________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
मतः। आव० ३०३
ओघ० १६७। मात्रं-मात्रायुक्तं कॉस्यादिभाजनं मतङ्गओ-मताङ्गकः-मद्यविधिनोपपेतो दूमविशेषः। भोजनोपकरमित्यर्थः। स्था० १२० मत्तः-मदकलितः। जीवा० २६५
जीवा. १२श मात्रकःस्थाल्यादिः। ओघ. १७० भायणं। मतानुज्ञा- निग्रहस्थानम्। सूत्र० ३८६)
दशवै. ९९ आ। मात्रं-कुण्डलिकादि। ओघ०१६८ आचा० मति- मतिः-सम्यगीहापोहरूपा। जीवा० १२३। मतिः- ३४२मात्रं-भाजनं शीतोदकं वा। आचा० ३४६। मात्रासंवेदनम्। नन्दी० १०८ स्वसमुत्था मतिः। निशी० ८१ परिच्छदः। स्था० १२०। मात्रा-प्रमाणम्। जम्बू० २८५) आ। मतिः-अपायधारणम्। अन्यो० ३६। अपायो
मात्रा-परिच्छदः। भग०६२१| निश्चयः इत्यर्थः। सम० ११५ मतिः-अवग्रहादिका। | मत्तओ- मात्रकः। आव०४१२। प्रश्न.१०७
मत्तग- मात्रकं-समाधिः। आव. २६८। मतिज्ञान- उत्पन्नार्थग्राहकं साम्प्रतकालविषयम्। प्रज्ञा० मत्तगतिग- श्लेष्मप्रश्रवणोच्चारमात्रकत्रिकम्। बृह. ५३०
२४३ मतिभंगदोस- मतिभङ्गः-विस्मृत्यादिलक्षणो दोषः मति- | मत्तजला- नदीविशेषः। स्था०८०१ मत्तजला नदी। भङ्गदोषः, द्वितीयो दोषः। स्था० ४९२
जम्बू० ३५२ मतिविभमः- चिकित्सा, युक्तागमोपपन्नेऽप्यर्थे फलं मत्तभज्जिओ- मृतभार्यः। उत्त०८५ प्रतिसं-मोहः। आव० ८१५१
मत्तय- मात्रकम्। आव० ५१३। मात्रकम्। उत्त० ९७। मतिसम्पत्- अवग्रहेहापायधारणरूपा चतुर्धा सम्पत्। भायणं| निशी० ३८ अ। उत्त० ३९
मत्तयतिगं- खेलकाइयसण्णा। निशी. १८१ अ। मती- मतिः-आचारसम्पदः। व्यव० ३९१ अ। मतिः- मत्ता- कण्णस्य अहो महंता गलसरणी। निशी. २१६ अभिनिबोनिबोधिकम्। स्था० ३६३।
आ। मात्रा-अल्पता। आचा० १२३। मात्रा-शब्दलक्षणमत्कुण-दंशमशकभेदः। सम०४१। तेन्द्रियजीवविशेषः। वाची। निशी० ९२ आ। मत्वा-ज्ञात्वा। आचा०६२ थोवे प्रज्ञा. २३
परिणामे य। दशवै० ६० अ। मदिरामदभाविताः। बृह. मत्कोटक-दंशमशकभेदः। सम०४१।
१३८ आ। मात्रा-आकारभावातिरिक्तपरिमाणान्तमत्तंग- मत्ताङ्गः-वृक्षविशेषः। आव० ११०
रप्रतिपत्तिव्यदासार्थः, मत्तंगता- मत्तं-मदस्तस्याङ्ग-कारणं मदिरा
प्रतिबिम्बातिरिक्तपरिणामान्तरव्युदा-सार्थः। प्रज्ञा. तद्ददातीतिमत्तं-गदा। स्था० ५१७
३७२। मात्रा-परिमाणम्। उत्त० ८४। मत्तंगया- मताङ्गकाः मत्तं-मदस्तस्य
मत्ताग्गाही- मात्रग्राहिणी। बृह. ५८ आ। कारणत्वान्मद्यमिह मत्तदशब्देनोच्यते,
मत्तियावई- मृत्तिकावती-दशार्णजनपदार्यक्षेत्रम, तस्याङ्गभूताः-कारणभूतास्तदेव वाऽङ्ग अवयवो येषां । राजधानी। प्रज्ञा. ५५ तेऽङ्गकाः सुखपेयमयदायिनः। स्था० ३९८१ मत्तेल्लओ:- मत्तः। आव. २०३। मत्तंगा- मत्तं-मदस्तस्याङ्ग-कारणं मदिरारूपं येषु ते मत्थ- मस्तकं-उपरितनभागः। जम्बू. २२१| मत्ताङ्गानाम द्रुमगणाः। जम्बू. ९९।
मत्थएण वंदामि- मस्तकेन वन्दामि। आव०७९३। मत्त- मत्तः पीतमद्यतया। ज्ञाता०८१। मदवन्त। मत्थकड- मस्तककृतम्। भग० ४३६) ज्ञाता० २२१। मदः। स्था० ५१७। मत्तः-मदः। जम्बू. मत्थय- मस्तकं-प्टम्। भग० ४६२। मस्तकम्। आव० ९९। मात्रा-मात्रया युक्त उपधिः। भग० ९४१ दप्तः। ७०३ उत्त. २४६। मदिरादिना मत्तः। आचा० १५२। मात्रं- | मत्थयधोया-धौतमस्तका अपनीतदासत्वा। ज्ञाता० ३७। कांस्यभाजनम्। भग० २३८ मात्रं भाजनविशेषः। भग० । | मत्थयसूल- मस्तकशूलम्। भग० १९७) ३९९। मदकलितः। जीवा० १२२॥ मात्रकः-कुण्डलिकादिः। | मत्थुलिंग- मस्तुलिङ्ग-शेषं भेदः फिप्फिसादि,
मुनि दीपरत्नसागरजी रचित
[68]
"आगम-सागर-कोषः" [४]