________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
९०
वसर्पिणी। जम्बू० ४८५
पंचवण्णो संकुरो अणंकुरो वा। निशी० ३ अ। आयरिय पढमालिय- प्रथमालियं मात्रकम्। ओघ० १०३। निशी० उवज्झाउ पवत्ती थेरो गणावच्छेतितो य एते पंच अहवा १५५ ।
आयरिय उवज्झाउ थेरो खुड्डो सोहा एते पंच। निशी. पढमालिया- प्रथमालिका-नमस्कारसहित
१७३ आ। उल्ली। निशी० १२१ अ। निशी० २५५आ। भोजनकालमानम्। आव० २६३। प्रथमालिका। उत्त. पनकः काष्टादावुल्लिविशेषः। पञ्चवर्णः। आचा० ३०
पनकः-प्रबलः कर्दमविशेषः। भग० ३०७। पनकःपढमावलियाए- प्रथमा-उत्तरोत्तरावलिकापेक्षया
भूम्यादावुल्लिविशेषः। आचा० २८५। पनकः-उल्ली। आद्याश्चतस्र आवलिका यस्मिन् स प्रथमावलिकः, स्था० ४३० अथवा प्रथमात्-मूलभूताद्विमानेन्द्रकादारभ्य पणगजीव- पनकजीवः-वनस्पतिविशेषः। पनकः-उल्ली। याऽसावावलिकाविमानान्पूर्वी। सम०७७)
स्था० ४३० पढमा सत्तराइंदिणा- प्रथमा सप्तरात्रिकी। आव०६४७ पणगजीव- पनकजीवः-वनस्पतिविशेषः। आव. २९। सप्तरात्रिन्दियानि यासु ताः सप्तरात्रिन्दिवास्ताश्च पणगदगमट्टीमकडासंताणए-सप्तदशं सबलम्। सम० तिस्र भवन्तीति सप्तानाम्पर्यष्टमी
३९। प्रथमासप्तरात्रिन्दिवा। सम० २२॥
पणगमट्टिया- पनकः-अत्यन्तसूक्ष्मरजोरूपः स एव पढमिल्लुग- प्रथममेव प्रथमिल्लुकं
मृत्तिका पनकमृत्तिका। उत्त०६८९। पवनमृत्तिकाप्रथममनापतसंलोकलक्षणं स्थंडिलं तत्। बृह. ७२ अ० मरुषु पर्पटिका। उत्त० ३८९। प्रथमकं-आविचिमरणम्। उत्त० २४०। जहण्णं। निशी. पणगमत्तिया- नद्यादिपुरप्लाविते देशे ६आ।
नद्यादिपूरेऽपणते यो भूमौ श्लक्ष्णमृदुरूपो पढमिल्लुय- प्रथमः। संस्ता० ।
जलमलोऽपरपर्यायपङ्कः स पनकमृत्तिका। जीवा० २३। पढमिल्लुया- प्रथमिल्लुका-प्रथमा एव। आव०७७ पणद्वसंधिय- प्रनष्टसन्धिकं-अनंतजीवम्। आचा०५९। पढमेवए- प्रथमे वयसि आदयौवने। उत्त०४७५)
पणत- प्रणतो-जात्यादिभावैहीनो निम्बादिः। स्था० १८२ पढमोग्गहो- अनुज्ञास्यदाचार्यभोगज्ञापनपूर्वमवग्रहग्रहः। | नन्दी०३। बृह० ८६|
पणतित-पणयितः। उत्त. २१९। प्रणयितः-याचितः। पण- पणः-द्रम्भः। आव०४२१|
व्यव० २९३ । पणइ- प्रणतिः। आव० ४०७
पणपण्णग-पञ्चकपर्दादयः पण्यं यस्या पणइओ- याचितः। निशी० १५६अ।
एकबारप्रतिसेवने सा पञ्चपण्यिका। व्यव० २५० अ। पणउ-उल्ली। दशवै. ८० उल्ली। निशी. १८२२ पणमिय- प्रनमितम्। भग० ३७। मद्धाणं सिरं तेण पणामपणए- पनकं-अनन्तकायवनस्पतिभेदः। आचा० ५९। करणं। निशी० २३७ आ। पनकः-वनस्पतिविशेषः। पिण्ड० १२। साधारणबादर- पणय- प्रणयः-स्नेहः। भग० ३०९। पनकः-प्रतलः कर्दमः। वनस्पतिकायिकः। प्रज्ञा० ३४| जलरूहविशेषः। प्रज्ञा० जम्बू. १६९। पनकः-प्रतलः सूक्ष्मः कर्दमः। प्रश्न०६५ ३३॥
पनकः-फुल्लि। ओघ० १३१। पनकंपणएमि-याचे। निशी० १०१ अ। प्रणयामि-प्रार्थ-यामि। साधारणवनस्पतिवि-शेषः। प्रज्ञा०४० बृह० २०४ आ।
पणयए- प्रणयते प्रासादयति। व्यव० १९८ आ। पणओ- उल्ली। निशी. १८२आ।
पणयमत्तिया- नद्यादिपूरप्लायिते देशे पणग- पनकः-फुल्लि। आव० ५७३। पनकं-उल्लि। दशवै. नद्यादिपूरेऽपगते यो भूमौ श्लक्ष्णमृदुरूपो १७५ पनकः-उल्लिवनस्पतिः। दशवै.२२९। पनकः- जलमलापरपर्यायः पङ्कः स पनकमृत्तिका। तदात्मका उल्लीरः। ओघ० १३७। पनकः-उल्लिजीवः। उत्त० ६९२ | जीवा अप्यभेदोपचारात्पनकमृत्तिकाः। प्रज्ञा० २६।
मुनि दीपरत्नसागरजी रचित
[177]
"आगम-सागर-कोषः" [३]