________________ अहालहुस्सय ८७१-अभिवानराजेन्द्रः-विभाग 1 अहिंसा अन्यतरग्रहणेन तु त्रिविधोऽप्युपधिः परिगृह्यते / तदेवं कृता | अहाह-अव्य०(अहाह) खेदे, संबोधने, आश्चर्ये, क्लेशे, प्रकर्षे च / वाचा विषमपदव्याख्या भाष्यकृता / व्य०६ उ०। प्रा०॥ अहावगास-अव्य०(यथावकाश) यो यस्याऽवकाशः यद् यस्योत्पत्ति- | अहि-पुं०(अहि) उरःपरिसर्पभेदे, उत्त०३६ अ०। सर्प, उत्त०३४ अ० स्थानम्। अथवा भूम्यम्बुकालाऽऽकाशबीजसंयोगः, तदनतिक्रमे, सूत्रका ज्ञा०। सूत्र०। अस्य भेदाः"तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए"। यथाऽवकाशेनेति। यो से किं तं अही? अही दुविहा पण्णत्ता। तं जहा-दव्वीकरा य, यस्याऽवकाशो मातुरुदर-कुक्ष्यादिकस्तत्राऽपि किल वामा स्त्रियो, मउलिणो या दक्षिणा कुक्षिः पुरुषस्योभयाश्रितः षण्ढ इति / अत्र चाऽविध्वस्ता अथ के ते अहयः? गुरुराह- अहयो द्विविधाः प्रज्ञप्ताः / तद्यथायोनिरविध्वस्तं बीजमिति चत्वारो भङ्गा / तत्राप्याऽऽद्य एव भड़क दर्वीकराश्च मुकुलिनश्च / तत्र दर्वीय दर्वी फणा, तत्करणशीला उत्पत्तेरवकाशो, न शेषेषु त्रिष्विति। सूत्र०२ श्रु०३ अ० दर्वीकराः,मुकुलं फणाविरहयोग्या शरीरावयवविशेषाकृतिः, सा विद्यते अहावच-पुं०(यथापत्य) यथाऽपत्यानि तथा ये, ते यथापत्याः / येषां ते मुकुलिनः,फणाकरणशक्तिविकला इत्यर्थः / अत्राऽपिच-शब्दो पुत्रस्थानीयेषु, म०३ श०६ उ०। कल्पा स्वगताऽनेकभेदसूचकौ / प्रज्ञा०१ पद / आचा०। (दर्वीकरमुकुलिभेदा अहावचामिण्णाय-त्रि०(यथापत्याभिज्ञात) यथाऽपत्यमेव-मभिज्ञाता स्वस्वस्थाने द्रष्टव्याः) अवगता यथापत्याभिज्ञाताः,अथवा- यथाऽपत्याच तेऽभिज्ञाताश्चेति अहिअ-त्रि०(अहित) हिताऽकारिणि, स०३० सम०। कर्मधारयः। पुत्रस्थानीयेष्वभिज्ञातेषु,भ०३ श०६ उ० अहिअणियट्टि-स्त्री०(अहितनिवृत्ति) प्राणाऽतिपाताधकरणे, पं०व० अहाविह-अव्य०(यथाविध)शास्त्रीयन्यायानतिक्रमे,द्वा०७ द्वा०। 2 द्वार। अ(आ)हिआइ-स्त्री०पुं०(अभिजाति)खघथघमांच/१।१८७।इति अहासंखड-न०(यथासंखड) निष्प्रकम्पे पट्टादौ, नि०चू०२ उ०। भस्य हः / कगचज०1८1१1१७७। इत्यादिना तजयो क् / अतः अहासंथड न०(यथासंस्तृत)शयनयोग्ये, आचा०२ श्रु०२ अ०३ उ०। समृद्ध्यादौ वा / 8/144 / इति अकारस्य दीर्घः / सत्कुलोत्पत्ती, .