________________
[Type text]
पक्वम् । व्यव० २५६ |
पक्कण- चाण्डालः । आव० २१७ |
पक्कणकुल- मातङ्गगृहम् । बृह० १८ आ। गर्हितकुलम् ।
आव० ५२०१
आगम- सागर-कोषः ( भाग :- ३)
पक्कणदेशज पक्कणि । जम्बू० १९१। पक्कणिय पक्कणिकः
चिलातदेशनिवासीम्लेच्छविशेषः । प्रश्र्न० १४ |
पक्कणिया- म्लेच्छविशेषः । प्रज्ञा० ५५| पक्कणी- धात्रीविशेषः । ज्ञाता० ४७ । पक्कतलमेहवन्ना- पक्वपत्रो यस्तलः तालवृक्षः स च मेघश्चेति विग्रहस्तस्येव वर्णो येषां ते तथा । ज्ञाता० २३१|
पक्कभोम कवालियादि पक्कशोमं निशी ६४ आ पक्कमहुर- फले द्वितीयो प्रकारः। स्था॰ १९६। पक्कमेत्ति- मन्दपक्का निशी. ७५ अ
पक्का पक्वा पक्वः-पाकप्राप्तः । आचा० ३९१ |
पक्काम- अर्धपक्वम् । ओघ० १०० । पक्किगसंठाण पक्वेष्टकासंस्थानं.
मानुष्यक्षेत्र बाह्यसूर्यचन्द्रातपक्षेत्रम् जीवा० ३४७ पक्किलियाणं- प्रकोडिता: क्रीडितुमारब्धवत्तः । जम्बू•
३९|
पक्कीलिय. प्रकीडितः क्रोडितुमारब्धः। ज्ञाता० ४० पक्खंद- प्रस्कन्दथ-आक्रामथ उत्त० ३६६ | प्रस्कन्दन्तिअध्यवस्यन्ति। दशवै० ९५| प्रस्कन्दः - गमनम्। प्रश्न
९८
पक्खः- पक्षः-परिग्रहोऽङ्गीकारः । भग० १७ । पक्षः वस्तुधर्मः परिग्रहो वा भगः १८१ पक्षः- अड़गैकदेशः । जीवा० १८० | पक्ष:- अड्कमयः जीवा. ३६०] पक्षः पाश्र्व:पूर्वापरदक्षिणोत्तररूपः । प्रज्ञा० ३२९ | मध्यरात्रः । ज्ञाता० कालविशेषः । भग. ८८८ पक्षः ग्रहः । जम्बू० १४११ आचार्यपक्षकः-पक्षप्रदेशः । ओघ० १०७ | पक्षः पार्श्व सन्निधिः । दशवै० २३५ | पक्षः । जीवा० १८० | पक्षःपाश्र्व र्द्धरात्रिः । ज्ञाता०] १२४ | पक्खच्छाया- पक्ष्मच्छाया । सूर्य० ९५| पक्खणपरपक्खण- व्याप्तसुव्याप्तम्। मरण०। पक्खपिंडा पक्षपिण्डः बाहुद्वयकायपिण्डात्मकः । उत्तः
५४|
मुनि दीपरत्नसागरजी रचित
[Type text]
पक्खबाहा - पक्षबाहा-वेदिकैकदेशः । जीवा० १८२ पक्षबाहुः पक्षैकदेशभूतः । जीवा• ३६०] पक्षबाहुः पक्षैकदेशः ।
जीवा० १८०
पक्खर पक्खर तनुत्राणविशेषः । विपा० ४७ । पक्खलणं- प्रस्खलनम् । स्था० ३२८८ आवडणं । निशी० ४९
अ।
पक्खा- पक्षाः- पक्षाः-पञ्चदशाहोरात्रप्रमाणाः । स्था० ८६। पक्खाविक्खी- पक्षेपणी । गच्छा | पक्खामणं- पक्ष्यासनं यस्याधोभागे नानास्वरूपाः पक्षिणः । जीवा. २०० | पक्ष्यासनानि येषामधो भागे, नानास्वरूपाः। पक्षिणः । जम्बू० ४५ । पक्खिकायणा कौशिकगोत्रप्रकारः । स्था० ३९० पक्खिणि पक्षिणि शकुनिकासारिकादि। उत्त० ४०११ पक्खित प्रक्षिप्तं- आस्यगतं मुखे प्रक्षिप्तम् ओघ.८८८ पक्खियं पाक्षिकं पक्षातिचारनिर्वृत्तम् आक १६३१ पाक्षिकः- अर्धमासः । व्यव० ३९६ अ । पक्खिविरालिए- पक्षिविशेषः । भग० ६२७ | पक्खिविरालिया धर्मपक्षिविशेषः । प्रज्ञा- ४९| पक्खिविराली धर्मपक्षिविशेषः । जीवा० ४१| पक्खुलणं- अधस्तात् उपरि वाssस्फालनं प्रस्खलनम्। बृह० २०५आ। भूमावसं प्राप्तं कतिपयैरंगैः प्राप्तं वा प्रस्खलनम् । बृह० २२९ आ । पक्खुलमाणि प्रकर्षेण स्खलद्गत्या गच्छन्ति । बृह०
।
२२८ आ
पक्खेव- अर्धपथे त्रुटितशम्बलस्य शम्बलपूरणं द्रव्यं प्रक्षेपकः। ज्ञाता० १९३। प्रक्षेपः- प्रक्षेपणीयः । सूर्य० १६७ निशी० ४९ अ
पक्खेवाहार- कावलिकः । भग- २७
पक्खोडिज्ज प्रस्फोटनं निरन्तरं वह वा स्फोटनम् । दशवै० १५३ |
पक्खोलण प्रस्खलद्। निर० ३४ पक्षिगृहकोकिला- अण्डजपक्षिविशेषः आचा. ७० पक्षी सम्पातिमजीवविशेषः । आचा० पा
पक्व आसइखडिकः । बृह० २९३ अ पुनः स्थिरो अव तिष्ठति, उल्लापभयात् कार्यमपि न शेषका उदिरन्ति ।
व्यव० ३१६ |
पगठग प्रकण्ठकः- पीठविशेषः । जीवा० २०९ पीठक
[157]
*आगम - सागर- कोषः " [३]