________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
धम्मद-धर्म-चारित्ररूपं ददातीति धर्मदेशकः। जीवा. धर्मरुचिः-सहसम्मत्यादिदृष्टान्ते जितशत्रुकुमारः। २५६।
आचा० २११ धर्मरुचिः-अनगारविशेषः। ज्ञाता० १९७५ धम्मदए-धर्म-श्रुतचारित्रात्मक
आव० ३८९| धर्मरुचिः- जितशत्रुधारिण्योः पुत्रः। आव० दुर्गतिप्रपतज्जन्तुधारणस्व-भावं दयते-ददातीति ३७२। धर्मरुचिः-उदयो मारणान्तिक इति विषयेऽनगारः धर्मदयः। सम०४।
यस्य कटुकं दौग्धिके मरणम्। आव०७२३। धर्मरुचिः धम्मदेवा-धर्मदेवाः-धर्मप्रधाना देवाः चारित्रवन्तः। उत्कृष्ट समितिदृष्टान्ते पारिष्ठापनिकीसमित्यपयुक्तः
स्था० ३०३। धर्मेण-श्रुतादिना देवा धर्मप्रधाना वा देवा साधुविशेषः। आव०६१८ धर्मः-अस्तिकायधर्म धर्मदेवाः। भग. ५८३
श्रुतधर्मादौ वा रुचि-र्यस्य स धर्मरुचिः। प्रज्ञा० ५६। धम्मदेसए-धर्मदेशकः धर्मम् उक्तलक्षणं देशयति- धर्मघोषसूरिशिष्यः। प्रज्ञा० १९७५ कथयतीति धर्मदेशकः। सम०४॥ धर्म-श्रतचारित्रात्मकं धम्मरुक्खे- वलयविशेषः। प्रज्ञा० ३३। देशयतीति धर्मदेशकः। भग०७
धम्मरुची-धर्मरुचिः अनगारविशेषः। विपा. ९५१ धम्मदेसगो-धर्म-चारित्ररूपं दिशतीति धर्मदेशकः। जीवा० | धम्मरुती-धर्म-श्रुतादौ रुचिर्यस्य स, यो हि धर्मास्तिकायं २५६।
श्रुतधर्म चारित्रधर्मं च जिनोक्तं श्रद्धत्ते स धर्मरुचिः। धम्मनायग-धर्मस्य-क्षायिकज्ञानदर्शनचारित्रात्मकस्य स्था० ५०३३ नायकः-स्वामी यथावत्पालनाद्धर्मनायकः। सम०४। धम्मलातो- भिल्लमाले णाणकं। निशी. ३३० अ। धर्मस्य नायकः
धम्मलेसा-धर्मलेश्याः-प्रधानलेश्याः। उत्त०६६१। स्वामिनस्तद्वशीकरणात्तत्फलपरिभोगाच्च धम्मव- दुर्गतिप्रसृतजन्तुधरणस्वभावं स्वर्गापवर्गमार्ग धर्मनायकाः। जीवा० २५६)
धर्म वेत्तीति धर्मवित्। आचा० १५४| धम्मनियत्तमईया - धर्मः-चारित्रधर्मः परिगृह्यते | धम्मवरचाउरंतचक्कवट्टी- धर्म एव वरं-प्रधानं तस्मात् निवृत्ता मतिर्येषां ते धर्मनिवृत्तमतः। आव. चतुरन्तहेतु-त्वाच्चतुरन्तं चक्रमिव चतुरन्तचक्रं तेन ५३११
वर्तितुं शीलं यस्य सः धर्मवरचातुरन्तचक्रवर्ती। धम्मपण्णत्ती- श्रुतधर्मप्ररूपणा। उपा० ३८।
जीवा० २५६। त्रयः समुद्रा-चतुर्थो हिमवान् एते चत्वारः धम्मपन्नत्ति-धर्मप्रज्ञप्तिः षड्जीवनिका। दशवै० १२ अन्ताः-पर्यन्ता-स्तेषु स्वा-मितया भवतीति चातुरन्तः धम्मपय-धर्मपदं-धर्मफलं सिद्धान्तपदम। दशवै. २४५) स चासौ चक्रवर्ती च चातुरन्त-चक्रवर्ती वरश्चासौ धर्मपद-क्षान्त्यादिकम्। आचा० ४३०॥
पृथिव्याः चातुरन्तचक्रवर्ती चेति वरचाधम्मपरिसा-धर्म:-क्षायिकचारित्रादिस्तदर्जनपराः तुरन्तचक्रवर्ती-राजातिशयः धर्मविषये पुरुषाः धर्मपुरुषाः। स्था० १९३।
वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती। सम० धम्मफल-धर्मफलं अनुत्तरज्ञानादि। दशवै० १२०| ४। त्रयः समुद्राश्चतुर्थश्चहिम-वान् एते चत्वारोऽन्ताः धम्मबार-धर्मद्वारम्। आव० ४३५)
पृथिव्यन्ताः एतेषु स्वामितया भव-तीति चातुरन्तः स धम्ममाण-ध्मायमानः भस्त्रावातेनोद्दीप्यमानः। उपा० चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती वर-श्वासौ २५
चातुरन्तचक्रवर्ती च वरचात्रन्तचक्रवर्ती-राजातिधम्ममित्त- षष्ठतीर्थंकरस्य पूर्वभवनाम। सम० १५१।। शयः, धर्मविषये वरचातुरन्तचक्रवर्ती धम्मयाते- धर्मतया। आव०७५८१
धर्मवरचातुरन्तचक्र-वर्ती, धर्म एव धम्मरुइ-हट्ठकज्जे उदाहरणं। निशी. १०० अ।
वरमितरचक्रापेक्षया वा चतरन्तं-दानादिभेदेन धम्मरुई-धर्मः-श्रुतधर्मादिस्तेष रुचिर्यस्य स धर्मरूचिः। चतुर्विभागं चतसृणां वा उत्त. १६३। धर्मरुचिः-मालापहृतवारविवरणे संयतः। नरनारकादिगतीनामन्तकारित्वाच्च-तुरन्तं तदेव पिण्ड० १०८1 धर्मरुचिः- आषाढभूतेर्गुरुः। पिण्ड० १३७ | चातुरन्तं यच्चक्रं भवारातिच्छेदात् तेन वर्तितुं शीलं
मुनि दीपरत्नसागरजी रचित
[100]
"आगम-सागर-कोषः" [३]