________________
[Type text]
णिव्वक्खा णिल्लज्जा निशी० १७ अ
णिव्वण निर्वणः छिद्रयन्ध्यादिदोषरहितः जम्बू० २४११ णिव्वत्तणाहिकरणिया यच्चादितस्तयोर्निर्वर्तनं सा निर्वर्त्तनाधिकरणिकी। स्था० ४९%
णिव्वया - निर्व्रताः महाव्रताणुव्रतविकलाः । जम्बू० १७१ । णिव्ववितियं उपहवेऊण निशी. ६० अ
आगम - सागर- कोषः ( भाग :- ३)
णिव्वहणा - निर्वहणा-वधूवरम् । बृह० २४आ। णिव्वहति- विफलीभवति। निशी० ८अ । णिव्वाघाइमं- णिरुअस्स-अखुतदेहस्स णिव्वाघाइमं । निशी० ५३अ निर्व्याघातिमं व्याघातिमान्निर्गतं स्वाभाविकम्। सूर्य० ३६६ |
णिव्वाण- घनघातिकर्मतुष्टयक्षयेण केवलज्ञानावाप्तिः ।
सूत्र० ९९८ । सम० १५४ |
णिव्वाय निर्वातः- निर्व्याघातः । ज्ञाता० ४१॥ णिव्वाव- निर्वापकथा-दशपञ्चरूप्यका इयञ्च व्यञ्जनभेदादिरिति प्रशंसनं द्वेषणं वा । भक्तकथाया द्वितीयो भेदः । आव० ५८१| निशी० ३३ आ । णिव्वावकहा पक्वापक्वान्नभेदा व्यञ्जनभेदा वेति
निर्वापकथा। स्था० २०९ | निव्विनं निर्व्विष्टं ससेवम्। दशवे. १८१ णिव्विट्ठकप्पट्ठिती- निर्व्विष्टा आसेवितविवक्षितचारित्रा अनुपहारिका इत्यर्थः, तत्कल्पस्थितिर्यथा प्रतिदिनमायाममात्रं तपो भिक्षा तथैवेति स्था० १६७ णिव्विण्णकामभोगो - निर्विण्णकामभोगः । आव० ५१२ | निव्विण्णो निर्विण्णः आव० ३४३५
निव्विन्नवरा निर्विण्णा वराः परिणेतारो यस्याः सा निर्विण्ण वराः। जाता० २५०१ णिव्वियतिए निर्विकृतिकः-निर्गतघृतादिविकृतिकः ॥
औप० ४०%
निव्विसओ- निर्विषयः आव• ५२
निव्विसताणि निर्विषयीकृतौ आक ३५१| णिव्विसति - प्रविशति । निशी० २९४ आ । णिव्विसमाणो पच्छित्तं वहतो निशी० १३९ अ णिव्विस्सो अमंसमक्खी निशी. १४० अ णिव्वूs - निर्वृतिहेतुत्वात् । निर्वृत्तिः क्षीणमोहावस्थेति । सूत्र १९७ निर्वृत्तिः- निर्वाणं सकलकर्ममलापगमनेन स्वस्वरुपलोभतः परमं स्वास्थ्यं तद्धेतुः
मुनि दीपरत्नसागरजी रचित
[21]
[Type text]
सम्यग्दर्शनादद्यपि कारणे कार्योपचारात् निर्वृत्तिः ।
प्रज्ञा० ४ |
णिव्वुड्ढी निर्वृद्धि वृद्धेरभावः । जम्बू- ४३७| णिव्वुती- निर्वृतिः- मथुरायां पर्वतराज्ञाः सुता । आव•
३४४ |
णिव्वुतो - निर्वृतः मुक्तिपद्वीमधिरुढः । बृह० २३१अ णिव्वुया - निर्वृता स्वस्थीभूतेन्द्रिया। बृह० २१७ अ णिव्वेढेड़- निर्वेष्टयति-मुञ्चति । सूर्य- ४९। निव्वेडेडं उत्तरं दातुम् आक ७०६। णिसंतं निशान्तं अवधारितम् । सूत्र- १४४१ णिसंत- णिरय नि०यू २०८ आ ।
णिसंते- नितरां अतिशयेन शान्तः- उपशमवान्, अन्तः क्रोधपरिहारेण बहिश्च प्रशान्ताकारतया निः शान्तः । उत्त० ४६ |
णिसंतपडिणिसंत- निशान्तप्रतिनिशान्ते- अत्यन्तं भ्रमणाद्वि-रते निशान्तेषु वा गृहेषु प्रतिनिशान्तेविश्रान्ते - निलीने अत्यन्तजनसञ्चारविरह इत्यर्थः । ज्ञाता० ९८
णिसग्ग- पारिड्डावणियासमिती निशी० ३१ अ णिसज्जण जंघा निशी. १५५ आ णिसज्जा- निषधा-समपुतोपवेशनादिका प्रश्न. १०७। सिट्ठे- दत्तं । निशी० २४६ आ, २९१ अ । जं णिदेज्जं दिण्णं तं णिस निशी० १०५आ।
णिसङ्कतेण अक्कंतिया वेला अवहरति । निशी. १६| णिसट्ठा - खरा । निशी० २४५ आ । निसृष्टा निर्लज्जा । बृह
१७९आ।
णिसढे- निषधः वृषभः । जम्बू० ३०८ | यादवविशेषः । ज्ञाता० २०३ | निषधः वर्षधरपर्वतः । जम्बू• ३०८१ णिसण्णो- निषण्णः- उपविष्टः ओघ २ णिसम्म - निशम्य - हृदये परिणमय्य । जीवा० २४३ | णिसह - निषध:-: ः-उत्तरकुरौ प्रथमद्रहनाम। जम्बू० ३५५, ३०४५ नितरां सहते स्कन्धे पृष्ठे वा समारोपितं भारमिति निषधो-वृषभः, तत्संधानसंस्थितानिवृषभसंस्थितानि निषधाश्चत्र देवाधिपत्यं परिपालयति, तेन निषधाकारकूट-योगान्निषधदेवयोगाद्वा निषधः । जम्बू. ३१०१ णिसहकुडे- निषधकूटं-नन्दनवनकूटनाम जम्बू० ३६७
* आगम- सागर - कोष : " [३]