________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
विशिष्टाकाशखण्डः
चतुर्थी राजधानी। स्था० २३१। मल्लिजिनस्य पञ्चचत्त्वारिंशद्योजनलक्षणप्रमाणः। स्था० ९९। शिबिकानाम। सम० १५१। मनोरमामणुस्सदेवदुग्गई- मनुष्यदेवदुर्गती
दक्षिणपूर्वरतिकरपर्वतस्योत्तरस्यां शक्रदेम्लेच्छकिल्विषिकत्वादि-लक्षणः। उत्त०४७९|
वेन्द्रस्याजुकाया अग्रमहिष्या राजधानी। जीवा० ३६५ मणुस्समड- मनुष्यमृतः-मृतमनुष्यदेहः। जीवा० १०६| मणोरमाइं- रम्यतया मनोरमाणि। सम०१६) मणुस्सरुहिर- मनुष्यरुधिरम्। प्रज्ञा० ३६१|
मणोरह- मनोरथः नालन्दायाः समीपे उद्यानविशेषः। मणोगए- मनोगतं-मनसि गतम्। भग. ११६। मनोगतः। सूत्र० ४०७। तृतीयदिवसनाम। जम्बू. ४९०| मनोरथःविपा० ३८। मनोगतं-मनसि गतो-व्यवस्थितः। जीवा. ब्रह्म-णविशेषः। आव० ३४८१ २४२। मनोगतं-मनस्येव यो गतो न बहिर्वचनेन मणोविन्भमो- मनोविभ्रमः-चित्तभ्रान्तिः। प्रकाशितः। जम्बू० २०३।।
ब्रह्मचर्यमनपालयामि नवेत्येवं रूपं शृङ्गारप्रभवं मणोगत- मनोगतः-अबहिःप्रकाशितः। ज्ञाता० २९। मनसोऽस्थिरत्वम्। प्रज्ञा० ५३८५ मणोगम-मनोगमः-देवविमानविशेषः। औप०५२। मणोबलिय- मनोबलिकः-मानसावष्टम्भवान्। औप० २८। मणोगुलिआ- मनोगुलिका पीठिका। जम्बू. ३२६। मनोगु- | मणोसिला- मनःसिला। आचा० ३४२। मनःशिला। उत्त. लिका-पीठिकाविशेषरूपा। जम्बू०८१| मनोगुलिका- ६८९। मनःशिला-पृथ्वीभेदः। आचा० २९। जीवा० १४० पीठिका। जीवा० २१३। मनोगुलिका-पीठिकाविशेषरूपा। मनःशिला-बादरपृथ्वीकायभेदः। प्रज्ञा० २७। चतुर्थो जीवा. २३४| मनोगुलिका-गुलिकापेक्षया प्रमाणतो मह- वेलंधरनागराजः। स्था० २२६। तीतरा। जीवा० ३६३।
मणोहर- मनोहरः-तृतीयदिवसनाम। सूर्य. १४७ मनोहरमणोगुलिया- पीठिका। जम्बू० ५८पीठिका। राज० ७०, आक्षेपकरः। सम०१६) ८८, ९
मणोहरा- मुनिसुव्रतस्वामिनः शिबिका। सम० १५१। मणोज्ज- गुल्मविशेषः। प्रज्ञा० ३२
मण्डक- द्रव्यविशेषः। ओघ. १६८१ मणोज्जगुम्मा- मनोऽवद्यगुल्माः। जम्बू. ९८५ मण्डकादि- वल्लचणकादि। बृह. २५७ अ। मणोदव्व- मनसः सम्बन्धि योग्यं वा प्राप्य मनोद्रव्यं मण्डप- द्राक्षामण्डपकः। जीवा. १८८ मनो-द्रव्यपरिच्छेकोऽवधिः। आव० ३६)
मण्डल- देशः। उत्त० ३७७। श्र्वा। दशवै० १६७। ज्योतिष्कमणोमाणसिय- मनसि जातं मानसिकं मनस्येव यद् मार्गः। सम० ५६। तथाविधचारभूमिः। सम०७५ वर्तते मानसिकं-दुःखं
विषयः। प्रश्न. ४६। देशः। स्था० ३४३। इङ्गितं क्षेत्रम्। वचनेनाप्रकाशित्वान्मनोमानसिकं रहस्यी-करोषि स्था० ३९९| चतुर्थं योधस्थानम्। आचा० ८९। गोपयसीत्यर्थः। ज्ञाता०२८१
योधस्थानम्। स्था० ३॥ यत्र प्रतिबिम्बसंभूतिः। जम्बू. मणोरम- मनोरमः- यानविमाणकारी देवविशेषः। जम्बू. 40। बलदेव-वासुदेवद्वयद्वयलक्षणाः समुदायाः। सम० ४०५। मनांसि देवानामपि अतिसुरूपतया रमयतीति १५६| मनोरमः, मेरुनाम। सूर्य.७८। मनदरम
मण्णा- शकुनिका। निशी० ४४ आ। रुचकदीपेअपरार्द्धाधिपतिर्देवः। मनोरमः- मिथिलायां मण्णामि- मन्ये-अवबुध्ये। भग० १४२॥ चैत्यविशेषः। उत्त. ३०९। ब्रह्मलोककल्पे
मण्णिहिति- मंस्यति। आव० ५१५) विमानविशेषः। निर०४०। शीबिकाविशेषणम्। ज्ञाता० | मण्णुइत्तो- मन्युयितः। उत्त० १९३। १५१। देवविमा-नविशेषः। सम०१७। मनोरम
मण्यङ्गक-दूमगणविशेषः। जीवा. २६८ वीरपुरनगर उद्यानम्। विपा० ९५
मण्हो- मसृणः। औप०१० मणोरमा- मनांसि देवानामपि, अति सरूपतया रमयतीति | मतंगय- मताङ्गकाः-मयकारणभूताः। सम० १८१ मनोरमः, मेरुनाम। जम्ब० ३७५। शक्राग्रमहिषीणां मत-समान एवागमे आचार्याणामभिप्रायः। भग०६२
मुनि दीपरत्नसागरजी रचित
[67]
"आगम-सागर-कोषः" [४]