SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ [सिद्धहेम.] (113) अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०३] पक्षे रूपद्वयं वेद्यं, यथा-काहिमि दाहिमि। श्रु-गमि-रुदि-विदि-दृशि-मुचि-वचि–छिदि-मिदि-मुजा सोच्छं गच्छं रोच्छं देच्छंदच्छं मोच्छं वोच्छं भेच्छं मोच्छं // 171 // खादीनां दशधातूनां, म्यन्तानां हि भविष्यति। सोच्छमित्यादयस्तेषां निपात्यन्ते पदे, यथा। सोच्छं श्रोष्यामि तथा, दच्छं द्रक्ष्यामि, मोच् मोक्ष्यामि। वोच्छं वक्ष्यामि पुनः, छेच्छ छेत्स्यामि जानीहि। भेच्छं भेत्स्यामि तथा, भोच्छं भोक्ष्ये च धीवरैरुक्तम्। संगच्छं संगस्ये, रोदिष्यामीति रोच्छमिति भवति। वेदिष्यामि च वेच्छं, तथैव गच्छं गमिष्यामि। सोच्छादय इजादिषु हिलुक् च वा / / 17 / / खादीनां धातूनां स्थाने सोच्छादयो यथासंख्यम्। भविष्यतीजादिष्वा-देशेषु स्युर, हिलुक्याच! सांच्छिइ वातु सोच्छिहिइ, एव सोच्छिन्ति सोच्छिहिन्ति तथा। सोच्छिसि सोच्छिहि सिस्यात्, सोच्छित्था सोच्छिहित्था च / / सोच्छिह सोच्छिहिह स्यात्, सोच्छिमि सोच्छिहिमि भवति रूपम्। सोच्छिस्सामि सोच्छिहामि सोच्छिस्सं सोच्छिमो सोच्छं। सोच्छिहिमो सोच्छिस्सामो सोच्छिहामो सोच्छिहिस्सा च। रूपंच सोच्छिहित्था, एवं मु-मयोरपि ज्ञेयम्। गच्छिइ वा तु गच्छिहिइ, एवं गच्छिन्ति गच्छिहिन्ति तथा। गच्छिसि गच्छिहिसि स्यात्, गच्छित्था गच्छिहित्था च // गच्छिह गच्छिहिह स्यात्, गच्छिमि गच्छिहिमि भवति रूपम्। गच्छिस्सामि गच्छिहामि गच्छिस्संगच्छिमो गच्छं। गच्छिहिमो गच्छिस्सामो गच्छिहामो गच्छिहिस्सा च। रूपंचगच्छिहित्था एवं मु-मयोरपि ज्ञेयम्॥ रुदादीनां च धातूनामप्युदाहार्यमीदृशम् / दुसु मु विध्यादिष्वेकस्मिस्त्रयाणाम् // 173|| विध्यादिषूपपन्नानाम्,एकत्वेऽर्थे प्रवर्तिनाम्। त्रयाणां हि त्रिकाणां तु, स्थाने स्युः 'दु सु मु' क्रमात्॥ हसउसा, हससुतुं, हसामु अहमित्यपि। एवं भवतिपेच्छामु तथा पेच्छउपेच्छसु॥ दकारोचारणं भाषान्तरार्थं प्रतिपद्यताम्। सोर्हिर्वा // 174|| कृतस्य पूर्वसूत्रेण सोः स्थाने हिर्विकल्प्यते। 'देहि देसु' ततो रूपद्वयं सिद्धिं समश्नुते। अत इञ्जस्विजहीजे-लुको वा / / 17 / / अतः परस्य सोः स्थाने 'इज्जे इजसु इज्जहि इत्येते लुक् च चत्वार आदेशाः परिकीर्तिताः। हसेज्जसु हसेजे च हसेजहिचवा हस। पक्षे-हससु, किमतः? यथा स्याद् होसु ठाहिच। बहुषु न्तु हमो // 176|| विध्यादिषूपपन्नानां बहुत्वेऽर्थे प्रवर्तिनाम्। त्रयाणां हि त्रिकाणां तु, स्थाने स्यूर् 'न्तु ह मो' क्रमात्। यथा-[न्तु] हसन्तु हसन्तु हसेर्युवा, [ह] हसह हसेत वा हसत। भवति- [मो] हसामो च हसाम