________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
बोंडसमुग्गय- बोर्ड-कर्पासीफलं तस्य सम्दगकं-सम्पू जिनधर्मः। स्था०६०। प्रेत्य जिनधर्मावाप्तिः। उत्त. भिन्नावस्थं कर्पासीफलमित्यर्थः। ज्ञाता०२३०|
२९६, ७०८। दर्शनं-सम्यक्त्व म्। स्था० ४६। बोंदि- बोन्दिः-शरीरम्। जीवा० १६२प्रज्ञा० ८८ प्रश्न बोधिण्णमंडव-दुजोयणझंतरे गामधोसारि नत्थि। निशी. १२
९०। बोंदिया-बोन्दिका-शाखा। सूत्र० ३२४॥
बोन्दि- शरीरम्। स्था० ४२१, २६५१ बोंदी- बोन्दिः -तनः। शरीरम। प्रज्ञा० १०८ औप०५०। बोन्दी- महती। भग० १७५
अनुयो० ११८ अव्यक्तावयवं शरीरम्। भग० ७०२। बोप्प- चोक्षो मूर्षः। बृह० ५९ अ। बोन्दी-तनः। प्रज्ञा० १०८ आव०१८५
बोर- बदरं-कर्कन्धूः । अनुत्त०४१ बोक्कस- बुक्कसः-वर्णान्तरभेदः, यो निषादेनाम्बष्ठ्यां | बोल-अव्यक्तवर्णो ध्वनिः। भग. ११५,४६३। औप. ५७ जातः। उत्त० १८२। अवान्तरजातीयः निषादेनाम्बष्ट्यां विपा० ३६। कोलाहलः। जीवा० २४८। बोलः-बहूनामाजातः स। बोक्कसः। सूत्र. १७७
"नामा नामव्यक्ताक्षरध्वनिकः। जम्बू. १२५ बोट- नष्टः । बृह. ५४ आ।
बोलः-अव्यक्ताक्षरध्वनिकः। जम्बू. १२५ बोलःबोटी- लाउनालो। निशी. १०६अ।
अव्य-क्ताक्षरध्वनिसमूहः। भग० १६८। वृन्दशब्दः। बोटिकः- प्रभूतविसंवादिनो दिगम्बरः। आव० ३२३। बह. १६आ। वर्णव्यक्तिवर्जितो महाध्वनिः। भग. बोटिकपक्षपाती- ययुपकरणसहिता अपि निर्ग्रन्था ११५ वर्णव्य-क्तिरहितो ध्वनिः। जम्बू. २००९ उच्यन्ते एवं तर्हि गृहस्था अपि निर्ग्रन्थाः,
आर्तानां बहनां कलक-लपूर्वको मेलापकः। जीवा. यतस्तेऽप्युपकरणसहिता वर्तन्ते। ओघ० २१९।
२८३। रावः। आव० ६४० मुखे हस्तं दत्वा महता शब्देन बोट्टिओ-भंशितः। निशी० १०९ आ।
पूत्करणम्। सूर्य० २८१। जम्बू० ४६३| जीवा० ३४६। बोड- बोडः-मुण्डः। पिण्ड०७६
कोलाहलः। राज० २६। अव्य-क्तवर्णो ध्वनिः। राज. बोडकुड- अनोष्ठकुटः। आव० १०१।
१२११ बोडाविया- मुण्डिता। आव० २२४।
बोलकरणं- रोलं कुर्वन्ति। ओघ० १०३। बोडिगिणी- बोटिका-ब्राह्मणी दैगम्बरः। आव० ६४० बोलण-मज्जपानं। निशी. ७० अ। बोडिय- मुण्डकः। आव. २०३। बोटिकः-मण्डमात्रः। बोलन- निमज्जनम्। प्रश्न० २२
चारित्रविकलतया मुण्डमात्रत्वम्। उत्त० १८१। बोल्लं-वृत्तान्तोल्लापम्। आव० ९५ दिगम्बर-मतः। निशी० ३५अ।
बोल्लाविया- आलापिता। आव० ३९५ बोण्ड- वमनीफलम्। अनुयो० ३५
बोल्लितं- उक्तम्। आव० ८२१ बोद्ध- मतविशेषः। आचा० ८२
बोह- बोधः-हिताहितप्राप्तिपरिहारलक्षणः। सूत्र. ५४। बोद्धवं- बोद्धव्यम्। उत्त०९।
बोहए- बोधकः-परेषां जीवादितत्त्वस्य बोधयिता बोद्धा-अर्थधरः। स्था० १९७५
महावीरः। भग०७ बोधक-जीवादितत्त्वमेवापरेषां बोधकः। सम०५ बोहि- बोधिः-सम्यग्दर्शनम्। भग० २८९। बोधिः- सम्यबोधग- बोधयत्यन्यानिति बोधकः। जीवा० २५६)
क्त्वकार्यम्। आव०७६१| बोधिः-भवान्तरे जिनधर्मबोधन- मार्गभ्रष्टस्य मार्गस्थापनम्। सम० ११८
प्राप्तिः । राज०४७ बोधनानुशासन-बोधनं-आमन्त्रणं तत्पूर्वकमनशासनं । बोहिगा- मालवादिम्लेच्छा। निशी० ४३ अ। बोधनानुशासनम्। सम० १९८१
बोहित्थ- पोतः शावको वा। प्रश्न. ३९। पोतः। आव. १२९। बोधयति-सम्यक्त्वं ग्राहयति-शिष्यीकरोति। स्था० ५०३ | ओघ. १८८ आचा० १२४१ बोधि-जिनधर्मः। स्था० ३२११ सम्यग्बोधः-चारित्रम। | बोहित्थस्थ- पोतस्थः। आचा० १२४ स्था० १२९। सम्यग्दर्शनपर्यायत्वम्। भग० ७२५ | बोहिद- बोधिः-जिनप्रणीतधर्मप्राप्तिं,
मुनि दीपरत्नसागरजी रचित
[26]
"आगम-सागर-कोषः" [४]