________________ [शब्दरूपावलिः] (163) [प्राकृत] अभिधानराजेन्द्रपरिशिष्टम् 3 / विभक्ति, एकवचन। बहुवचन / षष्ठी कस्स, कास। केसि,काणं, काणं, कास। सप्तमी कस्सि, काम्म, कत्थ, कहि, काहे, काला, कइआ। केसुं, केसु। विभक्ति प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी एतच्छब्दस्य रूपाणि। एकवचन। बहुवचन / एसो, एस, इणं, इणमो। ए। एए, एआ। एएणं, एएण, एइणा। एएहि, एएहि, एएहि। एअस्स,से। एएसिं, एआणं, एआण, सिं। एअत्तो, एआओ, एआउ, एआहि, एआहिन्तो.) एअत्तो, एआओ, एआउ, एआहि, एएहि, एआहिन्तो, एआ, एत्तो, एताहे। (एएहिन्तो, एआसुन्तो, एएसुन्तो। एअस्स,से। एएसिं एआणं, एआण, सिं। एअस्सि, एअम्मि, अयम्मि, ईयम्मि, एत्थ। एएसुं, एएसु। षष्ठी सप्तमी इमे। इदंशब्दस्य रूपाणि। विभक्ति, एकवचन। बहुवचन / प्रथमा अयं, इमो। द्वितीया इम, इणं, णं। इमे, इमा, णे, णा। तृतीया इमेणं, इमेण, णेणं, णेण, इमिणा। इमेहि, इमेहि", इमेहि,णेहिं, णेहिणेहि, एहिं एहिँ, एहि। चतुर्थी इमस्स, अस्स, से। इमेसिं, इमाणं, इमाण, सिं। पञ्चमी इमत्तो, इमाओ, इमाउ, इमाहि, इमाहिन्तो, इमा। इमत्तो, इमाओ, इमाउ, इमाहि, इमेहि, इमाहिन्तो, इमेहिन्तो, इमासुन्तो, इमेसुन्तो! इमस्स, अस्स, से। इमेसिं, इमाणं, इमाण, सिं। सप्तमी अस्सि, इमस्सि, इमम्मि, इह। इमेसुं, इमेसु। विभक्ति, प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी अदःशब्दस्य रूपाणि। एकवचन। बहुवचन / अह, अमू। अमुणो, अमआ, अमवो, अमउ, अमू। अमुं। अमुणो, अमू। अमुणा। अमूहि, अमूहि, अमूहि। अमुणो, अमुस्स। अमूणं, अमूण। अमुणो, अमुत्तो, अमूओ, अमूउ, अमूहिन्तो। अमुत्तो, अमूओ, अमूउ, अमूहिन्तो, अमूसुन्तो। अमुणो, अमुस्सा अमूणं, अमूण। अमुम्मि, अयम्मि, इअम्मि। अमूसुं, अमूसु। सप्तमी विभक्ति प्रथमा द्वितीया एकवचन। रमा। रम। अथ स्त्रीलिङ्गशब्दाः। आकारान्तः स्त्रीलिङ्गो रमाशब्दः। बहुवचन / रमाओ, रमाउ, रमा। रमाओ, रमाउ, रमा।