SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ [Type text] ललितमेव “हस्तपादाङ्ग" इति लोकोक्तलक्षणः । प्रश्न० १४०| पलवितं प्रलपितं अनर्थभाषणम्। प्रश्न. 201 पलाइय- पलायितं पलायनं कुतश्चिन्नाशनम्। दशवै. १४१ | आगम - सागर - कोषः (भाग:- ३) पलाई - राज्यान्तरे गतो भटः । बृह० ८२अ । पलाण - नष्ठः । ओघ० १७२ ॥ पलादिण- जे भडादिया रण्णो अणापुच्छ सपुत्तदारघणादिया अन्नरज्जं गंतुकामो ते पलादिणो । निशी १९ आ पलायंत- पलायमान । आव० २९७ । पलाय- पलायितः । आव० १९६ । पलायण- पलायनं कुतश्चिन्नाशनम्। दशकै १४१| पलायति - नश्यति । निशी० १०२अ । देशान्तरं गच्छति । निशी० ३७ अ पलालं - प्रकृष्टा लाला यत्र तत्पलालम् । अनुयो० १४१ । कवादीनाम् । प्रन० १२८ पलालपुंज- पलालपुञ्जः मञ्चोपरिव्यवस्थितः । आचा० ३०६, ३०७/ पलालुण्हा पलालोष्मा आव• ४९६) पलाव- प्रलापः- जल्पः । प्रश्न० ७४ । प्रलापः-निरर्थकं वचनम् । स्था० ४०८ | प्रलापः-आलापः । सम० १५७ | पलाविज्जिहिति प्रप्लाविष्यते ओघ० २१ पलावियं-प्लावितम् । आव• ६३० प्लावितम्। बृह• २०९ अ। पलासं कोमलं । निशी. ११८ आ । अष्टमभवनवासीदेवस्य चैत्यवृक्षः । स्था० ४८७। वृक्षविशेषः । भग० ८०३ पलाशः- वरुणस्य पुत्रस्थानीयो देवः । भग० १९९, ५११ पलाशः किंशुकः । प्रज्ञा० ३१ पलाश-मंदरपर्वते दिग्हस्तिकूटनाम। जम्बू• ३६०१ पलाशः- किंशुकः, भगव त्यामैकादशशतके तृतीयोद्देशकः । भग० ५११ । पलाशःदलः । ज्ञाता० ९६ । पलिअंक- पर्यङ्कः। जम्बू० ८५। पर्यङ्कः-पद्मासनम्। जम्बू० १५८ पलिअ - पलितं पाण्डुरः । जम्बू० १६६ | कर्म्म जुगुप्सितमनुष्ठानम्। आचा० २४२ पलिआमं - जं परियाए कतं परिचायं वा पत्तं तहावि आमं मुनि दीपरत्नसागरजी रचित तं पलिआमं । निशी. १२५ आ पलिडंगच प्रतिकुञ्चकः स्वदोषप्रच्छादकतया । उत्त ६५६ | पनिउंचति तत् प्रयोजनानिष्पादन पृष्टाः सन्तोऽपनुवते क्व वयमुक्ताः । गता वा तत्र वयं नत्वसौ दृष्टेति । उत्त० ५५३ | पलिउंचण पलिकुञ्चनं परि-समन्तात् कुञ्चयन्तेवक्रतामा-पायन्ते क्रिया येन मायानुष्ठानेन तत्। माया। सूर्य० १७९% पलिउंचणा- परिकुञ्चनं- अपराधस्य द्रव्यक्षेत्रकालभावानां गोपायनमन्यथा सतामन्यथा भणनं परिकुञ्चना परिवञ्चना वा । स्था० २००१ पलिउंचणापायच्छित्त- परिकुञ्चनं अपराधस्य द्रव्यक्षेत्रकाल-भावानां गोपायनमन्यथा सतामन्यथाभणनं परिकुञ्चना परि वञ्चना वा प्रायश्चित्तम्। स्था॰ १९९ । पलिउंचयंति - निनुवते, सदपि [Type text] - [212] प्रमादस्खलितमाचार्यादिनाऽऽ-लोचनादिकेऽवसरे पृष्टाः सन्तो मातृस्थानेनावर्णवादभयान्निहनुवते। सुब २३३| पलिउंचिअ - मनोज्ञं गोपित्वा । आचा० ३५५ | पलिउंचुणया प्रतिकुञ्चनं सरलतया प्रवृत्तस्य वचनस्य खण्डनम्। भग० ५७३ | पलिउंचे - मोहनीयस्य एकोनविंशतितमस्थानम् । आव ० ६६१| पलिउज्जिय- परि-समन्ताद् योगिकाः परिज्ञानिनः । भग० १५० पलिओदम पल्योपमः । अनुयो० १८० पल्येनोपमा येषु तानि पल्योपमानि असङ्ख्यातवर्षकोटाकोटीप्रमाणानि । स्था॰ ८६। पल्यवत्पल्यस्तेनोपमा यस्मिंस्तत्पल्योपमम् स्था० ९० पल्योपसंकालमानविशेषः भग. २१० पल्योपमम्। भग राज्या ८८८ । पल्येन वक्ष्यमाणस्वरूपे णोपमा यस्य तत्पल्योपमम्। जम्बू• ९२२ पल्योपमं उद्धाराद्वाक्षेत्रभेदैस्त्रिधा प्रत्येकं बादरसूक्ष्मतया दवेधा, अङ्गुलमानवालसप्ताष्ट-खण्डतदसङ्ख्यखण्डोद्धारात्प्रतिसमयवर्षशतस्पृष्टोत्तर-प्रदेशापहारैः अनुयो. "आगम- सागर- कोषः " [3]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy