________________ (161) अभिधानराजेन्द्रपरिशिष्टम् 3 / [प्राकृत] [शब्दस्वपावलिः 1 विभक्ति, एकवचन। षष्ठी अवरस्स। सप्तमी अवरस्सि, अवरम्मि, अवरत्थ, अवरहिं। संबोधनम् हे अवर, हे अवरा, हे अवरो। बहुवचन / अवरेसिं,अवराण, अवराण। अवरेसुं, अवरेसु। हे अवरे। विभक्ति प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी संबोधनम् विभक्ति प्रथमा द्वितीया जे। तृतीया चतुर्थी अकारान्तः पुंल्लिङ्ग 'इतर' शब्दः / एकवचन। बहुवचन / इयरो। इयरे। इयर। इयरे, इयरा। इयरेणं, इयरेण। झ्यरेहि, इयरेहिँ , इयरेहि। इयरस्स। इयरेसिं, इयराणं, इयराण। इयरत्तो, इयराओ, इयराउ, इयराहि, इयराहिन्तो, इयरत्तो, इयराओ, इयराउ, इयराहि, इयरेहि, इयराहिन्तो, इयरा। इयरहिन्तो, इयरासुन्तो, इयरेसुन्तो। इयरस्सा इयरेसिं, इयराणं, इयराण। इयरस्सि, इयरम्भि, इयरत्थ, इयरहि। इयरेसुं, इयरेसु। हे इयर, हे इयरा, हे इयरो। हे इयरे। पुल्लिङ्गे यच्छब्दरूपाणि / एकवचन। बहुवचन / जो। जे,जा। जेणं, जेण, जिणा। जेहिं, जेहिं , जेहि। जस्स। जेसिं, जाणं, जाण। जत्तो, जाओ, जाउ, जाहि, जाहिन्तो, जा,) जत्तो, जाओ, जाउ, जाहि, जेहि, जाहिन्तो, जेहिन्तो, जासुन्तो, जम्हा। जेसुन्तो। जस्स। जेसिं, जाणं, जाण। जस्सि, जम्मि, जत्थ, जर्हि, जाहे, जाला.) जेसुं, जेसु। जइया। पुंल्लिने तच्छब्दरूपाणि / एकवचन। बहुवचन। सो,णो। ते,णे। तं, णं। ते, णे, ता, णा। तेणं, तेण, तिणा, णेणं, णेण / तेहि, तेहि, तेहि,णेहि, णेहि, णेहि। तास,तस्स, से, णस्स। तेसिं, ताणं, ताण, सिं,णेसिं, णाणं, णाण। तम्हा, तत्तो, ताओ, ताउ, ताहिन्तो, ताणम्हा,) तत्तो, ताओ, ताउ, ताहि, तेहि, ताहिन्तो, तेहिन्तो, तासुन्तो णत्तो, णाओ,णाउ, णाहि, णाहिन्तो,णा / (तेसुन्तो, णत्तो, णाओ, पाउ, णाहि, णेहि, णाहिन्तो, णेहिन्तो, णासुन्तो, णेसुन्तो। तास, तस्स, से, णस्स। तेसिं, ताणं, ताण, सिं, णेसिं, णाणं, णाण। तस्सि, तत्थ, तम्मि, तहि, णस्सि,णम्मि,णत्थ,) तेसु, तेसु, णेसुं, णेसू। गहि, ताहे, ताला, तइआ, णाहे, णाला, "इआ। पञ्चमी विभक्ति, प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी