________________
[Type text]
पणया- प्रणता-महताफलभारेण दूरं नता। जीवा० १८२ | पणयामि प्रणयामि याचे पिण्ड० १३६ पणयानं पञ्चचत्वारिंशत् आव० ६३४१ पणयासणं प्रणतासनम् - निम्नासनम्। जीवा० २००१ पणव- भाण्डपडहः। औप० ७३ | पणवः- भाण्डपटहः, लघुपटहो वा भग. २१६ | पणवः भाण्डपटहो लघुपटहो वा जम्बू. १०१। गुंजा निशी. ६२ आ पणवोभाण्डपटहो लघुपटहो वा । राज० ४९। पणवो भाण्डानां वाद्यम् । राज० २५| भाण्डपटहः । भग० ४७६। पणवःभाण्डानां पटहः । जीवा० १०५॥ भाण्डानां पणवः । जीवा. २४५| पणवः भाण्डपटहो लघुपटहो वा । जीवा० ३६६ । पणवः-लघुपटहः। प्रश्र्न० १५९ | पणवन्निय- प्रणपन्निकःव्यन्तरनिकायानामुपरिवर्त्तिनो व्यन्तरजातिविशेषः । प्रश्न० ६९। वाणमन्तरविशेषः । प्रज्ञा० ९५| पणवसंठिय- प्रणवसंस्थितः रत्नप्रभापृथ्व्यां आवलिकाबाह्यस्य सप्तदर्श संस्थानम् जीवा० १०४
पणाम- दृष्टिवादे सूत्रे भेदः । सम० १२८ । पणामई- प्रणामयेत्-अर्पयेत्। उत्त० ४६२। पणामय- प्रणामकः-शब्दादिविशेषः । सूत्र० ६८ पणामिओ- दत्तः । दशकै ३८१
आगम - सागर- कोषः ( भाग :- ३)
पणामिज्जासि दद्याः । आव० ३०१ |
पामे- दातव्यम् । ओघ० १८५ । अर्पयति । आव० ६८७ ।
पणामे अप्पयितुम् । बृह. २०३ आ
पणाय विक्रयाय । नन्दी० ६२ |
पणायितुं विक्रेतुम् । नन्दी. ६२
पणालछड्ड- मंडविगाच्छादितमाले वा वासोदगं पविनं डायाले वा पणालखिड्ड निशी १२० आ पणालि प्रकृष्टा नाली शरीरप्रमाणा दीर्घतरा यष्टिः ।
प्रश्न० ५८ ।
पणिअड- प्रणितेनार्थोऽस्येति पणितार्थ:
प्राणघृतप्रयोजनः । दशकै २१९
पणिग- पण्यः । आव० ८२९ |
पणित- सत्यङ्कारः । नन्दी० १४९१
पणितसाला - भाण्डशाला- यत्र घटकरकादिभाण्डजातं तं सगोपितमास्ते बृह. १७५ आ
पणिधाय प्रणिधाय मर्यादीकृत्यम् । सूर्य० १४
मुनि दीपरत्नसागरजी रचित
[Type text]
पणिधिए- प्रणिधिना मायया यथा वाणिजकादिवेषं विधाय गलकर्त्तकाः सम• ५२२
पणिय- पणितः व्यवहारः ज्ञाता० १५१ विक्रयम्। बृह २०० अ पणितं क्रयाणकम्। जम्बू. १२२१ व्यवहारः, क्रयाणकम् । भग० ६७१ । पणितं भाण्डम् । ज्ञाता० ३ पण्यः-भाण्डः। ज्ञाता० १५७ । पणितं भाण्डम् । औप० ४ | पणितम् । नन्दी० १४९
पणियगं पणः । आव० ४१७ |
पणियगिहं- जत्थ भंड अच्छति । निशी० ६९ आ । पण्यगुहं पण्पौपणः। आचा॰ ३६६ । पणितगृहं भाण्डनि-क्षेपार्थ गृहम् । औप० ४१| पण्यगृहं हट्ट इति । औप० ६१ | पणियसाला जत्थ भायणाणि विक्केति वाणिय कुंभकारो वा | निशी० २१ आ । कुम्भकाराणां वणिजां वा भाजनविक्रयस्थानम् । बृह० १७५ अ पणितशाला हट्टः ।
ज्ञाता० ७९| पण्यशालाः घङ्घशाला । आचा० ३६६ | पण्यशाला-आपणः। आचा० ३०७ । पणितशाला-ब -बहुग्राहकदायकजनोचितो गेहविशेषः औप० ४PI पणिवयामि प्रणौमि अभ्यर्थयामि, अभ्यर्चयामि वा ।
आव० ३८६ |
पणिवयामो प्रणमामः पूजयामः आव. ५३० पणिसुणणा- प्रणिश्रवणं- अभ्युपगमः । पिण्ड० ४६ पणिहा- प्रणिधानं प्रणिधा जीवा• ३२६ । प्रणिधा प्रभावः । जीवा० ३२६|
पणिहाए- प्रणिधाय- अवधीकृत्य सूर्य० ३१॥ प्रणिधायअपेक्ष्य । प्रज्ञा० ३५६ |
पणिहाण- प्रणिधानं अन्तःकरणवृत्तिः । सूत्र- ३०९ | प्रणिधिना-एकाग्रचित्तप्रधानेन यद्वचनं प्रणिधानंगूढपुरू-षाणां यद्वचनम्। प्रश्न० ५८। प्रणिधानंअकुर्वतोsपि करणं प्रति दृढाध्यवसानम् आव० ५८८। प्रणिधानं दृढाध्यवसानलक्षणम् । आव. १८८ प्रणिधानं चेतः स्वास्थ्यम् । दश० १०६ । प्रणिधानंएकाग्रता । स्था० १२१ । प्रणिधिः प्रणिधानं प्रयोगः । स्था० १९६| प्रणिधानं चितैकाय्यम | भग० ९३ । प्रणिधानंप्रयोगः । उपा० १०। प्रणिधानं चेतः स्वास्थ्यम्। व्यव
१९ अ
पणिहाणजोगजुत्तो- प्रणिधानं चेतः स्वास्थ्यं तत्प्रधाना योगा व्यापारास्तैर्युक्तः समन्वितः
[178]
* आगम- सागर - कोष : " [३]