________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४१ भद्रं- पहेतुकायवाङ्मनश्चेष्टो। जीवा० २७७। शरासनं मूढक इति। भग० १४७ द्वितीयवर्गे तृती- | भद्दवति- भद्रवती-प्रद्योतराज्ञा हस्तिनी। आव० ६७४। यमध्ययनम्। निर०१९। वाणारसीनगर्या सार्थवाहः। | भद्दवया- नक्षत्रविशेषः। स्था० ७७। निर० २९। भद्रं-अनुत्कटरागद्वेषः। व्यव० १३४ अ। भद्दसाल-भद्राः-सद्भमिजातत्वेन सरलाः शालाः साला वा भद्रा-अचलबलदेवमाता। आव. १६२
तरुशाखा यस्मिन् तत् भद्रशालं, भद्रसालं, भद्राः शालाभद्दए- भद्रकः परोपकरणशीलः अन्पतापको वा। औप० वृक्षा यत्र तद्वा। जम्बू० ३६३। वनविशेषः। ज्ञाता० १२८१ ८८ भद्रकः अनुपतापको गुरुशिक्षाग्णात्। भग०८१| भद्दसालवण- भद्राः-सद्भुमिजातत्वेन सरलाः शालाः साला भाति शोभते स्वगुणैर्ददाति च ।
वा तरु शाखा यस्मिन् तत् भद्रशालं, भद्रसालं, वा, प्रेरयितुश्चित्तनिर्वृत्तिमिति भद्रः, स एव भद्रकः। अथवा भद्राः शाला-वृक्षा यत्र तद भद्रशालं तच्च वनं च। उत्त० ४९। मधुरत्वान्मनोहरः। भग० ३२६।
जम्बू० ३५९। भद्रशालवनं-मेरुप्रथमवनम्। जम्बू० ३०८। अनुकूलवृत्तिः । ज्ञाता० ७७
भद्दसेण- भद्रसेनः-संवरोदाहरणे वाराणस्यां जीर्णश्रेष्ठी। भद्दओ- ऋजुः। बृह० ८।
आव० ७१३। भद्रसेनः-धरणेन्द्रस्य पादत्राणीकाधिपतिः भद्दकन्नया- भद्रकन्यका-भद्रस्वभावा कन्यका। उत्त. देवः। जम्बू०४०७ स्था० ३०२। १२९|
भद्दा- भद्रा-धिग्जातीयस्त्रीविशेषः। आव० ३६९। भद्राभद्दगडिया-ओपोम्हणट्ठा। घटुं| निशी० ३५९ अ।
पश्चिमरुचकवास्तव्या दिक्कुमारी। आव० १२२। भद्राभद्दग- भद्रकं-घृतपूर्णादि। दशवै० १८७। भद्रकः
कौशलिकराजदुहिता। उत्त० ३५६। भद्रा-मगधाविषये संविग्नभा-वितः। ओघ०५६)
गुर्बरग्रामे पुष्पशालगाथापतेर्भार्या। आव० ३५५। भद्राभद्दगुत्त- भद्रगुप्तः। उत्त० ९६। भद्रगुप्तः आचार्यः। पाश्चात्यरूचकवास्तव्या सप्तमी दिक्कुमारी आव० २९२१ भद्रगुप्तः स्थविरः। आव० ३०२।
महत्तरिका। जम्बू. ३९१। भद्राभद्ददारु- भद्रदारुः-देवदारुः। उत्त० १४२।
पश्चिमदिग्भाव्यञ्जनस्य पूर्वस्यां पुष्करिणी। जीवा. भद्दनंदी- विपाकदशानां दवितीथतस्कन्धे
३६४। भद्रा-धर्माऽभिमुखी। पिण्ड० १२२। अनुत्त०८ दवितीयाऽष्टमेऽध्ययने भद्रनन्दिः । विपा० ८९।
भद्रा-अन्तकृद्दशानां सप्तमवर्गस्य नवममध्य-यनम्। भद्रनन्दिः-अर्जुनराजकुमारः। विपा० ९५। भद्रनन्दिः अन्त० २५। राजगृहे धन्यसार्थवाहस्य भार्या। ज्ञाता० धनावहराजकुमारः। विपा० ९४।।
७९, २३५ भद्रा- काकन्दीनगर्यां सार्थवाही। अनुत्त० भद्दपडिमा- भद्रप्रतिमा-यस्यां पूर्वदक्षिणापरोत्तराभिमुखः ३८ भद्रा-प्रतिमाविशेषः। स्था० २९२। चम्पानगर्यां कायोत्सर्ग करोति। औप. ३०
माकन्दी-सार्थवाहस्य भार्या। ज्ञाता० १५६। भद्राभद्दबाहु-णिज्जुत्तिकारगा। निशी० ९५आ। भद्र-बाहू:- तगरानगर्यां दत्तभार्या। उत्त. ९० भद्रा-मखलीचतुर्दशपूर्वी आचार्यः। आव०६९७। भद्रबाहूः
भार्या। आव. १९९। भद्रा-दक्षिणदिग्भाव्यञ्जनस्य आचार्यविशेषः। उत्त० ८९। भद्रबाहुः
पूर्वस्यां पुष्करिणी। स्था० २३०| भद्रा-चित्रसेनकसुता। नियुक्तिकृदाचार्यः। आव० ७५०| भद्रबाहुः
ब्रह्मदत्त-राज्ञी। आव. १७४ भद्रा-प्रतिमाविशेषः। त्रिवर्षप्रमाणास्थापनामर्यादा-कारकः। व्यव० २८ अ। आव. २१५। भद्रा- भदन्ते कल्याणीकरोति देहिनमिति निशी. १३४ आ। १४८ आ। ६६ आ। णिज्जत्ती कारगा। भद्रा। अहिंसायाः पञ्चविंशतितमं नाम। प्रश्न. ९९। निशी० १२२ आ। निशी० ४२ । कया णिज्जुत्ती भद्रा-राजगृहनगरे धनाव-हप्रधानस्य पत्नी। आव. गाहा। निशी० ११४ | निशी० ४८ आ।
३५३) वग्गुरश्रेष्ठिभार्या। जानुकू-परमाता। आव० २१०| भद्दमुत्था- भद्रमुस्ताः -अनन्तकायभेदः। भग० ३०० स्था० ४५८ भग०६८८ मंखलीभार्या। भग० ६६०। भद्राभद्दय- भद्रकः-सकलतत्क्षेत्रोचितकल्याणभागी। जीवा. तेतलिपुरे कलादो नाम्ना मूषिकारदारकस्तस्य भार्या। २७८। मनोज्ञः। ज्ञाता०२३४। मनोज्ञः-अपरानपता- | ज्ञाता० १८४| चम्पानगर्यां सागरदत्तसार्थवाहस्य
मुनि दीपरत्नसागरजी रचित
[32]
"आगम-सागर-कोषः" [४]