* यथासंस्कृत-न० यत् तृणादि यथोपभोगाऽहं भवति, तथैव लभ्यते, प्रा०१ पादा ढुं०१ पाद। तस्मिन्, स्था०३ ठा०४ उ01 आचा०। अहिआहिअसंपत्ति-स्त्री०(अधिकाऽधिकसंप्राप्ति) वृद्धौ, पं० 204 अहासंविभाग-पुं०पयथा(आधा)संविभागब यथा सिद्धस्य स्वार्थ द्वार। निर्वर्तितस्येत्यर्थः, अशनादेः समिति सङ्गतत्वेन पश्चात्कर्मादि- अहिऊल-धा०(दह) भस्मीकरणे, सक० "दहेरहिऊलाऽऽलको"। दोषपरिहारेण विभजनं साधवे दानद्वारेण विभागकरणं यथा-संविभागः।। 84 / 208 / इति दह-धातोरहिऊलाऽऽदेशः। अहिऊलइ, डहइ, अतिथिसंविभागवते, उपा०१ श्रु०१ अ० "अहासंविभागो णाम जदि दहति / प्रा०४ पाद। अहाकम्मदेति, तो साधुमहे भजति हेट्ठिल्लेहिं संजमट्ठाणेहिं उत्तारेति, अहिंसअ-त्रि०(अहिंसक) अवधके, प्रश्न०१ संव० द्वार। तेण आहाकम्मेण सो अहासंविभागो भवति / जो अहापवत्ताणं अहिंसण-न०(अहिंसन) अव्यापादने, ध०१अधिका अण्णपाणवत्थ-ओसहभेसनपीढफलगसेज्जासंथारगादीण संविभागो, अहिंसा-स्त्री०(अहिंसा) न हिंसाऽहिंसा / नि०चू०२ उ०) प्राणसो अहा-संविभागो भवति। फासु एसणिज्जं संविभागो त्ति भणियं होइ"। वियोगप्रयोजनव्यापाराऽभावे, द्वा०२१ द्वा०ा प्राणिघातवर्जने, पं०व०१ आ०चू०६अ। आधासंविभाग इत्यनुवेदितव्यः / अस्या द्वार। ऽतिचाराः,तयाऽणंतरं चणं अहासंविभागस्स पंच अइआराजाणियव्या, (1) अहिंसास्वरूपनिर्वचनम्। न समायरियव्वा / तंजहा - सचित्तनिक्खेवणया 1, सचित्तप्पेहणया 2, कालाइकमदाणे 3, परोवदेशे 4, मच्छरया 5 / उपा० 1 अ० (2) अहिंसाव्रतलक्षणम्। ('अइहिसंविभाग' शब्देऽस्मिन्नेव भागे 34 पृष्ठे उक्तोऽस्य विस्तरः) (3) अहिंसाख्यसंवरद्वारस्याऽशेषा वक्तव्यता। अहासच्च-न०(यथासत्य) यथातथ्ये,आचा०१ श्रु०४ अ०२ उ०। (4) यैरियमुपलब्धा सेविता च, तन्निरूपणम्। अहासत्ति-अव्य०(यथाशक्ति) स्वशक्त्यौचित्ये, द्वा०२२ द्वा०। (5) अहिंसापालनोद्यतस्य यद् विधेयं, तन्निरूपणम्। शक्त्यनुरूपे, पं०सू०४ सू०ा शक्त्यनुसारे, पं०सू०३ सू०। प्रथमव्रतस्य पञ्च भावनाः। अहासुत्त-अव्य०(यथासूत्र) सामान्यतः सूत्राऽनतिक्रमे, दशा० (7) सर्वे प्राणा न हन्तव्याः / 7 अ० स्था०। उपा। ज्ञा०। सूत्राऽनुसारेणाऽऽपादितसत्यताके, व्य० (8) वैदिकहिंसाविचारः। 6 उ०। सूत्राऽविरुद्धे, कल्प०६ क्ष०। (e) किमर्थं सत्त्वान् न हिंस्यादिति प्रतिपादनम्। अहासुह-अव्य०(यथासुख) सुखाऽनतिक्रमे, ज्ञा०१अ० (10) अहिंसाप्रसिद्ध्यर्थनिरूपणम्। अहासुहुम-त्रि०(यथासूक्ष्म) सारे, भ०३ श०१ उ०। "अहाबायरे पुग्गले परिसाडेइ / कल्प०२ क्ष०। (12) सर्वे प्रावादुका अहिंसां मोक्षाऽङ्गभूतां प्रतिपद्यन्ते, न प्राधान्येन।