________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
विशेषः। जीवा० २१३, २१९।
पिण्ड०१४८। प्रकृतः-अधिकृतो महामनुष्यः। व्यव० २४४ पग- प्रभातः। निशी. १०१ अ।
। पगइ- प्रकृतिः-कुम्भकारादिश्रेणिः। औप०७२। प्रकृतिः- । | पगरणं- प्रकरणम्। आव० ८२२। ओघ० ९७। प्रकरणंस्वभावः। जीवा० २७७। प्रकृतिः- कर्मप्रकृतिविषयको अनेकार्थाधिकारवत्कायप्रकरणादि। दशवै० १४१। भगवत्याः प्रथमशतके चतुर्थोद्देशकः। भग०६) पगरिए- प्रगलितः-गलतष्ठः । पिण्ड० १५७ पगइभद्दया- प्रकृतिभद्रकता-स्वभावत एवापरोपतापिता। | पगरिस- प्रकर्षः-विशिष्टार्थावगमरूपः। जीवा० २५४। उपा०२९।
पगलिय- प्रगलितः-सातत्यव्यूढः। नन्दी०४७ प्रगलितःपगओ- प्रगतः-परिचितः। आव०७१०। प्रकृतोऽधिकृतः। क्षरितः। ज्ञाता०२६। निशी० ९८ ॥
पगहः- प्रकर्षेण प्रधानतया चागृह्यते इति प्रग्रहःपगड- प्रकृतं बद्धं वा। आचा० १६१। प्रकृतं निर्वर्तितम्। प्रभूतजन-मान्यः प्रधानपुरुषः। व्यव० ४६ आ। दशवै० २७३। प्रगतः-महागतः। आचा०४१११ प्रकटः- | | पगहिओ- प्रगृद्धः। आव० २९७ प्रख्यातम्। उत्त० ३८४
पगहीय- प्रगृहीतः-गुरुसकाशादङ्गीकृतः। ज्ञाता०२१३। पगणिया- गणनया यत्र दीयते सा प्रगणिता।
पगाढं- प्रगाढं-प्रकर्षवत्। भग० २३१। प्रगाढ-प्रकर्षवत्। प्रकर्षणवक्ष्यमा-णलक्षणजातिनामविशेषनिर्धारणेन प्रश्न० १५६। प्रकर्षवृत्तिः । भग०४८६) पाषंडिना गणना यस्या सा प्रगणिता। बृह. १४० अ० | पगाम- प्रकामं-चातुर्यामं उत्कटं वा। आव० ५७४। प्रकर्षण गण्या प्रगण्या पासंडीणं। निशी. १८६ आ। द्वात्रिंशा-दिकवलाधिकं आहारं प्रकामम्। पिण्ड० १७४। पगत- प्रकृतः-संमत। बृह. २२ आ। प्रकृतः प्रकरणः। बृह. प्रकाम-अत्यर्थम्। उत्त०६२५। ज्ञाता०४४। प्रकाम
१६७ अ। प्रकृतम्। आव० ३०६। प्रकृतम्। आव० ८२२।। द्वात्रिंशत्क-वलकाः प्रकामम्। व्यव० २२ आ। पगता- प्रख्याता। निशी० ३०१ आ। वृष्णिदशायां पगामस- प्रकामशः-बहशः। उत्त०४३३। पञ्चममध्ययनम्। निर० ३९।
पगामाए- प्रकाम-अत्यर्थम्। उत्त० ५३२ पगति- प्रकृतिः-अंशः, भेदः। स्था० २२०। प्रकृतिः- पगार- प्रचारः-प्रवृत्तिः। ज्ञाता०४२। अविशेषितः। स्था० २२०।
पगासंति- प्रकाशयन्ति। सूर्य ६३। परपक्खे उब्भावेंति। पगतीउदीरणा- यन्मूलप्रकृतीनामत्तरप्रकृतीनां वा दलिकं | निशी. १६अ। वीर्यविशेषेणाकृष्योदये दीयते सा प्रकृत्युदीरणा। स्था० | पगास- प्रकाशः-प्रसिद्धिः। सूत्र० १४७। प्रकाशः-प्रतिमता। २२१॥
जीवा० २०५। प्रकाशः-प्रतिमता। जम्बू०४९। प्रकाशःपगप्प- प्रकल्पः-आचारः। आचा० २८१।
प्रतिभा। जीवा. १६४। प्रकाशः-प्रतिभा, आकारो वा। पगप्पएत्ता- प्रकल्पयित्वा-विकर्त्य वा। सूत्र० २९९।। जीवा. २६७। प्रकाशः-व्यक्तभावः। जम्बू०५२८१ पगब्भ- प्रगल्भ-अतीवपरिपुष्टम्। जम्बू. १०४। प्रगल्भः- प्रकाशः-प्रकटः। नेत्रवक्त्रादिविकाशः। अन्यो० १३९। संपूर्णः बृह. ११९ अ। प्रगल्भ-अतीव परिपुष्टम्। जीवा. प्रकाशो-अर्थः। बृह. ३३| प्रकाशः-प्रभा। ज्ञाता० २१। २६७। प्रगल्भं-समर्थम्। भग० ४७०
प्रकाशीभवतीति प्रकाशः-क्रोधः। सूत्र०६९। प्रकाशः। पगब्भइ- प्रगल्भते-धाष्ट्यमवलम्बते। उत्त० ४४। आव० ६२५। प्रकाशः-अर्थः। बृह. २०२ अ। प्रकापगब्भा- प्रगल्भा-पान्तेिवासिनी प्रवाजिका। आव. शोऽर्थस्य प्रकाशकः। व्यव० २१ आ। २०८1
पगासई-प्रभासते-दीप्तये। प्रकाशयति प्रभासते वा। आव. पगयं- प्राकृतं-भोजनम्। ओघ०७२। प्रकृतं-उपयोगः। ४९७
आव० २७७। प्रकरणम्। आव० ५६०। प्रकृतं-गौरवा- पगासण- प्रकाशनं-प्रदीपादिनोद्योतकरणम्। आचा. ५० हस्वजनभोजनादिकम्। पिण्ड० १०३। प्रकृतं-प्रस्तावः। प्रकाशनं-आलोचनम्। व्यव० १२३ अ। आचा०४०७। प्रकृतं-प्रकरणं-प्राघर्णभोजनादिकम्। पगासणया- प्रकाशना-विहारविकटना अपराधविकटना
मुनि दीपरत्नसागरजी रचित
[158]
"आगम-सागर-कोषः" [३]