________________
[Type text]
धाडे - धाटयन्ति। आव० १९६ ।
धाणं धाणं- सुभिक्षं विभवो वा उत्त० १४५१ धाणगा पंडरचवलगा निशी. १४४ आ धाणि धाणिः। दशवे. ८९
धातकीखण्ड: लवणसमुद्रानन्तरं द्वीपः प्रज्ञा० ३०७॥ धातगं धातं सुभिक्षम्। बृह० १५१ अ
धाताय हननाय । भग० ६८४ |
धाती- बालं धारयतीति धाती तेण बालेण धोयते धाती पीयतेत्यर्थः सो वा बालो तं धवतीति धाती, तं
पिबतीत्यर्थः। निशी. ९३ आ
धातुखोभे धातुवैषम्यम् ओघ० १३१
धातुमहिया महिया जोगजुत्ता अजुत्ता वा धम्ममाणा सवण्णादि भवति सा धातुमट्टिया निशी. ८७अ धातुव्वाओ धातुर्वादः सुवर्णपातनोत्कर्षलक्षणो
द्रव्योपायः दशकै ४ण
धात्री स्वापविबोधवत्यौषधिदः । आचा० ६६ |
आगम - सागर- कोषः ( भाग :- ३)
धाधाकया- शवाः कृताः, हाहारवः कृतः । उत्त० २०७ धानं परिच्छेदः । उत्त. १५७। पोषणम्। जीवा० १९ ॥ धान्यमानं सेतिकाकुड्वादि। जम्बू० २२७| सेतकादि ।
स्था० १९८
धाम- धर्मः । उत्त० ५२५ |
धाय धातं सुभिक्षम्। दशकै २२ आक• ३४१| भातनित्यतृप्तः । गृह० २३५ आ धाता दाक्षिणात्यपणपन्निकव्यन्तराणामिन्द्रः । प्रज्ञा० ९८०
धायइ- धातकी-वृक्षविशेषः । प्रज्ञा० ३१ । लवणसमुद्रं परिक्षिप्य स्थितो पातकीवृक्षखण्डोपलक्षितो द्वीपः । अनुयो० ९०
धायइपत्तरससारो धातकीपत्ररससार धातकीपत्रासवः ॥ जीवा० ३५१
धायइस्क्ख पूर्वार्द्धं उत्तकुरुषु नीलवद्द्गिरिसमीपे धातकीनाम वृक्षः । जीवा० ३२८ भग० ८०३ | त्रयोविंशति तीर्थंकरस्य चैत्यवृक्षः । सम० १५२
धायइसंडे धातकीनां खण्डानि यस्मिन् स धातकीखण्डः, एतादृशो द्वीपविशेषः । आव० ७८८ \ ज्ञाता० २१३ | धायगत्ता - मारकता । भग० ५८१ ।
धारए धारकोऽधीतानामेषां धारणात्। भग० ११२१ धारण धारणा विधेयेषु निवर्तनलक्षणा स्था० ३३१|
मुनि दीपरत्नसागरजी रचित
[Type text]
धारणाअनुभूतार्थवासनाया अविच्युतिः । जम्बू० १८२ धारणगं धमर्णम् आव० ८३२२
धारणा- यथास्वमत्यवस्थानम् । भग० ३८४ | अवगतार्थवि शेषधरणं धारणा भग- ३४४५ बलहरणाधारभूते स्थूणे । भगः २७६ अप्रच्युतिः, अविस्मृतिः । आव• ६८ अर्हद्गुणाविष्करणरूपा। आव ० ७८६ । उपभोगः । आव० ३२५ | गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यदन्यस्तत्रैव तथैव तामेव प्रयुङ्क्ते सा, वैयावृत्यकरादेर्वा गच्छोपग्रहकारिणो अशेषानुचितस्योचितप्रायश्चित्तपदानां प्रदर्शितानां धरणं धारणा स्था० ३१८ | अवगतार्थविशेषधरणं धारणा । आव० १० | निर्णीतार्थधरणम्। अविच्युतिः १ वासना २ स्मृतिश्च ३ नन्दी० १६८० असकृदालोचनादानेन यत्प्रायश्चित्तविशेषधारणं सा । स्था० ३०१ | गृहीतस्याविस्मरणे निर्वृतिः। निशी० २५४ आ अवगतार्थविशेषधारणं धारणा । राज० १३१ । दृढस्मृतिः । निशी० २७८ अ
धारणापरिहारो जं संगोविज्जति पडिलेहिज्जति य ण य परिभुज्जति । निशी. ८९आ। धारणाभेधावी- पूर्वाधीतयोः प्रभूतयोरपि सूत्रार्थयोश्चिरमवधारणाबुद्धिमान् । बृह० १२५ आ। धारणाया कुकुभरीउ दशवै० ९२ धारणाववहार-धारणाव्यवहारो नाम गीतार्थेन संविग्नेनाचार्येण द्रव्यक्षेत्रकालभावपुरुषान् प्रतिसेवनाश्चावलोक्य यस्मिन्नपराधे यत् प्रायश्चित्तमदायि तत्सर्वमन्यो दृष्ट्वा तेष्वेव द्रव्यादिषु तादृश एवापराधे तदेव प्रायश्चित ददाति एष धारणाव्यवहारः, वैयावृत्यकरस्य गच्छोपग्राहिणः स्पर्द्धकस्वामिनो वा देशदर्शनसहायस्य वा संविग्नस्योचितप्रायश्चित्तदानं धारणामेष धारणाव्यवहारः । व्यव० ५आ ।
धारणि- धारिणी जितशत्रुराज्ञी। उत्त० ११४। श्रेयांसनाथस्य प्रथमा शिष्या सम० १५1 धारणिओ धारणिकः ऋणधारकः । वृह० ७० अ धारणिज्जं लक्खणजुत्तं खंडाखंडिकरणं । निशी. २४४
आ।
[103]
"आगम- सागर- कोषः " [३]