________________ असंकणिज 819 - अभिधानराजेन्द्रः-भाग 1 असंखलोगसम असंकणिज्ज-त्रि०(अशङ्कनीय) कूटपाशादिरहिते अशङ्का स्थाने, सूत्र०१श्रु०१अ०२ उ०॥ असंकप्पिय-त्रि०(असङ्कल्पित) स्वार्थ संस्कुर्वता साध्वर्थतया मनसाऽप्यकल्पिते, भ०७ श०१उ०। असंकम-पुं०(असङ्क्रम) परस्परममीलने,अष्ट०१८ अष्ट०। असंकमण-त्रि०(अशङ्कमनस्)अशङ्कं मनो यस्यासौ अशङ्कमनाः। तपोदमनियमफलत्वाऽऽशङ्कारहिते आस्तिक्यमत्युपपेते, आचा०१ श्रु० २अ०३ उ०। असंकि(ण)-त्रि०(अशङ्किन) शङ्कामकुर्वाणे, सूत्र० 1 श्रु० 10 २उo असंकिय-त्रि०(अशङ्कित) अशङ्कनीये, "असंकियाई संकंति, संकियाई असंकिणो।" सूत्र०१श्रु०११०२उ० असंकिलिट्ठ-त्रि०(असंक्लिष्ट) विशुद्धाध्यवसाये, आतु०। निर्दूषणे, "असंकिलिट्टाई वत्थाई"। औ० विशुध्यमानपरिणामवति, प्रश्न०१ संव० द्वार। असंकिलिट्ठायार-पुं०(असंक्लिष्टाचार) असंक्लिष्ट इहपर-लोकाशंसारूपसंक्लेशविप्रमुक्त आचारो यस्य सोऽसंक्लिष्टाचारः / व्य०३उ०। सकलदोषपरिहारिणि, व्य०३उ०॥ असं कि ले स-पुं०(असंक्लेश)विशुद्ध्यमानपरिणामहेतु के संक्लेशाभावे, "तिविहे असंकिलेसेणाणसंकिलेसे, दंसणसंकिलेसे, चरित्तसंकिलेसे"। स्था०२ ठा०४ उ०) "दसविहे असंकिलेसे पण्णत्ते। तं जहा- उवहिअसंकिलेसे, जाव चरित्त असंकिलेसे'। स्था० १०टा०। (अस्य 'संकिलेस' शब्दे व्याख्या) असंख-त्रि०(असङ्ख्य) अविद्यमानसङ्ख्ये, उत्त०५अ०) अविद्यमानपरिमाणे च। हा०२६अष्ट०। असंखगुणवीरिय-त्रि०(असंख्यगुणवीर्य) असंख्यातगुणयोगे, कर्म० ५कर्म०। अष्टा असंखड-न०(असंखड) वाचिके कलहे, नि०यू०१उ०। ग०ा वृo! असंखडिय-पुं०(असंखडिक) कलहशीले, बृ०१उ०। असंखय-त्रि०(असंस्कृत) उत्तरकरणेनात्रुटितेपटादिवत्संधातुमशक्ये, उत्त०। असंस्कृतं जीवितमित्युक्तमतस्तद्व्याचिख्यासुराह नियुक्तिकृत्उत्तरकरणेण कयं, जं किं वी संखयं तु णायव्दं / सेसं असंखयं खलु, असंखयस्सेस णिज्जुत्ती॥ / उत्त०नि०१ खण्ड। मूलतः स्वहेतुत उत्पन्नस्य पुनरुत्तरकालं विशेषाधानात्मक करणमुत्तरकरणं, तेन कृतं निर्वर्तितं यत् किञ्चिदित्यविव-क्षितघटादि, (यत्तदोर्नित्यमभिसंबन्धत्वात्) तत् संस्कृतम् / तुरवधारणे / स चैवं योज्यते-यदुत्तरकरणकृतं तदेव संस्कृतं ज्ञातव्यम् / शेषमतोऽन्यत् संस्कारानुचितं विदीर्णमुक्ताफलो-पभमसंस्कृतमेव, खलुशब्दस्यैव पार / असस्कृतामत्यस्य सूत्रावयवस्यैषा वक्ष्यमाणलक्षणा | नियुक्तिरिति निक्षेपनियुक्तिः / बहुवक्तव्यतया च प्रतिज्ञातम् / अथवा- यथाऽऽचारपञ्चमाध्ययनस्य 'आवंती' इत्यादिना पदेन नाम, | तथाऽस्याऽप्यसंस्कृतमिति नाम / ततश्चासंस्कृतनाम्नोऽस्यैवाध्यय- नस्यैषा नामनिष्पन्ननिक्षेप-नियुक्तिः, तत्प्रस्ताव एव व्याख्यातव्येति गाथाऽर्थः उत्त०४ अ० येन करणेनात्र प्रकृतं तदाहकम्मगसरीरकरणं, आउयकरणं असंखयं तं तु / तेणऽहिगारो तम्हा, उ अप्पमादो इह चरित्तम्मि। कर्मकशरीरकरणं