________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
पायहंसा-लोमपक्षीविशेषः। प्रज्ञा०४९।
पारगए-संसारसागरस्य पारंगतः। भग०१११ पायहर-विद्धपादः। मरण।
पारगय-पारगतं-इन्द्रियविषयात्परतोऽवस्थितम्। भग० पायाल-पाताल-समुद्रजलतलम्। प्रश्न०६२। पातालः
२१७। पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य वा गत पातालकलशः वलयामुखप्रभृतिः। प्रज्ञा०७१।
इति पारगतः। प्रज्ञा० ११२ महापाताल-कलशः वलयामुखादिः। भग० ४३६) पारणय- यत्पार्यते-पर्यन्तः क्रियते पातालः-समुद्रः। सूत्र०८६। पातालः-पातालकलशः। गृहीतनियमस्यानेनेतिपा-रणं तदेव पारणकं-भोजनम्। प्रश्न.६२१
उत्त० ३६९। पायावच्च-प्राजापत्त्यः । जम्बू०४९३। निशी० ११८ अ। | पारणा- तपसः श्रुतस्कन्धादिश्रुतस्य वा पारगमनम्। निशी० ७८ आ।
प्रश्न.१२९ पायावरणा- पात्रावरणं-स्थगनपटलम्। ओघ. २१३। पारत्त-परत्र। तन्दु। पारंचिए-प्रायश्चित्ते दशमो भेदः। स्था० २००।
पारत्तगुण- परत्रगणः-ग्लानादिप्रतिजागरणादिकः। सर्वोपरितमं प्रायश्चित्तम। पारं
ओघ०३९। प्रायश्चित्तान्तमञ्चति-गच्छतीति पारिञ्चि-कम्। पारत्तियं-पारत्रिकम्। आव० ४०५१ पुरुषविशेषस्य स्वलिङ्गराजपत्ज्यादयासेवनायां यद पारद-सासगम्। प्रज्ञा० २७। भवति। आव०७६४।
पारदारिय-पारदारिकः-परेषां दारेषु रतः। दशवै०४२ पारंचिय-पाराञ्चिको-बहि तः क्रियते तत्। स्था० ४८७। ज्ञाता०२३६। दशमप्रायश्चित्तभेदवन्तमपहतलिङ्गादिकमित्यर्थः। पारदोच्चा-चौरभयम्। बृह० २२८ आ। स्था० ३००। पारं-तीरं तपसा अपराधस्याञ्चति गच्छति। | पारद्ध-उपसर्गयितुं प्रारब्धः। आव० ४११। प्रारब्धः अभिततो दीक्ष्यते यः स पाराञ्चो स एव पाराञ्चिकः तस्य भूतः अपराद्धो वा। प्रश्न० ६०| प्रारब्धः। आव० ४११। यदनुष्ठानं तच्च पाराञ्चिकं, दशमं प्रायश्चित्तं. प्रारब्धः-हन्तुमारब्धः। आव०६७१| प्रारब्धं-आरब्धम्। लिङ्गक्षेत्रकालतपोभिर्बहिः करणमिति भावः। स्था० ज्ञाता०२१ १६३
पारपाणग-पाणगविशेषः। ज्ञाता० २२९। पारंचियारिह-दशविधप्रायश्चित्ते दशमम्। भग. ९२० पारमाणि-परमक्रोधसमुद्घातं व्रजतीति भावः। स्था० पारञ्चिकार्ह-तपोविशेषेणैवातिचारपारगमनम। औप० १६६]
पारयित्वा-भोजयित्वा। ओघ०६६। पारंपरप्पसिद्धी- पारम्पर्यप्रसिद्धि-स्वरूपसत्ता। आव० पारलोइय-पारलौकिकं दानादि। दशवै. १२६| ५३३
पारस-पारसः-चिलातदेशनिवासीम्लेच्छविशेषः। प्रश्न. पार- पारः-मोक्षः संसाराटवितटवृत्तित्वात्कारणानि १४। म्लेच्छविशेषः। प्रज्ञा० ५५ पारसदेशजः-पारसीकः। ज्ञानदर्श-नचारित्राण्यपि पारः। आचा० ११३। तटः। जम्बू. ११९ आचा० १२४। ज्ञानदर्शनचारित्रम्। आचा० ११४१ क्षयः- | पारसकुलं-साहिरण्णस्स रायहाणी। निशी. ३०४ आ। आयुष्कपद्गलानां क्षयः-मरणम्। आचा० २९५। निष्ठा। | पारसविसओ-पारसविषयः-वैनयिकीबद्धौ लक्षणे आव० २६९। निर्वाणम्। बृह. २०१ अ। मोक्षम्। बृह. ५१ | देशविशेषः। आव०४२४॥ ।
पारसी-धात्रीविशेषः। ज्ञाता०४१। देशविशेषः। भग. पारए- पारगः-पारगामी। ज्ञाता० ११०| पारगः-पारगामी। ४६० भग० ११२
पारसीक-अश्वस्वामी। नन्दी. १६११ पारग-पारगः-सर्वेषां संशयानां छेदकः। प्रश्न. १५७ | पाराइं- लोदृकुसीविशेषः। प्रश्न० ५७। पारगः-सम्यग्वेत्ता, आचा० २९०|
पाराए-पारे महानदीपरम्। आचा० ११३|
४श
मनि दीपरत्नसागरजी रचित
[231]
"आगम-सागर-कोषः" [३]