________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
परेव्वं-परतरे। पिण्ड० ८२॥ परोक्खं-अक्षस्य-आत्मनो द्रव्येन्द्रियाणि द्रव्यमनश्च पुद्गल-मयत्वात् पराणि वर्तन्ते-पृथग्वतन्ते इत्यर्थः, तेभ्यो यदक्षस्य ज्ञानमुदयते तत्परोक्षम, परैःइन्द्रियादिभिः-सह उक्षः-सम्बन्धो विषयविषयिभावलक्षणो यस्मिन् ज्ञाने न तु साक्षादात्मनो, धूमादग्निज्ञानमिव तत्परोक्षम्। नन्दी०७२। परोक्षः- न जानाति। बृह. ८१ अ। परोक्षइन्द्रियमनोव्यवधाने-नात्मनोर्थ प्रत्यात्मसाक्षात्कारी, परैरुक्षा-सम्बन्धनं-जन्य-जनकभावलक्षणमस्येति परोक्षम्। स्था० ५० परोवदेस- परोपदेशः। आव० ८२२। परोहड-गृहस्य पश्चादङ्गणः। ओघ० १५२ पर्जन्य- मेघविशेषः। जम्बू. १७३। पर्यङ्कः - शयनः। दशवै. ९१, २०४, २२८स्था० २९९। पर्यड्का-जिनप्रतिमानामिव या पद्मासनमिति रूढा।
स्था० ३०२ पव॑न्त-पार्श्वतः। बृह. ३१० अ। पर्यवगुणे-निर्भजना। आचा०८६| पर्यवचरक-अवमचरकः। उत्त०६०६) पर्याणं-मिलानम्। औप० ७०। पर्याणम्। जम्बू० ९। पर्यापत्तिः -समर्छनम्। आचा० ५५ पर्याय-स्वभावः। स्था० ३७५ पर्ययः। स्था० ३४८।
पर्ययः। स्था० ३४८१ पर्यायगुण-द्रव्यस्यावस्थाविशेषः पर्यायः स एव गणः
पर्याय-गणः। आचा० ८६। पर्यायास्तिकः-नयविशेषः। सम०४२ पर्यालोचनं-अनुचिन्तनम्। आव० ५८९। पर्यालोचयति-ईहते। आव. २६) पर्याहार-निर्गमः। स्था० २९४। पर्युपासीनः-उपासनाकारकः। नन्दी. १६७। पर्युपास्ति- सेवना। प्रज्ञा० ६०| पर्युषणाकल्पः-नियमवद्वस्तुमारब्धः-न्युनोदरताकरणं १ विकृतिनवकपरित्यागः २, पीठफलकादिसंस्तारकादान ३ मच्चारादिमात्रकसग्रहणं ४, लोचकरणं ५, शैक्षाप्रव्राजनं ६, प्राग्गृहीतानां भस्मगडगलकादीनां परित्यजनमितरेषां ग्रहणं ७
द्विगुणवर्षापग्रहोपकरणधरण ८ मभिनवोपकरणाग्रहणं ९स क्रोशयोजनात् परतो गमनवर्जन १० मित्यादिकः।
स्था० ३१० पर्युषितं-सन्निधिः। दशवै. १९८१ पर्व- ग्रन्थिः । प्रज्ञा० ३६| पर्वणिः- पौर्णमास्याममावास्यायां वा चन्द्रादित्ययोरूपरागं करोति। सम० ३०। पर्वणीकौमुदीप्रभृतिः अधिकरागभूतम्। ज्ञाता० ८१। पर्वत-चन्द्रगुप्तसहायकः। जम्बू० २६३। पर्वतविद्रुमर्ग्य-अनेकपर्वतसंघातः। व्यव०। पर्वमध्य-अन्तरूच्छयम्। आचा० ४०५ पर्वाणि- अष्टम्यादितिथयः। आव० ८३५) परशुरामः-जमदग्निस्तः । जीवा० १२१ पलंजी-पलजी-असारधान्यम्। उत्त० २५६। पलंड-कन्दविशेषः। उत्त०६९१ पलाण्ड्-कन्दविशेषः।
आव०१०१ पलंडू-पलण्डूकन्दः, वनस्पतिविशेषः। प्रज्ञा० ३७। पलंब-विंशतिसागरोपमस्थितिकदेवविमानम्। सम० ३८॥ प्रलम्ब-तालफलादि। दशवै० १७६। प्रलम्बःइषल्लम्बमानः। जम्बू० ११५ प्रलम्बमानाञ्चलं गृहीतं।
ओघ०११० प्रलम्बः-आलम्बः। भग० १७५ त्रिषष्ठीतममहाग्रहः। स्था०७९। प्रलम्बःईषल्लम्बमानः। प्रश्न० ८४| प्रलम्बःएकषष्ठीतममहाग्रहः। जम्बू०५३५ विषमगहणं व कोणं वा। ओघ० ११०| प्रलम्बः-फलम्। स्था० १८५ प्रलम्बयद्विषमग्रहणेन प्रत्यपेक्ष्यमाणवस्त्रकोणानां लम्बनम्। उत्त० १४१। प्रलम्बा-आप्रदीपना। सम० १५८१ पलंबजाय-पलंबजातं-फलसामान्यम्। आचा० ३४८१ पलंबमाण- प्रलम्बमानं-झूम्बमानम्। भग० ३१९। पलंबवणमाला- प्रलम्बो-झुम्बनकं वनमाला
आभरणविशेषः। प्रलम्बवनमाला। औप. ५० पलंवा- फला। निशी० ५२ आ। पल-कर्षचतुष्टयम्। अनुयो० १५३। पलप्पमाण-पलप्रमाणः। आव०४२७। पलयं-प्रचारम्। दशवै० ४८१ पलल-पललं-तिलक्षोदः। पिण्ड०७२। पललिय-प्रललितः-प्रक्रीडितः। ज्ञाता०६३। प्रललितं
मुनि दीपरत्नसागरजी रचित
[211]
"आगम-सागर-कोषः" [३]