कार्मणदेहनिवर्त्तनं, तदपिज्ञानावरणादिभेदतोऽनेकविधमित्याह-आयुष्करणमिति / आयुषः पञ्चम-कर्मप्रकृत्यात्मकस्य करणं निवर्तनमायुष्करणम् / तत्किम् ? इत्याह-(असंखयं तं तु ति) तत्पुनरायुष्करणमसंस्कृतमुत्तरकरणेन त्रुटितमपि पटादिवत्संधातुं न शक्यम् / यतः- "फट्टा तुट्टा च इह, पडमादी संठवंति नयनिउणा / सा का वि नत्थि नीती, संधिज्जइ जीवियं जीए" ||1|| एवं च स्वरूपतो हेतुतो विषयतश्च व्याख्येति / स्वरूपतो हेतुतश्च 'उत्तरकरणेन कयं' इत्यादिना ग्रन्थेन व्याख्यातम्। अनेन त्वायुष्करणस्यासंस्कृतत्वोपदर्शनन विषयतः / इदानीं तूपसंहारमाह-(तेण अहिगारो ति) तेनेत्यायुष्कर्मणा संस्कृतेनाधिकारः 1 (तम्हा उ त्ति) तस्मात् / तुशब्दोऽवधारणार्थः, तस्य च व्यवहितः संबन्धः / ततोऽयमर्थः - यस्मादसंस्कृतमायुष्कर्म तस्मादप्रमाद एव-प्रमादाभाव एव चरित्रे इति चरित्रविषयः कर्तव्य इति गाथार्थः। उत्त० अ०॥ संप्रति सूत्रालापकनिष्पन्ननिक्षेपावसरः, सच सूत्रे सति भवति। तच्चेदम्असंखयं जीविय मा पमायए, जरोवणीयस्स हु नत्थि ताणं / एवं वियाणाहि जणे पमत्ते, कं णु विहिंसा अजया गहिति // संस्क्रियत इति संस्कृतं, न तथा असंस्कृतम् / शक्रशतैरपि सतो वर्द्धयितुं त्रुटितस्य वा कर्णपाशवदस्य संधातुमशक्यत्वात् / किं तत् ? जीवितं प्राणधारणरूपम्। ततः किमित्याह-मा प्रमादीः। किमुक्तं भवति? यदीदं कथञ्चित् संस्कर्तुं शक्यं स्याचतुरङ्गयाप्ते धर्मेऽपि प्रमादो दोषायैव स्यात्, यदा त्विदमसंस्कृतं तदेतत्परिक्षये प्रमादिनस्तदतिदुर्लभमिति प्रमादं मा कृथाः / कुतः पुनरसंस्कृतम् ? जरया वयोहानिरूपया, उपनीतस्य प्रक्रमान्मृत्युसमीपं प्रापितस्य, प्रायो जराऽनन्तरमेव मृत्युरित्येवमुपदिश्यते। हुर्हेतौ, यस्मान्नास्ति न विद्यते त्राणं शरणं, येन मृत्युरक्षा स्यात् / उक्तं च वाचकैः- 'मङ्गलैः कौतुकर्योगैर्विद्यामन्त्रैस्तथौषधैःनि शक्तामरणात्त्रातुं. सेन्द्रादेवगणा अपि" // 1 // यद्वा स्यादेतत्-वार्धक्ये धर्म विधास्यामीत्याशक्याहजरामुपनीतः प्रापितोगम्यमान-त्वात्स्वकर्मनिर्जरोपनीतः, तस्य नास्ति त्राणं, पुत्रादयोऽपि हिन तदा पालयन्ति, तथा चात्यन्तमवधीरणा स्यात् अस्यन धर्म प्रति शक्तिः, श्रद्धा या भावना। यदा त्राणं येनासावपनीयते पुनविनमानीयते न तादृक्करणमस्ति, ततो यावदसौ नासादयति तावद्धर्मे मा प्रमादीः / उक्तं हि-लद्यावदिन्द्रियबलं, जरया रोगैर्न बाध्यते प्रसभम् / तावच्छरीरमूर्छा विहाय धर्मे कुरुष्व मतिम् / / 1 / / उत्त०४ अ०। (जरोपनीतस्य च त्राणं नास्तीत्यत्र दृष्टान्तो-ऽट्टनमल्लः, तत्कथा च 'अट्टण' शब्दे अत्रैव भागे 238 पृष्ठे उक्ता) उत्तराऽध्ययनेषु चतुर्थेऽध्ययने, तच प्रमादाप्रमादाऽभि धायकमप्यादानपदेनासंक्षय मत्युच्यत। सूत्र०१०१०अ०॥ असंखलोगसम-त्रि० (असङ्ख्यलोकसम) असंख्येयलोकाऽऽकाशप्र देशप्रमाणे, कर्म०५कर्म। असंखेज्ज-त्रि०(असंख्येय) संख्याऽतीते,भ०१ श०५ उ०।