________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
पत्ता- प्राप्ता-देवभवे उपनीता। ज्ञाता०२४८। प्राप्ता- विशेषतः निश्चित्य। उत्त ५७२। इदानीमुपनता। स्था० २४५। प्राप्ता। ज्ञाता० १३४॥ पत्तियाणि- प्रीतिकराणि। व्यव० २४१। ऊनोदरतायाश्चतुर्थो भेदः। दशवै० २७। स्था० १४९। पत्तियामि- प्रीतिं प्रत्ययं वा सत्यमिदमित्येवं रूपं तत्र पत्ताबंध- पात्रबन्धः। आव०७२३। पात्रबन्धः। ओघ० करोमि। भग० १२१। उपपत्तिभिः प्रत्येमि प्रीतिविषयं
१९९। पत्तबंधो-पात्रधारणवस्त्रं चतुरस्रम्। बृह. २३७ वा करोमि। भग०४६७। प्रत्ययं करोमि। ज्ञाता०४७ पत्तामोडं- तरुशाखामोटितंतपत्रम्। निर०२६। तरुशाखा- प्रतिपये प्रीति-करणदवारेण। आव०७६१ मोटितपत्रम्। भग. ५१६। शाखिशाखाशिखामोटितपत्रं | पत्तियाविओ- प्रत्यायितः। दशवै. १०४। देव-तार्चनार्थमिति पत्रामोटकम्। अन्त०११|
पत्तियावित- प्रत्यायितः। आव० ९२ पत्तालग- पात्रालकम्। आव. २०११
पत्ती- पात्री। जीवा० २३४१ पात्री। जम्बू. १०१। पत्तासव- पत्रासवः-पत्रैः घातकीपरैर्निष्पाद्य आसवः पत्तुल्लग-भाजनम्। आव० ३४९। प्रज्ञा० ३६४। पत्रासवः-पत्ररससारः। जीवा० ३५१५ पत्तेअ- प्रत्येकं-पृथक् पृथक्। दशवै०१६) पत्रनिर्यास-सारः। जीवा० ३६५
पत्तेग- पत्तेगवणस्सती। निशी० ५६ आ। पत्ताहार- पत्राहारकः। निर०२५ त्रीन्द्रियविशेषः। प्रज्ञा० । पत्तेय- प्रत्येक-पृथक पृथक। आव०६१९। प्रत्येक४|
साधारणम्। सूर्य० २४० पत्ति- प्रीतिः-सम्ना। उत्त०६३।
पत्तेयणाम- यद्दयात् जीवं जीवं प्रति भिन्नं तत पत्तिए- प्रतीतिः प्रयोजनमस्येति प्रातीतिक-शपथादि। प्रत्येकनाम। प्रज्ञा० ४७४। उत्त० ६३। प्रीतः-प्रीतिविषयीकृतः प्रीतितः प्रत्ययितो पत्तेयबुद्ध- प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य प्रत्येकंवा। भग०१०११
बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धः प्रत्येकबुद्धः। पत्तिएज्जह- प्रतीयाः। ओघ २१
प्रज्ञा० १९। प्रत्येकबुद्धः-पूर्वभवाभ्यस्तोभयकरणः। आव० पत्तिएज्जा- प्रत्ययेत्-प्रतीतिविषयां कुर्यात्। प्रज्ञा० ३९९| | ५३०। प्रत्येकबुद्धः। आव० ५६८। प्रत्येकं-बाह्य पत्तिएण- प्रीत्या साम्नैव। उत्त०६३।
वृषभादिकं कार-णमभिसमीक्ष्य बुद्धः प्रत्यकबुद्धः। पत्तित-प्रीतिकः-स्वविषये उत्पादितप्रीतिर्वा। स्था० ३५६। नन्दी० १३११ प्रतीतः-उपपत्तिभिः। स्था० ३५६।
पत्तेयरसा- प्रत्येकरसः-एकमेके प्रतिभिन्नो रसो येषां ते, पत्तितस्य- उपपत्तिभिरथवा प्रीतिकस्य-स्वविषये अतुल्यरसा। स्था० २८८ उत्पादि-तप्रीतेः। स्था० ३५५
पत्तोमोअरिआ- चतुर्विशतेः कवलानां द्वात्रिंशद् पत्तिय- प्रीतिरेव प्रीतिकं स्वार्थिककप्रत्ययोपादानेऽपि दवितीयार्द्धस्य मध्यभागं प्राप्त्याच्चतुर्विंशत्या कवलैः रूढेर्न-पंसकतेति, तत्करोमि प्रत्ययं वा करोमीति प्राप्तावमोदरिका, अथवा प्राप्तेव प्राप्ता परिणतः प्रीति-कमेव, प्रत्ययमेव। स्था० २३५।
द्वांत्रिशतस्त्रयाणां भागानां प्राप्तत्वाच्चत्-र्थभागस्य चतुरिन्द्रियविशेषः। प्रज्ञा० ४२। सजातपत्रः। ज्ञाता० चाप्राप्तत्वादिति। औप. ३८५ १२६|
पत्तोव- पत्रोपेतवृक्षः। स्था० ११३| पत्तियति- प्रत्येति-प्रीतिविषयीकरोति। स्था० १७६| पत्थंणसत्थयं- सत्थकोस्स भेओ। नि० १८ आ। प्रत्येति-प्रतिपद्यते। स्था० २४७
पत्थ- पथ्यं-पथि-मोक्षमार्गे हितं, क्षपकश्रेण्यां पत्तियमाण- प्रीयमाणः-असङ्गशक्तिप्रीत्या वश्यन्तः। पूर्वोक्तंगुण-त्रयम्। सूत्र० १९८। सामान्येन पथ्यम्। जीवा०४१
भग० ५४३। पथ्यंरोगोपशमहेतुः। भग० ६७२। पथ्यंपत्तियाइत्ता- प्रतीत्य-उक्तरूपमेव विशेषत इत्थमेवेति नीरोगहेतुः। जीवा० ३५५। पथ्यं-दुःखत्राणम्। भग० १६९। निश्चि-त्य। यदवा संवेगादिजनितफलानभवलक्षणेन प्रस्थं-चतुःकुड्य-मानम्। दशवै०१३४| पथ्यं-अमतं-मष्टं प्रत्ययेन प्रतीति-पथमवतार्य। उत्त० ५७२ प्रतीत्य- | वा। आव० ५९५। क्लवो। निशी० ५५ | पथ्यं
मुनि दीपरत्नसागरजी रचित
[182]
"आगम-सागर-कोषः" [३]