________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
५९
धिज्जाइ-धिग्जातीयः-ब्राह्मणः। आव० ६१६)
दुःखसुखकारणतया-ऽवधारय। आचा० १६० धिज्जाइओ-धिग्जातीयः। आव. २७३, ३५९।
व्रतपरिपालने स्थिरः। नन्दी० २५०। व्रतानुपालने धिग्जातिकः। आव. १८७
स्थिरः। आव. २६। धीमान् परीषहा-दयक्षोभ्यो वा। धिज्जाय-धिग्जातः-ब्राह्मणः। ओघ. २०४।
उत्त० २८५। धी:-बुद्धिस्तया राजते इति-धीरः। प्रज्ञा०५१ धिति-धृतिः-विवक्षितं जिनवचनं सत्यमेव नान्यथेति आव० ६१९। धीरः-बुद्धिमान् स्थिरो वा। दशवै० ११९। मन-सोऽवष्टम्भः । सूर्य २९६। चतुर्थवर्गे
धीरः-संयतः। दशवै० २२ धीरः-तीर्थकर-गणधरः। तृतीयमध्ययनम्। निर० ३७५
दशवै. ८६| धितिधरे-धृतिधरः अन्तकृद्दशानां षष्ठमवर्गस्य धीरपुरिस- एकान्ततो वीर्यान्तरायापगमाद धीरपुरुषः षष्ठमध्यय-नम्। अन्त०१८४
तीर्थ-करो-गणधरश्च। आव० ६१९। धितिबलिया-धृतिः वज्रकुड्यवदभेद्यं चित्तप्रणिधानं | धीरपुरिसपन्नतं-धीरपुरुषप्रज्ञप्तंतया बलिकाः-बलवन्तः। बृहः ।
तीर्थकरगणधरप्ररूपितम्। आव० ८४३। धितिम-धृतिमान् स्वस्थचित्तः। प्रश्न० ११३॥ | धीरपुरिसा- धीरेष्वेवैतेषु च ते पुरुषाः-पुरुषकारवन्तो न धितिहरे-धृतिधरः-काकन्यां गाथापतिः। अन्त० २३॥ कातरेष्विति धीरपुरुषाः। सम० १५७। धिती-धारणं-धृतिः सम्यग्दर्शने सति चारित्रावस्थानम्। | धीरा-सत्त्ववन्तः। उत्त०४०७। स्थिरा अक्षोभा वा। सूत्र० १९७। धृतिः-चित्तदायं
प्रश्न. १०७ तत्परिपालनीयत्वादहिंसाया धृतिरेव अहिंसाया धीवर- अष्टादशश्रेणिनाम। जम्बू. १९४१ अष्टादशमं नाम। प्रश्न. ९९| चित्तस्वा-स्थ्यम्। ज्ञाता० | धुंधुमारे-धुन्धुमारः संवेगोदाहरणे शिशुमारपुराधिपतिः।
आव०७०९। धिम्मरगो-धीवरः। आव०८२९।
धुअं- ध्रुवाः तथाविधपुस्तकवैशिष्टरूपस्यापरिहाणेः। धियारो-अधिकारः। आव०४२७
जम्बू. २५७ धिसरा-मत्स्यबन्धविशेषः। विपा० ८१
धुआवणं- दव्वावणं। निशी. १७६ अ। धी- धीः बुद्धिः। उत्त० २१६।
धुण-धुनीहि-विवेचय पृथक्कुरु तदुपरि ममत्वं मा धीईधणियनिप्पकंपो- धृतिरज्जबन्धनेन धनिकं-अत्यर्थं | विधत्स्वेति भावार्थः। आचा० १४४। निष्प्रकम्पः-अविचलो यः स धृतिधनिकनिष्प्रकम्पः। | धुणइ-धुनोति पातयति। दशवै० १५९। धुनातिऔप०४८
प्रस्फोटयति। ओघ० १११। धीउल्लिका- पुस्तकर्मविशेषः। ओघ. १२९। अनयो०१३ | | धुणण-धूननं-भिन्नग्रन्थेरनिवर्तिकरणेन धीउल्लिया- शालभञ्जिका। उत्त. १४९।
सम्यक्त्वावस्थानम्। आचा० २९८१ धीयते- परिच्छिदयते। प्रज्ञा० ५२७।
धुणति-धूनाति। आव० २०९। धीया- दुहिता। आव० ४२४१
धुतकम्मसे-धुतं-अपनीतं 'कम्मंसित्तिधीयार- धिक्कारः। आव. २००१ निशी. १३४ अ। निशी. कार्मग्रन्थिकपरि-भाषया सत्कर्मानेनेति धुतकर्माशः। १८६ आ। निशी० १३आ।
धुताः कर्मणोs शाभागायेन सः। उत्त० १८८ धीर- असहाओ लुद्धगो। निशी. २०० | पंडिओ धुता- धूताः संस्कारापेक्षया त्यक्ताः। प्रश्न० १०७ तवकरणसूरो वा। दशवै० १६५ धिया राजत इति धीरः, | धुत्त-धूर्तः युत्तकारः। उत्त० २४८१ अक्षोभ्यो वा। उत्त० ५५। धीरः-अनन्तज्ञानी। आव. | धुत्तिमा- धूर्तिमा। ओघ० १५८१ ८४५। अक्षोभ्यः सम्यक्सोढेति। उत्त० ४१५। धीः द्धि- | धुन्नं-धूयते रेणुवद्वायुना संसारचक्रवाले भ्राम्यते येन स्तया राजते स च तीर्थकदगणधरो वा। आचा० २०५१ तद्भूतं कर्म। सूत्र० ३२६। धून्नं-पापम्। दशवै० २२४। अक्षोम्यो। धीविराजितो वा विवेकेन
| धुय- ध्रुवं संयमः। सूत्र० १४१। धूतं-धूयतेऽष्टप्रकारं कर्मेति । धुय-ध्रुव सयम र
मुनि दीपरत्नसागरजी रचित
[105]
"आगम-सागर-कोषः" [३]