________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
१२
पञ्चकल्पः । ब्रह. २६३ आ। निज्जिरिया-निर्जीर्णा अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः | निज्जुत्तीओ-निर्युक्तयः निर्युक्तानां सूत्रेऽभिधेयतया परिशाटिता। भग० १८४
व्यव-स्थापितानामर्थानां युक्तिः-घटना विशिष्टा निज्जीण्णे- निर्जीर्णं क्षीणम्। भग० १६
योजना निर्युक्त-युक्तः। सम० १८१ निज्जीव-निर्जीवकरणं हेमादिधात्मारणं, रसेन्द्रस्य निज्जुहणा-निर्धारणम्। ओघ. १९२१ मूर्छा-प्रापणं वा। जम्बू. १३९।
निज्जुहियं- निर्गृह्यन्ते-आलापनादिभिर्बहिष्क्रियन्ते। निज्जुत्ता- नितरां युक्ताः-सूत्रेण सह लोलीभावेन बृह. ९५। सम्बन्धा निर्युक्ताः अर्थाः। अनुयो० २५८१
निज्जूगं- नि!हकं-दवारोपरितनपार्श्वविनिर्गतदारु। निज्जुत्ताणुगमो-निर्युक्त्यनुगमः अनुगमभेदः। आचा० प्रश्न.1
निज्जूढ-नियूंढम् महतः संक्षेपादुद्धृतम्। भग० १००| निज्जुत्ति-निश्चयेनार्थप्रतिपादका युक्तिः नियुक्तिः। निर्घाटितः। ज्ञाता०६८ अमनोज्ञाः। ओघ.१८१
आचा० ४। नितरां युक्ताः-सूत्रेण सह लोलीभावेन नियूढं-पूर्वगतादुद्धृत्य विरचितम्। दशवै० ९। महतो सम्बद्धा नियुक्ता- अर्थास्तेषां युक्तिः-स्फुटरूपतापादनं ग्रन्था-त्सुखावबोधाय एकस्य युक्तशब्दस्य लोपात् नियुक्तिः
सक्षेपनिमित्तमनुग्रहपरगुरुभिरुद्धृतम्। भग० १००/ नामस्थापनादिप्रकारैः सूत्रविभजनेत्यर्थः। अनुयो. नियूंढःउज्झितप्रायः। बृह. २०६ आ। २५८। नियुक्तिः निर्युक्तानामेव सूत्रार्थानां युक्तिः | निज्जूहति-नि!थयन्तिपरिपाट्या योजनं नियुक्तयुक्तिरिति वाच्ये
पूर्वलक्षणश्रुतपर्याययूथान्निर्धारयन्ति उद्धरन्ति। भग० युक्तशब्दलोपा-न्नियुक्तिः विप्रकीर्णार्थयोजना। दशवै. ३५९।
निज्जूह-निर्ग्रहः गृहैकदेशविशेषः। जीवा० २६९। नियूहः निज्जुत्तिअणुगम-निर्युक्त्यनुगमः
गवाक्षः व्यव० १३३ अ। नियुक्तिव्याख्यानम्। अनुयो० २५८१
निज्जूहणं- नियूहनं निष्काशनम्। बृह. १२। निज्जुत्तिसंखा- नियुक्तिसङ्ख्या। अनुयो० २३३। | निज्जूहणा- बहिष्करणम्। बृह० ९५अ। अन्यत्र शोधिं निज्जुत्ती- नियुक्तिः निः-आधिक्ये योजनं युक्तिः, वित्युक्तिः । बृह. १५६ आ। अधिका योजना नियता निश्चिता वा योजना। सूत्र० ४। | निज्जूहिऊण-निर्गृह्य- अतिवाह्य। व्यव० ३५९ आ। निर्यक्तिः निश्चयेनाधिक्येन वा यक्तिः निर्यक्तिः- निज्जोग-निर्योगः-उपकरणम। पिण्ड. १श परिकरः। सम्यगर्थप्रकटनम्। सूत्र० २। नियुक्तिः- नियुक्तानां वा ज्ञाता० ५७ निर्योगः-परिकरः। भग०४७९| निर्योगः सूत्रेष्वेव परस्परसम्बद्धा-नामर्थानामाविर्भावनं
उपकरणम्। ओघ. १३१| निर्योगःयुक्तशब्दलोपान्नियुक्तिः। सूत्र० २। नियुक्तिः उपकरणमर्थान्नाट्यो-पकरणम्। राज०४९। निश्चयेनार्थघटना। आचा०४२ निः-आधिक्ये योजनं । निज्झर-निर्झरः-उदकस्य श्रवणम्। भग. २३८५ युक्तिः, सूत्रार्थयोर्योगो नित्यव्यवस्थित एवास्ते स्यन्दनम्। ज्ञाता०६७ वाच्यवाचकतयेत्यर्थः अधिका योजना नियुक्तिः, निज्झरणं-निर्झरणं दानम्। व्यव० २०० आ। नियता निश्चिता वा योजना। ओघ० ४। सूत्रोपात्ता निज्झरा-उज्झरा एव सदावस्थायिनो निर्झराः। प्रज्ञा. अर्थाः स्वरूपेण सम्बद्धा अपि शिष्यान्प्रति निर्यज्यन्ते । ७२ निश्चितं सम्बद्धा उपदिश्य व्याख्यायन्ते यकया सा। निज्झाइंत-निया॑तः। आव०४८७ पिण्ड. १। निश्चितं निरति-निश्चिताऽधिका वा | निज्झाइज्जा-निध्यापयेत् प्रलोकयेत् प्रदर्शयेत्। आचा. युक्तिरस्यामिति नियुक्तिः नाम
३४१५ निष्पन्ननिक्षेपनियुक्तिः। उत्त० २६२। नियुक्तिः निज्झाइत्ता-निश्चयेन ध्यात्वा चिन्तयित्वा
मुनि दीपरत्नसागरजी रचित
[126]
"आगम-सागर-कोषः" [३]