________________
[Type text]
धान्यरस-संस्कृतं जलम्। उपा० २२ पानं-सुरादि । स्था० ११९| पानं-आचाम्लादि। उत्त० ५२४ पीयत इति पानं खर्जूर- रसादिः । उत्त० ६०७ । प्राणिः द्वीन्द्रियादिः । दशवे. १५६
आगम- सागर-कोषः ( भाग :- ३)
पाणक्कमणं - दवीन्द्रियादित्रसप्राणिनां आक्रमणं पादेन पीडनं प्राण्याक्रमणम् । आव० ५७३।
पाणक्खय- प्राणक्षयः- बलक्षयः । १९७ ।
पाणग- पानकं द्राक्षापानकादि । सूर्य• २९३ पानकं द्राक्षापानकादि । प्रश्न० १६३ | पानकं काञ्जिकम् । पिण्ड० १७| पानक- द्राक्षापानकादि । भग- ३२६ | जलविशेषः । भग. ६८४१ पानक- आचामलम् ओघ० १३३ । पानकंदाक्षापानकादि । स्था० १९९१
पाणगजाय - पानकजातं पानीयसामान्यम्। आचा० ३४६| पानकाक्षणिकम् । ओघ १०४) पाणगारं जत्य पाणियकम्मं तो सुरामधुसीधुखंडगं मच्छंडि.यमुद्दियापभित्तीणि पाणगाणि । निशी. २७२
आ ।
पाणगोरि कल्लालावणे निशी. ६६ आ पाणजाइया प्राणिजातयः भ्रमरादिकाः । आचा० २०२१ पाणत एकोनविंशतिसागरोपमस्थितिकदेवविमानम् ।
सम० ३७ |
पाणपीय- प्राणप्रीतः - उश्र्वाच्छ्वासादिप्राणप्रियः प्राणपीतः भक्षितप्राणः । प्रश्न० ५९ | पाणभयणविप्परियासिया पानभोजनवैपर्यासिकी रात्रौ पानभोजनपरिभोग एव तद्विपर्यासः आव० ५७५१ पाणभोयणा प्राणिनो रसजादयः भोजने दध्यादनादी सङ्घट्टयन्ते-विराध्यन्ते व्यापादयन्ते वा यस्यां प्राभृतिकायां सा प्राणिभोजना आव० १७५१ पाणमंति- प्राणन्ति। अग० १९| "णमु प्रवत्त्वे इत्येतस्याऽ-नेकार्थत्वेन श्वसनार्थत्वात् प्राणमन्ति । भग० १९ | प्राणन्ति अन्तः स्फुरन्ती निःच्छ्वासक्रियां कुर्वन्ति। प्रज्ञा॰ २१९|
पाणयं– प्राणमन्ति-द्विपृष्ठवासुदेवागमनम्। आव०
१६३ |
पाणया प्रानताः कल्पोपपन्नवैमानिकभेदः
दशमवैमानिकः । प्रज्ञा० ६९।
पाणयावडिंस - प्राणतावतंसकः प्राणतदेवलोकस्य
मुनि दीपरत्नसागरजी रचित
[Type text]
मध्येऽवतंसकः । जीवा० ३९२ पाणवत्तियाए- प्राणसंघारणार्थम् ओघ १८९ । पाणवह प्राणवधः प्राणिघातः । प्रश्न० ५| पाणवाडग- चाण्डालपाटकः । उत्तः २६३ |
पाणविहि- पानविधिं दकमृत्तिकालया प्रसादितस्य सहजनिर्मलस्य तत्तत्संस्कारकरणं, अथवा जलपानविधि जलपान-विषये गुणदोषविज्ञानम् । जम्बू०
१३७ |
पाणसाला - जत्थ उदगादिपाणं सा । निशी० २७२आ। पाणहुम- प्राणिसूक्ष्मं अनुद्धरिः कुन्थुः । दशकै० २३०| प्राणसूक्ष्मं-अनुद्धरिः कुन्थुः । स्था० ४३० | अणुधरी कुंथु जा चलमाणावि नाविज्जड़ ठिरा दुव्विभवो एयं तं ।
दश० १२११
पाणा प्राणाः सत्त्वाः । आचा० ३६ ॥ प्राणाः द्वित्रिचतुरि न्द्रियाः । जम्बू ० ५३९| ये ग्रामस्य नगरस्य च बहिराकाशे वसन्ति तेषां गृहाणामभावात् प्राणा। व्यव० २८५| प्राणाः - द्वीन्द्रियादित्रसाः । प्रश्र्न० १५७ | प्राणाःद्वीत्रिचतुरिन्द्रियाः । प्रज्ञा० १०७ प्राणाःवीन्द्रियादयः । प्रज्ञा० ४३५॥ ये ग्रामस्य नगरस्य च बहिराकाशे वसन्ति तेषां गृहाणामभावात् । व्यव० २३११ प्रकर्षेणानन्तीति श्र्वसन्तीति प्राणाः दवीन्द्रियादयः । उत्त० ३७० | हृष्टस्य अनवकल्पस्य निरुप-विलष्टस्य च जन्तोरेक-उच्छ्वासयुक्ता निःश्वासाः प्राणाः । अनुयो० १७९॥ वीन्द्रियादयः स्था. १३६ प्राणाः पृथव्यप्तेजोवायुवनस्पतयः
द्वित्रिचतुःपञ्चेन्द्रियाश्चेन्द्रियबलोच्छव वासनिश्र्वासायुष्कलक्षणप्राणधारणात् प्राणाः । आचा० १७९ | प्राणाः प्राणिनः । आचा० ३४० । प्राणाःउच्छ्वासादयो बलं वा स्था० ३६० जातिजुंगितविसेसो । निशी ४३ आ मातङ्गा। बृह. १५२अ मातइगा। निशी ७२ आ । प्राणा द्वित्रिचतुः प्रोक्ताः । ज्ञाता० ६०। प्राणिनः –द्वित्रिचतुरिन्द्रियः । आचा० ७१| प्राणाप्राणीवीन्द्रियादि - त्रसः । आव० ५७३ | प्राणिनःपृथिव्यादयः ओघ प्राणिन् दशविधाः प्राणाः विद्यन्ते येषां ते प्राणिनः ते सामान्यतः संज्ञिपंचेन्द्रियाः । आचा० २५६६
पाणाइवाए– प्रथमं पापस्थानकम्। ज्ञाता० ७५|
[227]
* आगम- सागर - कोष : " [३]