________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
औप०४१। प्रायश्चित्तम्। आव०५२ पापं छिनत्ति अनुयो० २५३। पादपुञ्छनकं-रजोहरणम्। आचा० २४०। प्रायश्चित्तं वा विरोधयतीति नैरु-क्तविधिना
पापप्रो-ञ्छनं-रजोहरणम्। ज्ञाता० २०९। पादप्रोञ्छनकंप्रायश्चित्तम्। उत्त०५८३| पापं-कर्मोच्यते तत् पापं रजोहर-णम्। राज० १२३। पादप्रोञ्छनं-रजोहरणम्। छिनत्ति यस्मात् कारणात् प्राकृतशैल्या पायच्छित्त। प्रश्न. १२०| पादपुञ्छनं-आसनविशेषः। उत्त०५५) संस्कृते तु पापं छिनत्तीति पापच्छिदुच्यते, प्रायसो वा पादप्रोञ्छनं-रजो-हरणम्। भग० १३६। पादपुञ्छनंचित्तं जीवं शोधयति कर्ममलिनं विमलीकरोति तेन रजोहरणम्। दशवै. १९९। पादप्रोञ्छनम्। आव०७९३। कारणेन प्रायश्चित्तम्। प्रायो वा-बाहल्येन चित्तं स्वेन | पादपुञ्छनम्। आचा०४०९। पादप्रोक्षणम्। औप. १०० स्वरूपेण अस्मिन् सतीति प्रायश्चित्तम्। आव० ७८२। पायपोपगमण-अनशनिनः पादपस्येवोपगमनंप्रायश्चित्तं-अपराध-शुद्धिः। भग० ९२४।
सामीप्येन वर्तनं पादपोपगमनम्। दशवै० २६। पायच्छितकरणं- प्रायच्छित्तकरणम्। आव०७७९। पायपोसं-अपानदारं। निशी० १५० आ। प्रायश्चि-त्तकरणं-योगसंग्रहे एकत्रिंशत्तमो योगः। पायबद्धं- पदवृत्तादिचतुर्भागमात्रे पादे बद्ध-उत्क्षिप्तकं, आव०६६४१
प्रथमतः समारभ्यमाणम्। जम्बू० ३९| पायच्छिरा-पादशिरा। आव. ३७१।
पायभूमीए-| निशी० ११० अ। पायठवणं- पात्रस्थापनकं-कम्बलमयं पात्रस्थापनम्। पायमूल- पादमूल-मूलभूमी। ज० २७७। बृह० २३७ ।
पायय-पात्रकं-समाधिस्थानम्। आचा० ४११। प्राकृतः। पायड-प्रकटम्। आव० ५२० प्रकटः
ज्ञाता० ५०| प्राकृतः। मरण। तथाविधविशिष्टवचन-रचनाविशेषतः सुखप्रतिपाद्यो । पायरास- प्रातराशं-प्राभातिकं भोजनकालम्। ज्ञाता० योऽक्षरेष्वव्याख्यातेष्वपि पायः स्वयमेव परिस्फन्निव १५०| प्रातराशः-प्रातरशनम्। आव० १३६। प्रातरशनंलक्ष्यते स प्रकटः। पिण्ड. २८१
प्रातराशः। आचा० १३० पायत्त- पदातीनां पत्तीनां समूहः पादातम्। स्था० ३०३। | पायलित्तायरियं-आयरियविसेसो। निशी० ३०२ अ। पादात-पत्तिसमूहः। भग०४७९| पादातीना-समूहः | पायलेहणिया- पादलेखनिकापादातम्। उत्त० ४३८पादात्तं तेयविशेषः। जम्ब० वटोंबरप्लक्षाम्लिकाकाष्टमयी वर्षास् ४२३
पादकर्दमापनयनी। बृह. २५३ अ। पायत्ताणीयं-पाइक्कबलदरिसणा पायत्ताणीयं। निशी० | पायल्लग-हथियारविशेषः। निशी० १०५। ७१।
पायवगमण-पादपस्येवोप-सामीप्येन गमनं-वर्तनं पायदद्दर-पाददर्दरः-पापप्रहारः। औप० ६०|
पादपोप-गमनम्। आचा. २६२१ पायदद्दरग- पाददर्दरक-भूमेः पादेनास्फोटनम्। भग. पायविक्खंभ- पादविष्कम्भं-पानीयम्। आव० ३८८1 १७५
पायवीढग- पादशीर्षकं-पादानामपरितनोऽवयविशेषः। पायदद्दरय-पाददर्दरकम्। जीवा० २४७।
जीवा० २१०१ पायनिज्जोग- पात्रनियोगः-पात्रपरिकरः। ओघ. २०८। | पायसंखा- पादसङ्ख्या-गाथादिचतुर्थांशरूपसङ्ख्या। पायनियोग- पात्रनिर्योगः। बृह० ८६अ।
अनुयो० २३३ पायपडिलेहणीआ-पात्रकप्रत्यपेक्षणिका
पायसंहरण-पादं प्राणिनि निपतन्तं धारयतीत्यर्थः। पात्रकमुखवस्त्रिका। ओघ० २१२
ओघ. १२७ पायपरियावन्न-पात्रपर्यापन्ना-पात्रस्थिता। आचा० ३१७ | पायस-परमान्नम्। जीवा. २६८ पायपीढ-पादपीठः-पदासनम्। ज० १८७)
पायसमास-पादसमासो-गाथापादसंक्षेपः। आचा. १८७। पायपंछण-पादपुञ्छनकं-रजोहरणम्। ओघ. १७५। पाद- | पायसीसग-पादशीर्षकं-पादस्योपरितनाऽवयवविशेषः। प्रोञ्छनं-रजोहरणम्। स्था० ३०५। पादपञ्छनम्।
जम्बू० ५५
मुनि दीपरत्नसागरजी रचित
[230]
"आगम-सागर-कोषः" [३]