________________
[Type text]
२३ अ
पंसुखार पांशुक्षार- उषरलवणम्। दशवे. ११८१ पंसुरिया पांशुरिका-रज उद्घातः । आव ०७३५ पंसुवडी- पांशुवृष्टिः । भग० १९५| पांशुवृष्टिः धूलिवर्षणम् जीवा० २८३
पंसू- धुमाकार आपाण्डुश्च रजः अचित्तश्च पांशुः । आव ०
आगम - सागर- कोषः ( भाग :- ३)
७३५|
पड़-पाति रक्षति तां भार्य्यामिति पतिः । उत्त० ३८ | पइगा- प्रतिका-प्रद्युम्नसेनसुता ब्रह्मदत्तराज्ञी। उत्त
३७९|
पइट्ठ- प्रविष्टः । दश० ५९ । प्रतिष्ठः सुपार्श्वपिता। आव० १६१। प्रतिष्ठितः शास्त्रीयद्वितीयमासनम्। जम्बू.
४९०
पइठ्ठा- प्रतिष्ठा-अपायावधारितस्यैवार्थस्य हृदि प्रभेदेन प्रतिष्ठापन | नन्दी० १७७१
पइट्ठाइ - प्रतिष्ठति । आव० ५७८ ।
पइट्ठाण- शालवाहननगरी । बृह० २७ आ । प्रतिष्ठानं अवस्थानम् । अनुयो० १२९| प्रतिष्ठानं त्रिसोपानमूलपादः । जम्बू० ४२१ प्रतिष्ठानः- त्रिसोपानमूलपादः । जीवा० १९८ प्रतिष्ठानं त्राणकारणम्। प्रश्न. ६३ प्रतिष्ठानंमूलपादः । जीवा० ३६९। प्रतिष्ठानं शालिवाहननगरम् । आव• ८९१ प्रतिष्ठानं मूलपादः । जम्बू• २३ पइडिअ - प्रतिष्ठितः-प्रकर्षेण स्थितवान् । दशवै० ७०| पइडिय प्रतिष्ठितं-नारकादिभावेनावस्थितम्। भग०८२ प्रतिष्ठितः अपुनरागत्य व्यवस्थितः । प्रज्ञा० १०८ पइडिया प्रतिष्ठिताः सायपर्यवसितं कालं स्थिताः। उत्त० ६८४ |
पठाणं प्रतिष्ठानं वैधम्र्योदाहरणे नगरम्। आव• ६९८ पड़णी पचनी नरकपालघ्ननस्थानम् आव० ६५१| पइण्ण प्रकीर्ण- इतस्ततो विक्षिप्तम्, असम्बद्धम् । उत्त०
-
३४६। प्रकीर्णः। बृह॰ १२६ आ । पइण्णकहा- णेगमसंगहववहारेहिं जं कहिज्जति सा उस्सग्गो पइण्णकहा। निशी० २४० अ पइण्णपण्णो- अथणीयसुओ अगीतो अपरिणामगो य, एसि उद्देसुद्दे कहित्तो पइण्णपण्णो । निशी० ८१ अ प्रकीर्णप्रश्न-प्रश्नः-छेदसूतान्तः पाती रहस्यार्थः स प्रकीर्णो येन स प्रकीर्णप्रश्नः । बृह० १३० अ
मुनि दीपरत्नसागरजी रचित
[Type text]
पइण्णवाई प्रतिज्ञावादी प्रतिज्ञया वा इदमित्थमेव इत्येकान्ताभ्युपगमरुपया वदनशीलः उत्तः ३४६६ प्रकीर्णवादी प्रकीर्ण- इतस्ततो विक्षिप्तम्, असम्बद्धमित्यर्थः वदति- जल्पतीत्येवंशीलः, वस्तुतत्त्वविचारेऽपि यत्किञ्चनवादी । यः पात्रमिदमपात्रमिदमिति वाऽपरीक्ष्यैव कथञ्चिदधिगतं श्रुतरहस्यं वदतीत्येवंशीलः । उत्त० ३४६। पइण्णविज्झो- प्रकीर्णविज्जः-छेदसूतान्तर्गता रहस्यवचन-पद्धति सेव्यते सा बृह० १३० अ पइण्णा- प्रतिज्ञा-निश्र्चयरूपोऽभ्युपगमः । राज० १३३| प्रकीर्ण- अप्रतिनियता। बृह० २६४ अ ।
पइन्नं प्रदत्तम् । प्रश्न. ११। प्रतिज्ञा-पक्षः। दशवे. २६३ पन्नगा प्रकीर्णकानि । प्रज्ञा० ५६ | पइन्नगतव- प्रकीर्णतपः श्रेण्यादिनियतरचनाविरहितं स्वशक्त्यपेक्षं यथाकथञ्चित्क्रियमाणं तपः। उत्त० ६०१ |
पइन्ना- प्रतिज्ञा-निदानबन्धनरूपा आशंसा। सूत्र० २६०| प्रतीर्णा निस्तीर्णा आजन्मपालिता । प्रश्न. १०५| इभा प्रतिभा प्रद्युम्नसेनसुता ब्रह्मदत्तराज्ञी । उत्तः
३७९|
पइभाए- प्रतिभयः- भयजनः । ज्ञाता० ७९ | पड़मणुरत्ता-: • भर्त्तारं प्रति रागवती । ज्ञाता० २०२ | पड़या- पतिता जात्यादेर्बहिष्कृता । अन्त० १२| पइरिक्क- स्त्र्यादिविरहितेन विविक्त व्याबाधं वा । उत्त ११०| प्रतिरिक्तं विजनम् । भग० ५४३ | प्रतिरिक्तःआव० ६६। विजनं प्रचुरं वा एकान्तम्। वृह. ११९ आ एकान्तः-स्त्र्याद्यसङ्कुलः । उत्त० ६६५। पइरिक्कमज्जितघयविहीए
प्रतिरिक्तमभ्यङ्गनविधिना आक०६५।
पइरिक्कय- प्रचुरः । ओघ० १०३ |
पइल्लं पदं श्लीपदं पादानौ काठिन्यम्। प्रश्र्न० १६१ । पइवं- तैलदशाभाजनम् । भग० ३१३ | पइविज्जो जो पुण आदिरंतेण सव्वं कर्हेति सो निशी०
८१ आ०
पइविसेस प्रतिविशेषः प्रतिनियतविशेषः । नन्दी० ८५ पउंछति- अंजणेणं अजेति । निशी० १९० अ० पअंगे प्रयुताङ्गं चतुरशीत्यो लक्षैर्नयुतैः अनुयो० १००)
[152]
*आगम - सागर- कोषः " [३]