SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text]] अहिंसादिधर्मप्ररूपणस्व-रूपा। अन्यो. १६) ताभिश्च व्यवहरन्ति ये ते धर्मचिन्तकाः। अनुयो. २५१ पारत्रिककर्मविपाकदर्शनम्। ब्रह. १०३। धम्मचिंता-धर्मा-जीवादिद्रव्याणामुपयोगोत्पादादयः योऽहिंसादिलक्षणं सर्वज्ञप्रणीतं धर्ममनुयोगं वा कथयति स्वभा-वात्तेषां चिन्ता-अनुप्रेक्षा धर्मस्य वाएषा धर्मकथा। दशवै. ३२ धर्मप्रधाना कथा धर्म-कथा। श्रुतचरित्रात्मकस्य, सर्वज्ञभाषितस्य ज्ञाता० १०॥ इह परत्र सप्रपञ्चं कर्मविपाकोपदर्शनं सा हरिहरादिनिगदितधर्मेभ्यः प्रधानोऽयमित्येवं चिन्ता धर्मकथा। बृह. १०३ । धर्मप्रधाना आख्यायिकाः धर्मचिन्ता। सम०१७। धर्मध्यानचिन्ता श्रुतधर्म-चिन्ता उत्तराध्ययनाद्यन्तर्गता आक्षेपण्यादयो वा। बृह. वा। उत्त०५४३ १०२ धम्मजस- वत्सगाचलेऽनशनी। मरण | धर्मयशःधम्मकही-क्षीराश्रवादियुतो वैराग्यकथी। बृह. ३५ आ। उत्तरगु-णप्रत्याख्याने वाराणस्यां मासक्षपकोऽनगारः। धर्मकथकः। ज्ञाता० १६९। चतुर्विधां धर्मकथां कथयन्। आव०७१६। धर्मयशाः-सत्योदाहरणे सर्वशुचिविषये क्षीराश्रवादिलब्धिसम्पन्नतया वैराग्यजननीं धर्मकथां स्वामिलघुशिष्यः। आव०७०५। धर्मयशाःविदधाति धर्मकथी। बृह. ३५आ। अज्ञातोदाहरणे कोशाम्ब्यामाचार्य-धर्मवसोर्लघशिष्यः। धम्मकाम-धर्मकामो-निर्जरार्थम्। दशवै० २४६। सूत्रकृता- आव० ६९९। ङ्गस्य नवममध्ययनम्। उत्त० ६१४। सम० १५३। धम्मजागरिय-धर्मजागरिका। भग० १२६। धम्मकाय-धर्मकायः। दशवै. १६१।। धम्मजीवी-धर्मजीवी संयमैकजीवी। दशवै० २०३। धम्मघोसे- धर्मघोषः महाघोषनगरे गाथापतिः। विपा. धम्मज्जियं-धर्मेण क्षान्त्यादिरूपेणार्जितं-उपार्जितं ९५ धर्मघोषः-आचार्यविशेषः। आचा० ७६। धर्मघोषः- धर्मार्जि-तम्। उत्त०६४। संवेगो-दाहरणेऽमात्यः। आव० ७०९। धर्मघोषः- धम्मज्झए- ऐरवतक्षेत्रे आगमिष्यन्त्यां उत्सर्पिण्यां सत्वोदाहरणे सर्वशुचिविषये स्वामिज्येष्ठशिष्यः। आव. पञ्चमस्ती-र्थकरः। सम० सम० १५४१ ७०५। विमलार्हतः प्रशिष्यः। अनगारविशेषः। भग० धम्मज्झयं-धर्मध्वजम्। आव २९० ५४८ आचार्यविशेषः। आव०३९३स्थविरविशेषः। धम्मट्ठ-धर्मार्थं कुशलानुबन्धिपुण्योपार्जनार्थम्। बृह. विपा० ९१। ज्ञाता०८९, १९६। धर्मघोषः-योगसङ्ग्रहे ८८आ। आपत्सु दृढधर्मत्वदृष्टान्ते आपत्स् दृढधर्मवान् धम्मद्वय-धर्मार्थ-तत्त्वार्थबोधतस्तेषां धर्मः अनगारविशेषः। आव०६६७। धर्मघोषः स्यादित्येवमर्थम्। उत्त. २८७१ उत्तरगुणप्रत्याख्याने वाराणस्यां मासक्षपकोऽनगारः। धम्मण्णग-धर्मान्वगः तगरायामाचार्यशिष्यः। व्यव० आव० ७१६। धर्मघोषः-अज्ञातोदाहरणे २५६। कोशाम्ब्यामाचार्यधर्मवस-ज्येष्ठशिष्यः। आव०६९९। धम्मणग-धर्मान्वगं सद्व्यवहारकाचार्यः। व्यव० १। धम्मघोससीसो-धर्मघोषशिष्यः। उत्त. ९२२ धम्मतित्थ-धर्म एव तीर्यते भवाम्भोधिरनेनेति तीर्थं धम्मचक्के- तक्षशिलायां धमचक्रः दर्शनशुद्धो दृष्टान्तः। धर्मती-र्थम्। उत्त० ४९८१ आचा०४१८१ धम्मत्थकामा-धर्मार्थकामाः मुमुक्षवः। दशवै० ४९२। धम्मचरणं-धर्मचरणं आयारकहा। निशी०६५। बाह्यवेषपरिकरितप्रव्रज्याप्रतिपतिः। जीवा० ७७। धम्मत्थिकाए- तत्र जीवपदगलानां स्वत एव धर्मचरण-चरणधर्मसेवनम्। जीवा० ५५ गतिक्रियापरिण-तानां तत्स्वभावधारणाद्धर्मः, धम्मचिंतका- धर्मचिन्तका धर्मशास्त्रपाठकाः सभासदाः। अस्तयः-प्रदेशास्तेषां कायः-सङ्घातोऽस्तिकायः औप. ९० धर्मश्चासावस्तिकायश्च धर्मास्ति-कायः। धम्मचिंतग सकललोकव्याप्यसङ्ख्येयप्रदेशात्मकोऽमूर्तद्रव्ययाज्ञवल्क्यप्रभृतिऋषिप्रणीतधर्मसंहिताचिन्त-यन्ति । विशेषः। अनुयो०७४। मुनि दीपरत्नसागरजी रचित [99] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy