________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]]
पारेवयग- पारापतकः-पक्षिविशेषः। प्रश्न.1
पालकविमानकारकः। भग. ७००| पालको नाम मरुकः पारेवयगोवा- पारापतग्रीवा, नीललेश्यावर्णः। प्रज्ञा० ३६० पुरोहितः। व्यव० ५३२ अ। पालक-ग्रामविशेषः। आव. पारेवया- लोमपक्षिविशेषः। प्रज्ञा० ४९।
२२५। पालकः-अज्ञातोदाहरणे प्रद्योतजेष्ठपुत्रः। आव. पारोकसी- परोक्षेषु विषयेषु भवं पारोक्ष-परोक्षविषयं ज्ञानं ६९९| पालकः-कालिकपुत्रः। आव०६८१| तदस्यास्तीति पारोक्षी। व्यव०।
पालत- पालक-पालकदेवनिर्मितं पार्यते-पर्यन्तः क्रियते। उत्त० ३६९।
सौधर्मेन्द्रसम्बन्धियानम्। स्था० २५० पाणि- गृह्णति पार्श्वतो ग्रामेषु यथास्वेच्छ विहरति। पालय- पालक-यानविमानंबृह. ५१८ आ।
सौधर्मेन्द्रसम्बन्ध्याभियोगिक-पालकाभिधानदेवकृतं पाणि:- गुल्फयोरधोरभागः। नन्दी०१६१]
वैक्रियम्। सम. पालकः-अभि-योगिको देवः। जम्बू. पार्णित्र- चर्मकोशः। आचा० ३७०
३९६। पालकः-कृतिकर्मदृष्टान्ते मुखो वासुदेवपुत्रो पालंक- शाकविशेषः (महाराष्ट्रीयः) बृह. ३१४|
द्रव्यवन्दकः। आव० ५१५। पालकः-कृतिकर्मणि पञ्चमो पालंब- प्रालम्ब-तपनीयमयो विचित्रमणिरत्नभक्तिचित्र दृष्टान्तः, द्वारिकायां वासुदेवपुत्रो द्रव्यवन्दकः। आव० आत्मप्रमाण आभरणविशेषः। जम्बू. २७५। प्रालम्बं ५१५ भूषणविधिविशेषः। जीवा०२ प्रालम्बं-दीर्घम्। भग० पालयित्थ- पालितवन्तः। स्था०७६ ३१९। प्रालम्बः-आप्रदीपन आभरणविशेषः। आचा० पालयित्वा- तद्विहितानुष्ठानस्यातिचाररक्षणेन। उत्त. ३६३। प्रालम्बः-तपनीयमयो विचित्रमणिरत्नभक्तिचित्र ५७२ आत्मनः प्रमाणेन स्वप्रमाण आभरणविशेषः। जीवा. पालविहि-सप्तदशमकला। ज्ञाता०३८ २५३। प्रलम्बते इति प्रलम्बः-पदकः। राज०१६) पालाआ-पालका-महत्तरिका। व्यव० ३५आ। प्रालम्ब-झुक्तुम्बनकम्। ज० १०६)
पालासय-संनिवेसविशेषः। भग०५०२ पालंबसुत्त- भूषणविशेषः। आचा० ४२३
पालि- पालिः-सेतुः। राज० ११३॥ पाल-हस्तिपालः। बृह. २३१ आ।
पालित- पादलिप्तः-विदयामन्त्रदवारविवरणे सरिः। पालइत्ता- पालयित्वा अतिचाररक्षणेन, परावर्तनादिना पिण्ड० १४२ अभिरक्ष्य। उत्त० ५७२।
पालित्तय- पादलिप्ताचार्यः। ब्रह० ६९ अ। पालए-खंदगगच्छमारगो। निशी० ३०३।
पालित्तयकए- पादलिप्तसरिकृतः। निशी. ११८ आ। पालओ- पालकः। आचा० १२४१
पालित्ता- पादलिप्ताः वैनयिक्यां ग्रन्थिविषये आचार्यः। पालक-पालकः-विमानविशेषः। औप० ४२। स्कन्दका- आव०४२४१ चार्यस्य विरूपं कर्ता। सूत्र. २३९। द्रव्यसङ्कोचो न पालिय- पालियः-पुनःपुनरुपयोगप्रतिजागरणेन रक्षितः। भावसकोच इत्येकः, यथा पालकस्य। आव० ३७९| आव०८५१। पुनःपुनरुपयोगप्रतिजागरणेन रक्षितः। जन्माभिषेकागमनविमानकारकः देवविशेषः। ज्ञाता० स्था० ३८८१ पालितं-सततं सम्यगुपयोगेन प्रतिचरितम्। १२७। द्रव्यसकोचो न भावसङ्कोचे दृष्टान्तः जम्बू. प्रश्न. ११३। पालितः-चम्पायां श्रावकः। उत्त०४८२। १०| यानविमानम्। प्रश्न. ९५|
पालि-संयममहातडागस्यानतिक्रमणलक्षणः सेत्ः। पालकी- हरितभेदः। आचा०५७
वसति। बृह. २०५अ। पालिः-सेत्। जीवा. २६० प्रज्ञा. पालक्का- हरितविशेषः। प्रज्ञा० ३३ पालग- पालकः-स्कधकादिपञ्चशतमुनिघातको मन्त्री। | पालुंगामहरय- 'माहरयत्ति अनम्लरसानि शालनकानि उत्त० ११४। वासुदेवपुत्तो भत्तिबहुमाणचउभंगे 'पालङ्ग त्ति वल्लिफलविशेषश्च। उपा० ४। पढमभंगे दिङ्गतो। निशी. ८ अ। पालकविमानकारकः। | पाल- अपानं। निशी. १८९ आ। भग०७००| पालको। निशी० ८ अ।
| पालेइ- असकृदुपयोगेन पालयति प्रतिजागरणात्। भग०
८५1
मुनि दीपरत्नसागरजी रचित
[233]
"आगम-सागर-कोषः" [३]