SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ [Type text] पंडुयए- पाण्डुकः, नवनिधौ द्वितीया । स्था० ४४८ । पाण्डुरकं- कालपरिणामतस्तथाविधरोगादेव आगम- सागर-कोषः ( भाग :- ३) प्राप्तवलक्षभावम् । उत्त० ३३३ | पंडुरंग. पाण्डुरागः नैयायिकादिपाषण्डमाश्रितम् । अनुयो० १४६॥ पाण्डुराङ्गः भस्मोद्धलितगात्रः । अनुयो० २५ पंडुर पाण्डुरः शुक्लः । ज्ञाता० ६३ । पाण्डुरं सुधाधवलम् । औप० ४ पाण्डुरं- अकलङ्कम् जीवा. २७१ पाण्ड्डर:सुधाधवलः। जाता० ३ पंडुरओ- श्वेतः । आव० ४१९ । पंडुरग- पाण्डुरागः-शैवः। ज्ञाता० १९। पाण्डुरकः । भग० १९७ पंडुरतल पाण्डुरलं- सुधामयतलम् । जम्बू० १०६ पंडुरपडपाउरण- पाण्डरो धौतः पटः प्रावरणं येषां ते । अनुयो० पंडुरवत्तं पाण्डुरपत्रं जीर्णपत्रम्। उत्त० ३३४। पंडुरा- पाण्डुरा-श्वेता । उत्त० ६८५| पंडुराय हस्तिनागपुरे राजा ज्ञाता० २०८१ पंडुरोग - पाण्डुरोगः । जम्बू० १२५ | पंडुलइयमुही पाण्डुकितमुखी पाण्डुरीभूतवदना । निर०९ | पंडुल्लगितमुही- पाण्डुरागितमुखी आव० १५१1 पंडुल्लइयमुहा- पाण्डुकितमुखी-पाण्डुरीभूतवदना । विपा ४९ । पंडुसिला पाण्डुशिला । जम्बू० ३७१। पंडुसेण- पाण्डुपुत्रः। ज्ञाता० २२५| पाण्डुषेणःसंवेगोदाहरणे पाण्डुवंशेऽन्त्यो राजा। आव० ७०९। पंडे- पण्डवात् नपुंसकहस्तात् । ओघ० १६२ | पंडोलं- पटोलं वनस्पतिविशेषः । प्रज्ञा० ३७ | पंत प्रान्तः दरिद्रप्रायः ओघ० १६२२ प्रान्तः भूतविशेषः । ज्ञाता० १११। प्रान्तं- स्वाभाविकरसरहितं, स्वल्पं वा द्वेषरहितम् विगतधूमम्। आचा० १४४१ प्रान्तं अवमम् । उत्त॰ ४१५। प्रान्तं तदेव व्यापन्नं विनष्टम् । बृह• २२०| प्रान्तं- नीरसम् । उत्त० २९४५ प्रान्तं पर्युषितं वल्ल प्रान्तं-नीरसम्। प्रान्तं-पर्युषितं चनकाद्यल्पं वा। आचा० २१३ | प्रान्तं - प्र -प्रकृष्टमान्तं प्रान्तं वल्लादिपर्युषितम् । स्था० २९८८ प्रान्तंनीरसप्रायम् ओघ० ४४ प्रान्तम् । ओघ० १४८१ प्रान्तंअमनोजम्। भग० १७४ प्रान्तं- असारम् । दशवै० १८७१ मुनि दीपरत्नसागरजी रचित [Type text] पन्ते- प्रान्त-विषये । ओघ० १४८ । आहारे दृष्टान्तम् । भग॰ ४८४। प्रान्तः-प्रकृष्टतरः । प्रश्र्न० १३८ | पंतकुल प्रान्तकुलं चण्डालादि स्था० ४२० पंतकुलाणि प्रान्तकुलानि तुच्छाशयगृहाणि दरिद्रकुलानि वा । उत्त० ४१९ | पंतदेवया - प्रान्ता देवता । दशवै० १०३ | पंता- प्रान्ता - प्रत्यनीका । आव० ६३३ | प्रान्ता-धर्मानभि मुखी । पिण्ड० १२२ पंताव- अताडयत्। पिण्ड० १००| पंतावणं ताडनम् ओघ० १४९१ पंतावेत्ता ताडयित्वा निशी ३०० आ । पंताहारं प्रान्ताहारः प्रकर्षेणाऽन्त्यं वल्लाद्येव भुक्तावशेषं पर्युषितं वा औप० ४०| पंति - एकस्यां दिशि या श्रेणिः पङ्क्तिः । जीवा० १८१ । पंती- पङ्क्ति भुक्तुमुपविष्टपुरुषादिसम्बन्धीनि । उत्त० ५९ | पंतीसो एकस्यां दिशि या श्रेणिः सा पड़क्तिः । जम्बू० २४| पंथ पन्था देशादविवक्षित देशान्तरप्राप्तिलक्षणः सम्यक्त्वा वाप्तिरूपः । सूत्र. १९७१ पंथए- पन्थकः- धन्यसार्थवाहस्य दासचेरः । ज्ञाता० ७९ ॥ पंथकोट्ट- सार्थघातः । विपा० ३९ । पंथ शेलगराजमंत्री, पंथकः । ज्ञाता० १०४१ पंथकःआर्जवोदाहरणे वत्सपालिकापुत्रः । आव० ७०४ पन्थकःब्रह्मदत्तपत्नीनागयशायाः पिता । उत्त० ३७९ । पंथघाइया पथि मार्गे अर्धपथे घातिका गन्तॄणां हननं पथिघातिका प्रश्न. ३८८ पंथनिझाई- पन्थानं निध्यातुं प्रलोकितं शीलमस्येति पथनिर्दध्यायी आचा० २१५ पंथासेपन्याभ्यासः समीपम् ओघ २५ पंथा- यस्मिन् ग्रामनगरपल्लीप्रतीकानां किञ्चिदेकतरमपि नास्ति स । बृह० १२२अ । पंथिया पन्थानं नित्यं गच्छन्तीति पान्यास्त एव पान्थिका ज्ञाता० १५० | बहुवत्यदेशजे पेच्छिया ते वा मग्गित्वा निशी० ३५८ अ पंदुझ्या भंसिया निशी. २०५ आ पंसु रयो अचित्तो पंसु । निशी० ७० अ । प्रायः निशी. [151] "आगम- सागर- कोष" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy