________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
निषधवर्षधराधिपवासकूटम्। जम्बू. ३०८।
विहिंसन मनागपि न शकते, निशंतो वा परप्रशंसा णिसा-निशेव नित्यान्धकारत्वात् निशा-नर्कभूमिः। सूत्र | रहितः। उत्त०६५६। ४०१
णिस्सरणं- प्रस्खलम्। बृह. १५८ आ। णिसाओ-निषादः-ब्राह्मणेन शूद्रयां जातिः। उत्त० १८२ णिस्सरणणंदी-निःसरणेन-गच्छादेर्निर्गमेन नन्दति यो णिसाते-निषीदन्ति स्वरा यस्मिन् स निषादः। स्था० नन्दिा यस्य सः। स्था० २१७ ३९३
णिस्साकरउ-जो किंचि अववादपदं लभिता मुसलं णिसामिअ-निशम्य-आकर्ण्य
पक्खिवइ। निशी. १४९ अ। तत्राक्षिप्तचित्ततयेतिभावः। उत्त०४३४।
णिस्साणं-आलंबणं। निशी० १०२ आ। णिसासमणो-निःश्वसन्तीव अधोगमनसाधर्म्यात् णिस्सारो-निस्सारः। आव० ३५३। तदगतज-ननिःश्वाससाधादवा निःश्वसन्ती। ज्ञाता० | णिस्सासनिरंभण- निःश्वासं निरुणद्धि-नासिकां दृढं १५८
गण्हाति निःश्वासनिरोधार्थम्। ओघ० ८४१ णिसिटुं- निषेधनं-निषेधम्। बृह. २२३ आ। निसृष्टम्। णिस्सीला- निश्शीलाः-गताचाराः। जम्बू. १७१ आव० ३६७। अनुज्ञातम्। पिण्ड० ११३।
णिस्सेस-निःश्रेयसो-मोक्षः। उत्त० ३०५ निःश्रेयसःणिसिरणा-परिट्ठावणिया। निशी० ८७ आ।
निश्चितकल्याणः। राज०१०२ णिसिरामो-प्रयच्छामः। आचा० ३५०|
णिहए-निहतः-अपहतसर्वसमृद्धिः। जम्बू. २७७। णिसिरिय-निसृज्ज-पातयित्वा। सूत्र० ३१४|
णिहह-निहत्य-निवेश्य। जम्बू. १८७। णिसीयणं-उवविसणं| निशी०६०।
णिहणाहि-निजहि। आव० ३९६| णिसीयति-निषीदति-उपविशति। जीवा. २०११ णिहणिऊण-निहत्य। दशवै. ५९| णिसीयव्वं-निषीदितव्यं-उपवेष्टव्यं
णिहया-णिक्खाया। निशी० ७२ आ। संदंशकभूमिप्रमार्जनादि-न्यायेनेत्यर्थः। ज्ञाता०६१। णिहरति-निर्हरति-अपनयति उद्धरति। सूत्र० ३१३| णिसीहं-अप्रकाशम्। निशी. २३ अ, १८७ अ।
णिहा- कोहमाणादि। दशवै० ३३आ। णिसीहादि- छेदसुत्तं। निशी० ३० आ।
णिहाणपउत्तं-निधानप्रयुक्तम्। आव० ३५७। णिसीहिया-समणट्ठाण णिमित्तं णिसीहिया। निशी. णिहाय-निधाय-परित्यज्य। सूत्र. २४०, ४१०
२२३ । नैषेधिकी-निषीदनस्थानम्। जीवा. २०५। णिहालेयव्वं-निभालयितव्यः। उत्त०५१। निषदनस्थानम्। जम्बू०५१।
णिहिअ-निहितः-उप्तः। जम्बू. २४३। णिसुदंते-आद्रीभवत्स्। निशी. २४५आ।
णिहिणि-निहितम्। उत्त० २२१। णिसेगो-शुक्रपद्गलाहरणलक्षण ओजः। बृह. १०४ ।। णिहितं-पक्खितं। निशी० ८२आ। णिसेज्जणा-पुत्ता। निशी० २४७ अ।
णिहिरण्णो-निर्हिरण्यः-असारः। ओघ. १८८1 णिसेज्जा-निषद्या। आव० २२७। निषद्या स्त्रीभिः-कृता | णिहुए- निभृतः-अनुयुक्तः। सूत्र०१७३। माया, स्त्रीव सती वा। सूत्र. ११० निषदया-प्रणिपत्य | णिहुओ- प्रशान्तवृत्तिः। औप० ४८१ पृच्छा (गौतमस्य तिसुः अनियताः शोषाणां। आव०) णिहुय-उपशान्तः। प्रश्न० ४३। एगाए निसज्जाए एक्कारस अंगा चोद्दसहिं। | णिहुया-करचरणिदिएसु जे सत्था अच्छंति ते णिह्या। चोद्दसपूव्वाणि नं०)
निशी. ९। णिस्संचार-द्वारापद्वारैः जनप्रवेशनिर्गमवर्जितः। जिहे-निहा-माया। सूत्र. १७३। ज्ञाता०१४९।
णिहोडणा-निवारणम्। व्यव. २४३। णिस्संसो-नृशंसाः-निःशूकः, निष्क्रान्तो वा शंसायाः णीअवारं-नीचदवारं-नीचनिर्गमप्रवेशः। दशवै. १६७। श्लाघाया इति। प्रश्न. ५ नृशंसः-निस्तूंशो जीवान्। णीइ-निर्गच्छति। ओघ. १५९। निरेति-निर्गच्छति।
मुनि दीपरत्नसागरजी रचित
[22]
"आगम-सागर-कोषः" [३]