________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
१२४१ सततोपयोगप्रतिजागरणेन रक्षति। उपा०१५ | पावपरिक्खेवी- पापैः-कथञ्चित्समित्यादिषु पालेति- पालयति-असकृदुपयोगेन प्रतिजागरणात्। स्खलितलक्षणैः परिक्षिपति-तिरस्करुत इत्येववंशीलः ज्ञात०७२
पापपरिक्षेपी। उत्त० ३४५ पाव-पातं-पांशयत्तीति पापं, पिबति वा हितम, कर्म वा। । पावमण- पापमनाः-अवस्थितमना अनवस्थितमना वा।
आव. ४०७ पापं-कर्म। आव० ७८२ पापं-पांशूलकरा- । आव० ३६६ कीर्णत्वादिभिरशोभनम्। उत्त. ११०| वल्लीविशेषः। । पावय- पुनातीति पापकः समयप्रसिद्ध्या त् पापहेतुत्वाप्रज्ञा० ३२ पापं-पापानुष्ठानम्। आचा. २६८ पातयति, त्पापकः। पावकः-लोकप्रसिदध्या अग्निः उत्त. १८६) पासय-तीति पापम्। आचा० ११५ पापम्। आव०७८२ प्राप्नहि। ज्ञाता० ५५ पापं-क्लिष्टं-ज्ञानावरणादि। दशवै. १५६। पापं- पावयणं- प्रवचन-शासनम्। स्था० २४६। प्रावचनं प्रकर्षेघातिकम। स्था० ५२६। पातयति नरकादाविति पापम्। णाभिविधिनोच्यन्ते जीवादयो यस्मिन् तत्प्रावचनम्। आव० ८३०| पापः-कर्मः। उत्त० ५९२ पापः-अपण्यरूपः। प्रागतं। आव ७६०। प्रशस्तं प्रगतं प्रथमं वा वचनं ज्ञाता०२०५५
प्रवचनम्, आगमः। स्था० १७६। प्रवचन-जैनं शासनम्। पावए- पापकः-अमनोज्ञः। ज्ञाता० २३३।
ज्ञाता०४७ पावकम्म-पापकर्म-ज्ञानावरणादि। औप० ८५। पापकर्म | पावयणि- प्रावचनी-आचार्यादिर्युगप्रधानः। आचा०४३८ प्राणातिपातादि। भग. ३६। पापकर्म-ज्ञानावरणादयशुभं | पावयणी- प्रावचनिका-प्रवचनार्थकथननियुक्ताः। नन्दी. कर्म। भग० ३६। पापकर्म-घातिकर्म सर्वमेव वा
१४॥ ज्ञानावरणादि। स्था० १०१। पापकर्म-ज्ञानावरणादि। पावलोभो- पापलोभः-पाप-अपुण्यं लुभ्यति-प्राणिनि ज्ञाता० २२१। पापकर्म-ज्ञानावरणीयादि। दशवै०१५२१ स्न्नि-यति संश्लिष्यतीति यावत् यतः सः पापलोभः। पावकम्मकरण- पापकर्मकरणम्, अधर्मदवारस्य दवादशं पापंचासौ लोभश्चेति वा तत्कार्यत्वात्पापलोभः नाम। प्रश्न०४३।
प्राणवधस्य विंशतितमः पर्यायः। प्रश्न. ५। पावकम्मनेम्म- पापकर्मणां-ज्ञानावरणादीनां मूलम्। पावरण- प्रावारः-प्रावरणविशेषः। ज्ञाता०२२९। वस्त्रम्। प्रश्न. ९६
आचा० ३९३ पापकम्मोवएस-पापकर्मोपदेशः- पापप्रधानकर्मण पावसमण- पापेन उक्तरूपेणोपलक्षितः श्रवणः पापश्रवणः उपदेशः। आव०८३०
उत्त०४३२ पावकारी- पापकारी-पातकनिमित्तानुष्ठानसेवी। उत्त० | पावसमणिज्ज- पापश्रमणीयं, उत्तराध्ययनेषु २०७।
सप्तदशममध्य-यनम्। सम०६४। पापश्रमणीयंपावकोव- पापं-अपुण्यप्रकृतिरूपं कोपयति-प्रपञ्चयति- उत्तराध्ययनेषु सप्तदशम-मध्ययनम्। उत्त० ९। पुष्णात्ति यः सः पापकोपः, पापंचासौ कोपकार्यत्वात् पावसुतं- वागरणादि। निशी० १३अ। कोपश्चेति वा, प्राणवधस्यैकोनविंशतितमः पर्यायः। पावसुय- एकोनत्रिंशत् पापश्रुतप्रसङ्गः। प्रश्न. १४५ प्रश्न.५
पावसुयपसंगा- पापोपादानानि श्रुतानि पापश्रुतानि तेषु पावग- पावकं-शुभमनुष्ठानम्। उत्त०४८। पावकं- प्रसञ्जनानि प्रसङ्गाः-तथाविधासक्तिरूपाः अत्यन्त-महितम्। दशवै० १५७। पावकः-अग्निः । उत्त० पापश्रुतप्रसङ्गाः उत्त०६१७ १३५ पावकं-पापमेव पापकम्। उत्त०४८ पापकं- पावा- पापा-नगरीविशेषः। आव० २४०। पासयति पातयति अशुभम्। ज्ञाता० २०५१
वा भवावर्त इति पाप। उत्त०८८ भङ्गजनपदे पावजीवी- कोंटलाजीवी। व्यव० २५१।
आर्यक्षेत्रम्। प्रज्ञा० ५५ पावण- प्लावनं-रल्लणम्। पिण्ड० ११|
पावाइया- प्रावादिकाः-प्रकर्षेण मर्यादया वदितं शीलं येषां पावनुवण- प्राप्नुवन्-गृहन्। जम्बू० ४४६।
ते प्रवादिनः त एव प्रावादिकाः यथावस्थितार्थस्य
मुनि दीपरत्नसागरजी रचित
[234]
"आगम-सागर-कोषः" [३]