SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] नवमचक्रीमहापद्मपिता। आव० १६२१ लघुतरभागः। जम्बू. १४४। पउमुत्तरा- पद्मोत्तरा शर्कराभेदः। जम्बू. १९८१ पएसकम्म- प्रदेशाः-कर्मपुदगलाः जीवप्रदेशेष्वोतप्रोतानां पउमुप्पल- पद्मोत्पलं-अधस्थासाकाकारं पात्रम्। आ० तद्रूपं कर्म प्रदेशकर्मः। भग०६५ २११। जस्स अहो णाभी पउमागिती उप्पलागिती वा तं पएसग्ग-प्रदेशाग्रः-प्रदेशपरिणामः। स्था० २५३। पउम्प्पलं। निशी० १२५पद्मोत्पलाकारपुष्पकयु-क्तम्। पएसघण- प्रदेशघनः-संस्थानविशेषः। आव० ४४४१ बृह० २४५॥ पएसणामणिहत्ताउए- प्रदेशाः-कर्मपरमाणवः ते च पउमोत्तरा- पद्मोत्तरा। जीवा० २७८। संक्रमतो-ऽप्यनुभूयमानाः परिगृह्यन्ते तत्प्रधानं नाम, पउयंगे- कालमानविशेषः। भग०८८८1 तेन सह निधत्त-मायुः प्रदेशनामनिधत्तायुः। प्रज्ञा० पउर- प्रचुरः। ओघ० १२०। २१८ पउरजंघ- प्रचुरजङ्घः-पुष्टजङ्घः। जम्बू. १३१॥ पएसनिवत्तसंठाण- प्रदेशैः-आत्मप्रदेशैर्निर्वृत्तं-निष्पन्नं पउरजणवय- पौरजनपदम्। आव० १७४। संस्थानं यस्य सः प्रदेशनिवृत्तसंस्थानः। प्रज्ञा० १०८॥ पउरत्थ- प्रचुरार्थः-प्रभूतार्थः। आव० ४१३। पएससंकम- यत्कर्मद्रव्यमन्यप्रकृतिस्वभावेन पउरा- पौराः-पुरवासिनः। बृह० १५५अ। परिणाम्यते सः प्रदेशसंक्रमः। स्था० २२२ पउराए- प्रचूराणि प्रचुरकाणि-प्रभूतानि। प्रचुरः आयो- पएसा- प्रदेशाः-जीवप्रदेशेष्वोतप्रोताः कर्मपुद्गलाः। भग. लाभो यस्मिन्। उत्त० २८९) ६५। प्रदेशाः-जीवप्रदेशा एषां ते जीवप्रदेशाः, चरमप्रदेशपउल-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४। जीवप्ररूपी निह्नवः। आव० ३११| पउलण- पचनविशेषः। प्रश्न.१४| पएसी-प्रदेशी। आव. १९७१ पउलियं-पक्कं अग्गिणा पउलियं। निशी. १५७ आ। पओअणं- प्रयोजनं-प्रवर्तनम्। उत्त०५०३। पउल्लग-भाजनं स्थाल्यादि। दशवै. ९७। पओए- प्रतोदः-आरादण्डलक्षणः। दशवै० २५० पउसा- म्लेच्छविशेषः। प्रज्ञा०५५ पओग-कायादिप्रयोगः। ओघ. २२१। प्रयोगःपए- प्राग्प्रत्युषसि। ओघ०८१| प्रगे। आव०८९, ३३५, हरणक्रियायां प्रेरणमभ्यनुज्ञा च। आव. २३। प्रयोगः ६४०। प्राग-पूर्वम्। ओघ० ४७। पूर्वं, प्रगे। बृह. १६१| उपायः। राज० १४६। प्रयोगः-मनःप्रभृतीनां पएणियार-प्रकृष्ट एणीचारः प्रैणीचारः। प्रश्न.१४॥ व्याप्रियमाणानां जीवेन हेत-कतृभूतेन यद् व्यापारणं पएस- प्रदेशः-लघुतरम्। भग० ३८१। प्रकृष्टो-निरंशो प्रयोजनं सः प्रयोगः। स्था० १०७ सम्यक्त्वादिपूर्वो धर्माधर्माकाशजीवानां देशः-अवयवविशेषः। प्रदेशः। मनःप्रभृतिव्यापारः अथवा सम्यगादि-प्रयोगःस्था० २४। प्रदेश-देशैकदेशः। जम्बू. ३३९। प्रदेशः- उचितानचितोभयात्मक औषधिव्यापारः, स्था० १५१| कर्मपरमाणुः। प्रज्ञा० २१८ प्रदेशः-त्रसरेण्वादिरूपः। प्रयोगः-प्रज्ञापनायाः षोडशमं पदम्। प्रज्ञा०६। प्रयोगःजीवा० ३२२। प्रदेशः-परमाणुः। आचा० १३। प्रदेशः- प्रकर्षेण युज्यते व्यापार्यते-क्रियासु सम्बन्ध्यते वा जीवप्रदेशः कर्मपुद्गलसम्बन्धः। आव० ५१८। संयम- साम्परायिकेर्यापथकर्मणा सहात्मा अनेनेति। प्रयोगःस्थानाविभाग-परिच्छेदः। बृह. १५। प्रकृष्टो-निरंशो परि-स्पन्दक्रिया आत्मव्यापार इति। प्रज्ञा० ३१७) देशः प्रदेशः। अनुयो० ६७। प्रकृष्टो-निरंशभागः प्रकृष्ट- प्रयोगः-प्रयुज्यते इति व्यापारो धर्मकथाप्रबन्धो वा। स० सर्वसूक्ष्मः पुद्गलास्तिकायस्य देशो-निरंशो भागः २३६। प्रयोगः-वीर्यान्तरायक्षयोपशमजीववीर्यजनितो प्रदेशः अनुयो० ६८ प्रकर्षणान्त्यत्वात्प्रदेशान्तराभावतः व्यापारः। उत्त० २०१। प्रयोगः व्यापारः। ज्ञाता० १७७। क्वचिदप्यनुगतरूपा-भावलक्षणेन दिश्यते प्रयोगः- व्यापारणं करणं आशंसा व्यापारः। स्था० ५१५ प्राग्वदुपदिश्यत इति प्रदेशः-निरंशो भागः। उत्त० ६७२। प्रयोजनं, सपरिस्पन्द आत्मनः क्रियापरिणामो व्यापारः प्रदेशः-सूचकत्वादस्य अन्त्यप्रदेश-जीववादिनः अन्त्य इत्यर्थः। सम० ३१ व्यावृत्तिः । सम० १२७। व्यापरणंएव प्रदेशो जीव इत्यभ्युपगतः। उत्त० ५२। | करणम्। उत्त० १८८। प्रयोगः-जीवव्यापारः। भग० ५५) । करणा मुनि दीपरत्नसागरजी रचित [155] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy