________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
निच्छ्हणा-निःसरास्माद गेहादित्यादि। ज्ञाता० २००। | निज्जवए-यस्तथा प्रायश्चित्तं दत्ते यथा परो निच्छूढं-निष्ठ्युतम्। आव० ३९१। नियूढं दृब्धम्। व्यव० निर्वोढमलं भव-तीति। स्था० ४८६। निर्यापयति-तथा ४०० आ।
करोति यथा गुर्वपि प्रायश्चित्तं शिष्यो निर्वाहयतीति निच्छोडणा-त्यजास्मदीयांस्तीर्थकरालड़कारानित्यादि। निर्यापक इति। स्था० ४२४। निर्यापकः-असमर्थस्य
भग०६८३। त्यजास्मदीयं वस्त्रादीत्यादि। ज्ञाता० २००९ प्रायश्चित्तिनः प्रायश्चित्तस्य खण्डशः करणेन निच्छोडियं-निच्छोटितं अगुल्यादिना निरवयवीकृतम्। निर्वाहकः। भग. ९२०९ पिण्ड० ८९
निज्जवणा-निर्यापना प्ररूपणाविशेषः। आव० ३८२। निच्छोडेइ-प्राप्तमर्थं त्याजयति। भग०६८३।
निज्जविए- निर्यापित-अवश्यं गंतव्यम्। व्यव० ३६५ । निज-नैयकः। आव० १९७१
निज्जाए- निर्यातयति समापयति। ज्ञाता०६८१ निजका-मातुलादयः। भग०४८३।
निज्जाण-निर्याणः निर्गमनम्। जम्ब० ४०३। निरुपम निजराजदौवारिका- नन्दी०७३।
यानं निर्यानं-ईषत्प्राग्भाराख्यं मोक्षपदम्। आव० ७६९। निजुझं-अंगमोटनादियुद्धम्।
निरूपम यानं निर्याणं-सिद्धक्षेत्रम। ज्ञाता०५१। निर्यानं निजोग-नियोगः व्यापारः। व्यव० १५३ आ।
पुरस्य निर्ग-मनमार्गः। सूर्य०७१। निर्यानम्। आव. निजोगो-अहिगो जोगो। बृह. ३३आ। निर्योगः। आव० ३६६। निर्यानं अन्तक्रिया। आचा० १० निर्यानं६९।
नगरान्निर्गमः। स्था० १७३। निर्याणं निर्गमः। स्था० निज्जंत-निर्यन अधिकं गच्छन्। उत्त० ४९०।
२१११ निज्जंती-नीयमाना। आव० ३९२
निज्जाणकहा-निर्याणं निर्गमः तत्कथा निर्याणकथा। निज्जप्पि-निर्याप्यं यापनाऽकारकं निर्बलमिति। प्रश्न. स्था० २१० १६३|
निज्जाणमग्गे-सिद्धक्षेत्रगमनोपायः। भग० ४७१। निज्जरणं-निर्जरणं तपः। औप० ४८निर्जरणं-जीवप्रदे- निज्जाणसंठिया-निर्याणसंस्थिता-निर्याणं-पुरस्य शेभ्यः कर्मप्रदेशानां शातनम्। भग० ५३।
निर्गमन-मार्गः तस्येव संस्थितं-संस्थानं यस्याः सा। निज्जरा-निर्जराः निर्जीर्णाः। प्रज्ञा० ५९९।
सूर्य०७१। निर्जराविपाकात् तपसा वा कर्मणां देशतः क्षपणा। निज्जामओ-निर्यापकः। आव० ३०२। स्था० ४४६। कर्मपुद्ग-लानामनुभूय २
निज्जामय-निर्यामकः। आव० ३८३। अकर्मत्वापादनम्, आत्मप्रदेशैः संश्लिष्टानां निज्जायकारणो-निश्चयेन यातं अपगतं कारणं-प्रयोजनं ज्ञानावरणीयादिकर्मपुद्गलानामनुभूय २
यस्मिन्नसौ। आव०८४४| शातनमितिभावः। प्रज्ञा० २९२। निर्जराविपाकात् कर्म | निज्जावग-निर्यापयति-आराधयतीति निर्यामकः पुद्गलशाटनलक्षणा। सूत्र० ३७९। अति प्राणीभवनम्। आराधकः। ओघ. २० भग. १९| निर्जराफल- विशेषः। ओघ. ३७ निर्जरा निज्जास-निःशेषेण रस्यत इति निर्यासः, मकरन्दः। पुद्गलानां निरनुभावीकृताना-मात्मप्रदेशेभ्यः शाटनम्। दशवै०६४ भग०२८१
निज्जाससारो-निर्याससारःनिज्जरे-निर्जरा-कर्मणोऽकर्मत्वभवनमिति देशनिर्जरा, पत्रादिभेदभिन्ननिर्याससारः। जीवा० २६११ सर्वनिर्जरायाश्चतुर्विंशतिदण्डकेऽसम्भवात्। स्था० निज्जिण्णाइं-क्षीणरसीकतानि। भग. ५६९। १९५४
निज्जिन्न-निर्जीर्णाः निज्जरेति-निर्जरयति-त्यजत्याहारितान् वेदितान्। कात्स्र्नेनानुसमयमशेषतविपाकहानि-युक्ताः। भग.
आहा-रपदगलान् देशेनापानादिना सर्वेण सर्वशरीरेणैव प्रस्वेदव-दिति। स्था० १२
| निज्जिय-निर्जितः स्वसौन्दर्यातिशयेन परिभूतः। औप०
।
२४१
मुनि दीपरत्नसागरजी रचित
[125]
"आगम-सागर-कोषः" [३]