या हसेम स्युरिति बोद्ध्यम्। वर्तमाना-भविष्यन्त्योश्च ज्ज ज्जा वा // 177|| वर्तमानाभविष्यन्त्योर्विध्यादिषु च यः कृतः। प्रत्ययस्तस्य तु स्थाने, 'अजा'--ऽऽदेशो विकल्पितौ। [वर्तमाना] हसेज च हसेज्जा च, पक्षे 'हसइ' सिद्धयति। पढेज च पढेजाच, पक्षे–'पढई' इत्यपि। भविष्यन्ती] पढेज चपढेज च, पक्षे पढिहिइ स्मृतम्। {विध्यादिषु] हसेउपक्षे, हसतु हसिज्जा च हसेन च। एवं सर्वत्र बोद्धव्वं, तृतीये तु त्रिके यथा। अइवाएजा अइवायावेजा चेहपठ्यते। स्याद् न समणुजाणामि, समणुजाणेज्जा न वा। अन्ये तु सूरयोऽन्वासामपिवाञ्च्छन्ति, तद्यथा! लकारदशके 'होज' भवतीत्यादिवाचकम् / मध्ये च स्वरान्ताद्वा // 178|| धातोः स्वरान्तात् प्रकृति-प्रत्ययान्तरगौ तथा। चात् प्रत्ययानां च स्थाने, 'ज्जा'-ऽऽदेशौ विकल्पितौ। वर्तमाना-भविष्यन्त्योर्विध्यादिषुचदर्श्यते। [वर्तमाना] होज्जा होज्जइ होजाइ होज्ज, होइ तु पाक्षिकम्। होजा होजसि होज्जासि होज, होसि तु पाक्षिकम्। [भविष्यन्ती] होज्जाहिइ होजहिइ, होजा होज्ज च पठ्यते। पक्षे 'होहिइ' इत्येतद्रूपं सिद्धि प्रयाति च / होजाहिसि होजहिसिं, होज्ज होज्जा च होहिसि। होजाहिमि होज्जहिमि, होजस्सामि ततः परम् / होज्जहामि च होजस्सं, होज्ज होज्जा--ऽदि बुध्यताम् / / [विध्यादिषु ] होज्ज होजउ होज्जाउ होजा, भवतु वा भवेत्। पक्षे होउ, स्वरान्तात् किम्?-हसेज्जा च हसेजच।। क्रियाऽतिपत्तेः // 17 // क्रियाऽतिपत्तेः स्थाने तु, 'जा'-ऽऽदेशौ प्रकीर्तितौ। अतो-'ऽभविष्यद्' इत्यर्थे 'होज्ज होज्जा' प्रयुज्यते॥ न्त-माणौ // 10 // क्रियाऽतिपत्तेः स्थाने तु, 'न्त-माणौ' इति भाषितौ / अतो 'होन्तो' च 'होमोणो'-ऽभविष्यद् इति बोधकौ / / "हरिण-ठाणे हरिणंक ! जइ सि हरिणाहिवं निवेसन्तो। नसहन्तो चिय तो राहुपरिहवं से जिअन्तस्स''[हरिणस्थाने हरिणाङ्क ! यदि त्वं हरिणाधिपं न्यवेक्ष्यः / नासहिष्यथा एव ततो राहुपरिभवं तस्य जीवतः।।। शत्रानशः।।१८१॥ 'शत-आनश्' इत्यनयोर् 'न्त-माणौ स्तः पृथक् पृथक्। [शत] हसन्तो हसमाणोच, [आन] वेवन्तोवेवमाणों च।। ईच स्त्रियाम्॥१८॥ स्त्रियां शत्रानशोः स्थाने, 'ई,न्त-माणौ' भवन्ति च। हसन्ती हसमाणीच, हसईच शतुस्त्रयम्। वेवन्ती वेवमाणीच वेवई त्रयमानशः॥ या भाषा भगवदचोमिरगमत् ख्याति प्रतिष्ठां परां, यस्यां सन्त्यघुनाऽप्यमूनि निखिलान्येकादशाङ्गानि च। तस्याः संप्रति दुःषमारवशतो जातोऽप्रचारः पुनः वाराय मया कृते विवरणे पादस्तृतीयो गतः // इति श्रीमत्सौधर्मबृहत्तपागच्छीय कलिकालसर्वज्ञश्रीमद् भट्टारक-श्रीविजयराजेन्द्रसूरिविरचि तायां प्राकृतव्याकृतौ तृतीयः पादः।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy