________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
धंतधोयरुप्पट्टे-ध्मातः- अग्निसम्पर्कतो निर्मलीकृतः
४३० धौतो भूमिखरण्टिहस्तसम्मार्जनेनातिनिशितीकृतो यो | धणदेव-धनदेवः मण्डिकपुत्र पिता। आव. २५५। राजगृहे रूप्यमयः पट्टः स ध्मातधौतरूप्यपट्टः। प्रणा० ३६१। धन्यसार्थवाहपुत्रः। ज्ञाता०११५ धनदेवः-वर्द्धमानपुरे धट्ठज्जुण- युवराजविशेषः। द्रुपदचुलण्योः पुत्रः। ज्ञाता० सार्थवाहः। विपा० ८८ वणिक्विशेषः। आव० १८९। उत्त. २०७
३७९ धणंजए- धनञ्जयः-सत्योदाहरणे शौर्यपुरे श्रेष्ठी। आव० धणधन्नपमाणाइक्कमे-धनाधान्यप्रमाणातिक्रमः। ७०५। धनञ्जयः-नवम दिवसनाम। सूर्य. १४७ जम्बू० आव० ८२४, ८२८, २८५ ४९०| धनञ्जयः-उत्तराभाद्रपदगोत्रम्। जम्बू.५०० धणपती- धनपतिः विपादकशानां दवितीयश्रुतस्कन्धे धणंजयसगोत्ते- धनञ्जयसगोत्रम्। सूर्य. १५०
षष्ठमम-ध्ययनम्। विपा०८९। धणंतरी- धन्वन्तरिः-अप्रतिपतितविभङ्गः
धणपाल-धनपालः इभ्यविशेषः। आव. २८९। राजगृहे सप्तमपृथिवीनरक-गमनविषये व्यक्तिविशेषः। जीवा० धन्यसार्थवाहपुत्रः। ज्ञाता० ११५| धनपालः ४६०
कौशाम्बीनगर्या अधिपतिः। विपा० ९५१ धण-दवाविंशतीर्थंकरस्य प्रथमभिक्षादाता। सम.१५१ | धणमित्त-धनमित्रः-योगसंग्रहे निरपलापदृष्टान्ते धनः-राजगृहनगरे सार्थवाहः। आव० ३७०| धनः-चक्षु- दन्तपुरनगरे वणिग्विशेषः। आव०६६६। धनमित्रःरिन्द्रियान्तर्दृष्टान्ते चम्पायां माहेश्वरः
संवेगोदाहरणे चम्पायां सार्थवाहः। आव०७०९। सार्थवाहविशेषः। आव० ३९९। धनः-वसन्तपुरे
धनमित्रः-व्यक्तपिता। आव० २५५| धनमित्र:सार्थवाहः। आव० ३८४| धनः-पाटलिपुत्रे श्रेष्ठी। आव० । उज्जयिन्यां वणिक्। उत्त० ८७। दंतपुरे सत्थवाहो। ९३॥ धनं-सुवर्णादि। आव० २०८, ६६२। धनं-ग्डशर्करादि, निशी० १२८ । गोमहिष्यजाविकाकरभ-तुरगादि वा। आव० ८२६। धनं- | धणरक्खिए- राजगृहे धन्यसार्थवाहपुत्रः। ज्ञाता० ११५५ गवादि, गणिमादि वा। औप. २७। सेट्ठिविसेसो। निशी० धणवंता- कोटिसङख्यया हिरण्यं ३५१ आ। तंतुहिं समं| निशी० १३८ आ। धनं
मणिमुक्ताशिलाप्रवालर-त्नानि च गणिमादिकम्। भग० १३५। धनं-नरके दशमः
मणयश्चन्द्रकान्तायाः मुक्तामुक्तफलानि विद्रुमाणि परमाधार्मिकः। आव०६५०
रत्नानि कर्केतनादीनि ते ईदृशाः भवन्ति धनवन्तः। धणगिरी- धनगिरिः-इभ्यपुत्रः। आव०| धनगिरिः
व्यव० १७१ । तुम्बवन-सन्निवेसे गाथापतिः। उत्त० ३३३, ३२१| धणवइ-धनपतिः-वैश्रमणः। ज्ञाता० १०० धणगुत्त- धनगुप्तः-महागिरिशिष्यः। आव० ३१७। धणवई- धनपतिः-वसन्तपुरे श्रेष्ठिविशेषः। आव० ३९३।
धनगुप्तः-महागिर्याचार्याणां शिष्यः। उत्त० १६५ धनपतिः-शतद्वारनगरेऽधिपतिः। विपा० ३९। धणगुत्ता- धनगुप्ताः-प्रायश्चित्तकरणविषये आचार्याः। | धणसंताणगो- अपेहिए लूतापुडगं संबंज्झति। निशी. आव०७२४१
१८२ आ। धणगोत्र- राजगृहे धनसार्थवाहपुत्रः। ज्ञाता० ११५) धणसत्थवाहो- धनसार्थवाहः। आव० ११४| धणदत्त- दन्तपुरे सार्थवाहः। व्यव० १०७ अ। धनदत्तः- | धणसम्मो- धनशर्मा-उज्जयिन्यां धनमित्रवणिक्पत्रः। परग्रामदूतीत्वदोषविवरणे कुटुम्बी। पिण्ड० १२७। उत्त०८७ आधायाः परावर्तितद्वारे तिलकवेष्ठिपुत्रः। पिण्ड. धणसिट्ठो- धनश्रेष्ठि, श्रेष्ठिविशेषः। उत्त० २८६। १००। मूलद्वारविव-रणे चन्द्राननार्यां सार्थवाहः। धणसिरी- धनश्रीः, संवेगोदाहरणे धनमित्रसार्थवाहभार्या। पिण्ड० १४४। सुंसुमायाः पिता। नन्दी० १६६। धनदत्तः आव०७०९। धनश्रीः-वसन्परे धनपतिधनवाहभगिनी। स्वयम्भूवासुदेवपूर्वभवः। आव० १६३। सम० १५३। आव० ३९३। धनदत्तभार्या। व्यव० १०७ अ। योगसंग्रहे धनदत्तः-पारिणामिक्यां बुद्धौ सुसुमायाः पिता। आव० | निरपलाभदृष्टान्ते दन्तपुरनगरे धनमित्रवणिजो
मुनि दीपरत्नसागरजी रचित
[96]
"आगम-सागर-कोषः" [३]