________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
पाटलिपुत्र-धनश्रेष्ठिनगरम। आव. २९३। पाटलीपुत्रं- यथाभिलषितार्थोपढौकनलक्षणानि। ब्रह. २६७ अ। नगरविशेषः। यत्र जितशत्रु राजा, लोभे च लुब्ध-नन्दो | पाडिहेरिए- प्रातिहारिकं भूयोऽप्यस्माकं प्रत्यर्पणीयम्। वणिक्। आव० ३९७। पाटलिपुत्र-शिल्पसिद्धदृष्टान्ते । बृह० २०० आ। जितशत्रुराजधानी। आव० ४०९। पाटलिपुत्र-परिणामिकी- | पाडुच्चिया-बाह्यवस्तु प्रतीत्य-आश्रित्य भवा बुद्धिदृष्टान्ते नगरम्। आव० ४३३।
प्रातीत्यकी। स्था० ४२। जीवादीन् प्रतीत्य या। स्था० पाइलिसंड-पाटलिसण्डं-सपार्श्वनाथस्य
३१७ प्राती-त्यकी-विंशतिक्रियामध्येऽष्टमी। आव. प्रथमपारणकस्था-नम्। आव० १४६।
६१२ पाडिऊण-पातयित्वा। आव. ३५४।
पाडेइ-पातयति निर्यातयति। बृह. १४९ अ। पाडिएक्कं- एकमात्मानं प्रति प्रत्येकं पितुः
पाडेक्क- प्रत्येक-एकैकशः। औप०६१। फलकाद्भिन्नमि-त्यर्थः। भग०६६१।
पाढ- पाठः-पठनं पठ्यते वा तदिति पाठः, पठ्यते पाडिक्कएणं- एकं जीवं प्रति गतं-यच्छरीरं
वाऽनेना-स्मादस्मिन्निति वाऽभिधेयमिति पाठः प्रत्येकशरीरनाम-कर्मोदयात तत्प्रत्येकं तदेव
व्यक्तीक्रियते इति। आव० ८६। प्रत्येककम्। स्था० १९।
पाढहिओ-पाठार्थी। ओघ०६५ पाडिच्छगा-सूत्रार्थग्रहणार्थं ये
पाढव-पार्थवमिव पार्थिव शीतोष्णादिपरिषहसहिष्णुतया आचार्यसमीपमागच्छन्ति। ओघ० १३९।
समदुःखसुखतया च पृथिव्यामिव भवं पार्थिवम्। उत्त० पाडियक्क-पृथक्-विभिन्नम्। निर० ३३। प्रत्येकम्। १८६। पृथिव्या विकारः पार्थिवः, स चेह शैलः, ततश्च व्यव० २०६ आ।
शैले-शीराप्त्यपेक्षयाऽतिनिश्चलतया पाडियाओ-उत्तरीयवस्त्राणि। भग०६६३।
शैलोपमत्वात्परप्रसिद्ध्या वा पार्थिवम्। उत्त. १८६। पाडिवहिया-प्रातिपथिकाः-सम्खाः पथिकाः। आचा० पाढा-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४। ૨૮રા.
पाठा-वनस्पतिविशेषः। प्रज्ञा० ३६४| पाडिवेसिअ-प्रातिवेश्मिकः। ओघ. १९४।
पाढाणं-देशविशेषः। भग०६८० पाडिस्सुइअं- प्रातिश्रुतिक-अभिनयविशेषः। जम्बू० १२। पाढामिए- वनस्पतिविशेषः। भग०८०४| पाडिहर- प्रातिहार्यम्। दशवै० ४८१
पाढी-पाठी यः सकलं वाहडादि पठति स। पाठी-सकलं पाडिहारिक- प्रत्यर्पणीयः। निशी. १६७ आ।
वाहडादि पठति स। ओघ० ४२ पाडिहारितं-गिहिसंतिय उवकरणं पडिहरणीयं
पाढेह-वनस्पतिविशेषः। भग० ८०४। पाडिहारितं। निशी० ७३आ। प्रतिह्रियते-प्रतिनीयते पाणंधि-(देशीपदं) वतिली। व्यव० १७७ आ। यत्तत्प्रतिहा-रप्रयोजनत्वात् प्रातिहारिकम्। स्था० ३१२ | पाण-पानं-सुरादि। सूर्य. २९३। पानम्। आव० ११५। पानं पाडिहारिय- प्रत्यर्पणं तदर्ह प्रातिहारिकम्। बह. २९ अ। -मद्यम्। प्रश्न० १६३। पानं-पेयमुदकादि। आव० ८१९। अधुवं। निशी० ११७ आ। प्रातिहारिकः-पुनः सम- अनुयो० २१७। चाण्डालः। आव० ४०१। चाण्डालः। व्यव० र्पणीयः। राज० १२८ प्रातिहारिकं पुनः समर्प्यणीयम्। ५२ अ। पाणः-चाण्डालः। आव०७१७ पाणः-मातङ्गः। ज्ञाता० १०७
आव०७४३। पाणः-भाजनविशेषः। अन्यो० ५। पानःपाडिहारेय-प्रतिहारिकः-सागारिकभुक्तशेषः। व्यव० ३३६ पायामादि। उत्त. २६९। पानं-द्राक्षपानादि। आव०८१११ आ।
गुल्मविशेषः। प्रज्ञा० ३२। मातङ्गः। स्था० २६४।। पाडिहेर- प्रतिहारो-दौवारिकस्तद्वत्सदा
चाण्डालः। भग. १६४। उडुम्बरः। व्यव० २४७ अ। पानंसन्निहितवृत्तिर्देवता-विशेषोऽपि प्रतिहारस्तस्य कर्म सुरादि। भग० ३२६। पीयते तत् पानं मृद्वीकापानादि। प्रातिहार्यम्। उत्त० ३५४। प्रातिहार्यम्। आव. २९५१ दशवै. १४९। उच्छवासनिःश्वासो य इति गम्यते एषः पाडिहेराइं-प्रातिहानि
प्राणः। जम्बू. ९०| गुच्छाविशेषः। प्रज्ञा० ३२। पानं
मुनि दीपरत्नसागरजी रचित
[226]
"आगम-सागर-कोषः" [३]