________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
आन्दकारणम्। भग० ६७२। पथ्यं-आरोग्यकरम्। ज्ञाता० | पत्थारदोस- प्रस्तारदोषः-कुलगणसंघविनाशलक्षणः। बृह. १७५। प्रस्थः-कुडव-चतुष्टयप्रमाणः। अनुयो० १५१|
१७॥ चत्वारः कुडवः प्रस्थः- माणकसमानं माप्यम्। जम्बू. पत्थारपसंगो- प्रसूरणं प्रस्तारणं प्रस्तारः प्रस्तारे प्रसङग २४४। प्रस्थः-मागध-प्रस्थः- चतुसेतिकाप्रमाणः। ओघ० उत्तरोत्तरदुःखसंभवः। निशी. १९६ आ। २१५प्रस्थः । आव० ३४२ प्रस्थः । उत्त. १४६। पत्थारेज्ज-विस्तरेण विनाशं र्यात्। निशी० ३०१| पत्थए- प्रार्थयते-सेवते। दशवै० २०५। भग० ३१३
पत्थावाय- पथ्या-वनस्पत्यादिहिता वायवः। भग० २१२ पत्थग- प्रस्थकः-मागधदेशप्रसिद्धो धान्यमानविशेषः। पत्थिए- प्रार्थितः-लब्धं प्रार्थितः। भग०४६३। प्रार्थितःअनुयो० २२३॥
अभिलाषात्मकः। भग० ११५। प्रार्थितः। विपा० ३८५ पत्थड- प्रस्तटः-प्रस्तारः। जम्बू०४९। प्रस्तटः-प्रतरः।। पत्थिका- बृहत्पिहिका। ओघ० १६७। जम्बू० २९८1। प्रस्तट:-प्रस्तरः। प्रज्ञा० ९९। प्रस्तट:- पत्थिय- प्रार्थितः-प्रार्थनाविषयः-अभिलाषात्मकः। जम्बू० वेश्मभूमिकाकल्पः। जीवा. ९० प्रस्तरः-प्रतरः। जीवा. २०३। प्रार्थितः-अभिलाषात्मकः। जीवा. २४२। प्रार्थितः१७५। प्रस्तटः-रचनाविशेषवान् समूहः। स्था० १७९। अभिलषितः। ज्ञाता०४१। प्रस्थितः-प्रवृत्तः। निर० २६। प्रस्तटः-रचनाविशेषवान् समूहः। स्था.१७९प्रस्तटः- पत्थिया- प्रोषिता। गणि०| प्रतरः। सम० १३९।
पत्थियापिडयं-वंशमयभाजनविशेषः। विपा. १८५ पत्थडोदग- प्रस्तटोदकः-प्रस्तटाकारताया स्थितमुदकं पत्थेइ- प्रार्थनं-वाचा मह्यं देहीति याचनम्। उत्त० ५८७। यस्य सः। सर्वतः। समोदकः। जीवा० ३२११
पत्थेज्जा- प्रार्थयेत्-अनुमन्येत गृह्णीयादिति। सूत्र पत्थडोदय- प्रसृतोदकः समजलः। भग० २८२।
१८४ पत्थणय- प्रार्थनं-परं प्रतीष्टार्थयाञ्चा। भग० ५७३। पत्थोइ- प्रस्तोत्री-प्रस्ताविका प्रवर्तिका। प्रश्न. ४२। पत्थणिज्जे- प्रार्थनीयः-बाधितमनभिलषणीयः। उत्त. पत्रकं- कुम्भम्। आव० १३२ ५९०
पथ- पन्थाः । आव० १०८। पत्थति-प्रार्थयति-वाचते। औप० २४।
पथि- स्वपरसमयरूपः। स्था० २४१। पत्थयण-पथ्यदनं-शम्बलम्। ज्ञाता० १९३। पथ्यदनम्। पथियायि-अप्रमत्तः। स्था० २४१। आव०८१३
पद- पद्यतेऽनेनेति पदं। आव० ३७९। आव० ६८। पदंपत्थर- प्रस्तारः-प्रायश्चित्तस्य रचनाविशेषः। स्था० विभागः। जम्बू. २०७। पदं-यात्रार्थोपलब्धिः तत्पदम्।
३७१। प्रस्तरः। प्रश्न. ५८। प्रस्तरः-पाषाणः। बृह. १५३। सम० ३६, १०८ पदं-पदयतेऽनेनेति पदं-स्त्रं पदविभागेपत्थरिज्जइ- प्रस्तीर्यत। आव०६३१
नोच्चारणाद्वा ससन्धीनि पदानि अत्रेति पदव्याख्यातो पत्था- प्रस्था-अवस्थितिः। निर०२५। प्रस्था-अव
भेदः। उत्त०१८ पदं-स्थानान्तरम्। ओघ० १६७ स्थितिः। भग० ५१९
प्रकरणमर्थाधिकारश्च। प्रज्ञा०६। पत्थाण- प्रस्थानः-परलोकसाधनमार्गः। निर०२६। पदकारा- कम्मMगिता। नि० ४३आ। प्रस्थान-यात्रा। प्रश्न. ४२। प्रस्थानं-परलोकसाधनमार्गः | पदत्त- प्रदत्तः-गुरुणोपदिष्टः। ज्ञाता० ११३| | भग०५२००
पदत्थ- पदार्थदोषः-यत्र वस्तुपर्यायवाचिनः पदस्यार्थान्तर पत्थार- एकापराधे तज्जातीयानां दंडः। बृह. ८४ । परिकल्पनाऽऽश्रीयते, एवंभतः सूत्रदोषविशेषः। आव. प्रस्तरः-कटः। बृह. १४६ अ। प्रायश्चित्त-रचनाविशेषः, ३७४। ज्योतिष्कच्छन्दोगणितप्रायश्चित्तभेदात। प्रस्तारो | पदबद्ध- गेयपदैर्निबद्धम्। स्था० ३९६। गेयपदैर्बद्धं विशिष्टनाम विरचना स्थापना इत्यर्थः। बृह. २२२ । प्रस्तारो- | विरचनया रचितम्। अन्यो० १३२॥ विनाशः। बृह. ४४ आ। प्रस्तारः-विस्तारः। निशी०७१ | पदभङ्ग-पश्चाच्चतुष्पदप्रचारादिद्वारेण। प्रश्न. ५८१ अ। प्रस्तारः-विनाशः। पिण्ड० १४५। नाशः। पिण्ड० १४३। | पदमग्ग- पदानां मार्गः पदमार्गः-सोवाणा। निशी. ११९
मुनि दीपरत्नसागरजी रचित
[183]
"आगम-सागर-कोषः" [३]