________________ (112) [सिद्धहेम०] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०३) [भावकर्म०] कारीअइ च करावी-अइ कारिज्जइ तथा कराविजइ। सी ही हीअ भूतार्थस्य // 162|| हासीअइच हसावी-अइ हासिज्जइ हसाविञ्जइ। प्रत्यो योऽद्यतन्यादिभूतेऽर्थे विहितो भवेत्। अदेल्लुक्यादेरत आः ||153|| तस्य भूतार्थसंज्ञस्य 'सी ही हीअ' भवन्त्यमी। अद्-एन-लोपेषु जातेषु, णेरादेरस्य 'आ' भवेत्। व्यञ्जनादीअ [3/163] करणात् स्वरान्तादयमिष्यते। एति-कारेइ खामेइ, अति-पामइ मारइ। 'कासी काहीच काहीअ' अकार्षीद् अकरोत् तथा। लुकि-कारिअं खामिअंकारीअइ भवति वा च कारिजइ। चकारेत्यर्थकाः,आर्षे-देविन्दो इणभव्बवी। खामीअइ खामिज्जइ, किमदेल्लुकि-इति? कराविज्जइ / / इत्यत्र सिद्धावस्थातः, प्रयुक्ता ह्यस्तनी क्रिया। कराविअंच करावी-अइ, आदेः किम्? यथा संगामेइ। व्यञ्जनादीअः॥१६३|| व्यवहितान्त्ययोर्न स्यात्-कारि, किम्? अतश्च-दूसेइ / / व्यञ्जनान्ताद् भवेद्धातोर्भूतार्थस्य तु 'ईअ' हि। आवे आव्यादेशेऽप्यादेरत आत्वमाह कोऽपिबुधः। बभूवाभूदभवदित्यर्थे वाच्यं 'हुवीअं'तु। कारावेइच, 'हासाविओ जणो सामलीएच'। एवं 'अच्छीअ'आसिष्ट आसाञ्चक्रे तथाऽऽस्त वा। मौवा // 154 // अत आत्वं वाऽदन्ताद्धातोर्भवतीह मौ परे हियथा। अगृह्णाद् अग्रहीत् जग्राह वा 'गेण्हीअ' कथ्यते। हसमि हसामि, च जाणमि, जाणामि लिहामि, लिहमि यथा। तेनास्तेरास्यहेसी॥१६४|| इच मो-मु-मे वा // 15 // भूतार्थः प्रत्ययो योऽत्र कथितःसह तेन हि। अत इत्त्वं चाऽऽत्वं वाऽदन्ताद्धातोः परेषु मु-मे-मोषु। अस्तेर्धातोः पदे स्याताम् 'आस्यहेसी' इमौ यथा। भणिमु भणामु, भणामो, भणिमो, च भणाम भणिम यथा। 'तुम अहं वा सो आसि' ये आसन्निति आसिये पक्षे तु स्यात् भणमो, भणमु भणम, 'वर्तमान'[३/१५८] सूत्रेण एवम् 'अहेसि' इत्यस्य, सर्व याक्यं विभाव्यताम्॥ एत्वे कृते, भणेमो भणेमु सिद्धं भणेम तथा। जात् सप्तम्या इर्वा // 165 / / के // 156|| सप्तम्यादेशभूताद् हि, जात् परो वा इरिष्यते। अत इत्त्वं ते परे स्याद्, हसिअंहासिअं यथा। 'होज्ज होज्जइ' इत्येतत्-'भवेत्' इत्यर्थबोधकम्। सिद्धावस्थापेक्षणात् तु गयमित्यादि सिध्यति॥ मविष्यति हिरादिः // 166|| एच क्त्वा--तुम्-तव्य-भविष्यत्सु / / 157 / / भविष्यदर्थे विहिते प्रत्यये पर इष्यते। क्रवा-तुम्-तव्येषु परतो, भविष्यत्प्रत्यये तथा। तस्यैवादिर्हिरादेशो, यथा 'होहिंइ' इत्ययम्। एत्वम् इत्वम् अतः स्यातां, तत्क्रमेणेहदृश्यताम्। वा भविष्यति भविता, एवं होहिन्ति होहिसि। (क्त्वा) हसिऊण हसेऊण (तुम) हसेउं हसिउं तथा। होहित्था वा हसिहिइ, तथा काहिइ बुध्यताम्। (तव्य) हसिअव्वं हसेअव्वं (भविष्यत्) हसिहिइ हसेहिइ। मि-मो-मु-मे स्सा हा नवा // 167|| वर्तमाना-पञ्चमी-शतृषु वा / / 158|| अर्थे भविष्यति परेषु मु-मो-मि-मेषु पञ्चम्यां वर्तमानायां शतरि प्रत्यये तथा। 'स्सा हा' इमौ हि विदधीत तदादिभूतौ। परतोऽतो विकल्पेन स्थाने स्यादेत्त्वमत्रतु। वाऽयं विधिर्हिमऽपवाद्य भवत्यतो हिः हसइ हसेइ, हसिम हसेम, हसिमु हसेमु इह च भवन्ति। वर्तमाना।] पक्षे भवेदिति बुधैः परिभावनीयम्॥ 'हसउ हसेउ,सुणउ सुणेउ, इति विवुधा हि परिणिगदन्ति। होस्सामो होहामो, तथैव होस्सामि भवति होहामि / [पञ्चमी] वा हसन्तो हसेन्तो च, चिन्नो-जयईत्यतः। [शत।] होस्सामुच होद्दामुच, भवति च होस्साम होहामा आत्वं च दृश्यते-क्वापि-'सुणाउ' इतिरूपतः। पक्षे होहिमि होहिम, होहिमु होहिमो च भवति रूपमिति। जा-जे // 15 // 'हा' न छापि भवेदिह, यथा-हसिहिमो हसिस्सामो। जा-जयोः परयोरस्य भवेदेत्त्वं ततो भवेत्। मो-मु-मानां हिस्सा हित्था // 168|| हसेज च हसेज्जा च, 'होज्जा होज्ज' अतं विना। भविष्यति प्रवृत्तानां,मो-मु-मानां पुनर्मतौ। ईअ-इज्जौ क्यस्य // 16 // 'हिस्सा' हित्था, इमौ धातोः परौ वेत्युपदिश्यते। विज्यादीनां भावकर्मविधिरग्रे प्रवक्ष्यते। हसिहिस्सा हसिहित्था, होहिस्सा पठ्यते च होहित्था। येषां न वक्ष्यते तेषां क्यस्य ईअच इज च। पक्षे होस्सामो होहामो होहिमो च रूपाणि // एतौ भवेतामादेशौ, हासीअइ हसिज्जइ। मेःस्सं // 16 // हसीअन्तो हसिज्जन्तो, पढिज्जइ पढीअइ। धातोः परो भविष्यति काले, मेः स्सं विकल्पतो भवति / हसीअमाणो च हसिज्जमाणो, क्योऽपि वा क्वचित् / होस्सं हसिस्सँ, पक्षे होहिमि होस्सामि होहामि। मए नवेज तुमए नविजेज भवेदिह। कृ-दो हं // 170 // दृशि-वचेर्मीस-डुचं // 161 / / करोतेश्च ददातेश्व, परःकाले भविष्यति। दृशेर्यचेः परो यः क्यस्तस्य स्तो 'डीस मुच्च' च। विहितस्य हि 'मेः' स्थाने 'हम' आदेशो विकल्प्यते। ईअ-इजापवादोऽयम्, यथा 'दीसइ' धुचइ। काहं दाहं करिष्यामि दास्यामीत्यर्थबोधको /