________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
विना-शश्चेति। स्था०४१
दवारिका- कृष्णवासुदेवराजधानी। प्रश्न ८८ द्रव्यौधः-नदीपूरादिकः। आचा० १२४। सलिलप्रवेशः। द्विखुरः- चतुष्पदभेदः। सम० १३५। आचा०४३१|
द्वितीयावग्रहः- गृहस्थहस्ताद् वस्त्रं गृहीत्वा द्राक्षापानकं-पानकविशेषः। सर्य. २९३।
गुरुमूलमागम्य तेषां समर्प्य यदि ते तस्यैव प्रयच्छन्ति द्रतद्रुतगन्तृत्वं-असमाधिस्थानं दवदवः। आव०६५४| तदायत्ते भूयोऽप्यवग्रहम-नुज्ञाप्यन्त एष द्रुतचारित्वं-प्रथममसमाधिस्थानम्। प्रश्न. १४४। द्वितीयावग्रहः। बृह० ८९ । द्रुतनामा- द्वाविंशतितमो नाट्यविधिः। जीवा० २४७। विदैवतं-विशाखायाः नाम। जम्बू. ४९९। द्रुतविलम्बितं
द्विधाऋषभसिंहललितहयगजविलसितमत्तहयग
रागदवेषप्रकारदवयेनात्मपरनिमित्तमैहिकामष्मिकार्थं जविलसिताभिनयरूपं एकादशं नाट्यम्। जम्बू०४१६) वा। आचा. १६९। दवाविंशतितमं नाट्यम्। ४१७१
विधातश्चक्रवालं-द्वयो परस्परभिमुखदिशोर्जेयम्। द्रुतविलम्बितनामा- चतुर्विंशतितमो नाट्यविधिः। जीवा० नाट्ये प्रकारः। जम्बू० ४१५५ २४७
द्विधातोवर्क- द्वयोः परस्परभिमुखदिशोः द्रुपदः- काम्पिल्यपुरपतिः द्रौपदीपिता। प्रश्न० ८७। धनुराकारश्रेण्या नर्तनम्। जम्बू० ४१५॥ द्रुपमत्रकं- उत्तराध्ययनानां दशममध्ययनम्। उत्त. द्विधावेदिका-बाणोरन्तरे द्वे अपि जानुनी कृत्वा। ३२०
स्था० ३६२ द्रौणं-त्रिटकसौवर्णिकगणनापेक्षया
द्विप्रभृतिरानवभ्यः-पृथक्त्वम्। आव० ३१| द्वात्रिंशत्शेरप्रमाणम्। जम्बू. २५२।
द्विपं- जलपथेन नावादि वाहनारूढं भाण्डमुपैति तत् द्रोणमुखं- जलस्थलपथावुभावपि तद्। स्था० २९४। जलप-त्तनम्। बृह. १८१ आ। जलनिर्गमप्रवेशम्। राज० ११४१
द्वीपी- चित्रकः। जीवा० १८९। द्रोणमुखानि- सिन्धुवेलावलयितानि। जम्बू० १२१। दवेषझञ्झा- अनिष्टाप्राप्तौ दवेषझञ्झा। आचा० १७० द्रोणिका-नौका। भग० २१९।
द्वेषाक्रान्तमूर्तिः- द्वेषमलिनः। आव० ५८५) द्रोणी- जलपरिपूर्णा महती कुण्डिका। अनुयो० १५७। नौः। वैधाभावमापन्नः- एवमिदं न चैवमितिमतिकः। स्था० दशवै २२० उत्त० ५०९।।
१७६| द्रौपदी- द्रुपदचुलनीसुता धृष्टार्जुनकनिष्ठा। प्रश्न० ८७। | द्वैपायनः- द्वैपायनऋषिः, व्यासः। दशवै० ३६ द्वन्द्वः - कलहः। सूत्र० २३४।।
द्वेषदृष्टान्तः। व्यव० १२अ। द्वादशावतः- बारसावयं सूत्राभिधानगर्माः
द्वौ- मूलधारणौ। बृह. ९२। कायव्यापारविशेषाः यतिजनप्रसिद्धा यस्मिंस्तद द्वयक्षरकः- अक्षरकः, दासः। पिण्ड० ११० द्वादशावतम्। सम० २४१
दवयर्द्ध-दवितीयं द्धिमस्येति। सम०६९। दवादशाङ्ग-दवादशाङ्गानि यस्मिंस्तद। सम०५१
-x-x-x-xदवात्रिंशद्दडिका- लौकिकं त्वबद्धं श्रुतम्। उत्त. २०४। द्वारं- अर्थागमस्योपायम्। सम० ५३।
धंत-बाढम्। महाप०अचित्तस्य दवितीयो भेदः। धंतो द्वारघटना- वदनोपपत्तिः । जम्बू. २५९।
दति-याइस्। ओघ. १३३| ध्मातः-अग्निसम्पर्केण
निर्मलीकृतः, अग्निसंयोगो वा। जीवा. १९१। यस्त द्वारमुण्डकं- द्वारशिरः। जीवा० २२६। द्वारवती- द्वारिका। नन्दी. १६१।
ध्माते इत्यादौ स ध्मातः। स्था० ३३६। णिरायं। निशी दवारविधिः- दवाराणां विधानम्। आव०८६)
३२७ अ। अतिशयेन (देशी)। बृह. २९७ अ। बृह. १३ दवारस्थगनं- कपाटमाश्रित्य। आचा० ३६९।
अ। बाढम्। आव०४०७। ध्मातः- अग्निसम्पर्कतो निर्मलीकृतः। प्रज्ञा० ३६३।
मुनि दीपरत्नसागरजी रचित
[95]
"आगम-सागर-कोषः" [३]