________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
भार्या। ज्ञाता० २००| चंपानगर्यां जिनदत्तसार्थवाहस्य प्रहरचतुष्टयकायोत्सर्गकरण-रूपा अहोरात्रद्वयमाना भार्या। ज्ञाता०२००९ भद्रा-श्रोत्रे-न्द्रियोदाहरणे
प्रतिमा। स्था०६५। पूर्वादिक्-चतुष्टयाभिमुखस्य सार्थवाहभार्या, या श्रोत्रेन्द्रियवशान्मृता। आव० ३९८१ प्रत्येकं प्रहरचतुष्टयमानः कायोत्सर्ग, अहोरात्रद्वयेन प्रथमबलदेवमाता। तृतीयचक्रवर्तिमाता। सम० १५२। चास्याः समाप्तिः । स्था० १९५१ वापीनाम। जम्बू. ३७०| भद्रा-कामदेवगाथापतेर्भार्या| उपा० १९| धनस्स जितशत्रुराजपत्ती। आव. १७७५ भारिया। निशी० ३५१ आ। अन्तकृद्दशानां षष्ठवर्गस्य | भद्रावती- वापीनाम। जम्बू० ३७०० नवममध्ययनम्। अन्त० २७। सुभद्रसार्थवाह-पत्नी। भद्रिल- सलग्रामनिकटे ग्रामविशेषः। पिण्ड ६३। विपा०६५
भद्रोत्तरा- वापीनाम। जम्बू. ३७०। भद्दासणं- भद्रासनं यस्याधो भागे पीठिकाबन्धः, भमर-भ्राम्यति निरन्तरमिति भ्रमरः। बृह. ४९। आ। सिंहासनम्। जीवा० २००। ज्ञाता० १९। भद्रासनं
भ्रमरः-चतुरिन्द्रियजीवभेदः। उत्त० ६९६। भ्रमरःसिंहासनम्। प्रश्न. ७०| भद्रासनं-अष्टमङ्गलतः चञ्चरिकः। प्रज्ञा० ३६० भ्रमरःएकमङ्गलः। जम्बू०४१९। भद्रासनं-येषामधोभागे चतुरिन्दियजन्तुविशेषः। जीवा० ३२॥ पीठिकाबन्धः। जम्बू. ४५
भमरकुल- भ्रमरकुलं-मधुकरनिकरः। ज्ञाता० २२२॥ भदिया- भद्रिका-नगरीविशेषः। आव० २०९। भद्रिका-आव. भमरा- चतुरिन्द्रियजन्तुविशेषः। प्रज्ञा० ४२। रोमावर्ताः। ३५०
ज्ञाता०१६) भदियायरिय-भद्रिकाचार्यः। दशवै०७
भमरावली-भ्रमरावलिः-भ्रमरपड़क्तिः । प्रज्ञा० ३६० भदिलनयरी- भद्रिकानगरी-भगवतः षष्ठवर्षारात्रस्थानं। भमली-भ्रमणी-आकस्मिकी शरीरभ्रमिलक्षणा। आव. आव० २०७
७७९| भद्दिलपुर-भद्रिकानगरी-मलयजनपदे आर्यक्षेत्रम्। प्रज्ञा० | भमाड-भ्रमणम्। परिरयः। ओघ. २०| ५५। जितशत्रुराजधानी श्रीवनोद्याने नगरम्। अन्त०४। | | भमाडय-परिरयः। ओघ०५९। भद्रिकानगरी-शीतलनाथजन्मभूमिः। आव० १६०| भमाडिज्जइ- भ्राम्यते। आव. २१७। भद्दिला- भद्रिला-सुधर्ममाता। आव० २५५
भमाडिज्जासि-भ्रामयः। आव० ३१९| भहुत्तरपडिमा- प्रतिमाविशेषः। स्था० २९२।
भमाडेइ- प्रदक्षिणयति। आर्द्रयति। आव०६२४ भद्दत्तरवडिंसग- महाशक्रकल्पे देवविमानविशेषः। सम० | भमास-तणविशेषः। भग० ८०२२
भमुहा- भूः। आव० ३०९। भद्दे- भद्रकः। ओघ०४७
भयंकर-भयङ्करः प्राणवधस्य त्रयोविंशतितमः पर्यायः। भद्दोत्तरपडिमा- भद्रोत्तरप्रतिमा-भिक्षुप्रतिमाविशेषः। प्रश्न०६ अन्त०३०
भयंत- भद् भजमानं वन्दते तत् भजमानम्, कृतिकर्मणि भद्र- वनप्रचारः-धीरत्वादिगणयक्तत्वात्। स्था० २०९। द्वादशम दोषः। आव० ५४४। भदन्तः-कल्याणी। औप० निर्वाणलक्षणम्। स्था०४४३।
८१। भदन्तः-कल्याणः सुखश्च। आव० ४७२। भवस्यभद्रजातीय- प्रधानः। जम्बू. ११०| जीवा० २७०/
संसारस्यान्तः क्रियते येनाचार्येण स भवान्तः आव. भद्रबाहु-आचार्यविशेषः। व्यव० १७७ अ। नियुक्ति- ४७ भयं-त्रासः तमाचार्यं प्राप्य भयस्यान्तो भवतीति कारकाः। निशी० २२२ ।
भयान्तो -गुरुः। आव० ४७२। भद्रमुस्ता- वनस्पतिकायिकभेदः। जीवा. २७।
भयंतमित्त- भदन्तमित्रः, तच्चनिकविशेषः। आव०७१२। भद्रवती- वापीनाम। जम्बू० ३७०|
भयंता- भक्ता-अनुष्ठानविशेषस्य सेवयिता भयत्राता वा। भद्रशाल- मेरुसंबंधिवनविशेषः। प्रश्न. १३५
औप० १०७। भक्ता-निर्ग्रन्थप्रवचनस्य सेवयिता। औप. भद्रा- पूर्वादिदिक्चतुष्टये प्रत्येकं
८१
मुनि दीपरत्नसागरजी रचित
[33]
"आगम-सागर-कोषः" [४]