________________
[Type text]
जहारायणियं यथारात्निकं यथाज्येष्टम्। प्रश्न० १११। जहावत्तं- यथावृत्तम् । आव० ३६८ । जहासमाही - यथासमाधि यथासामर्थ्यम् । आव० ८४६ । जहाहिय यथाहितं हितानतिक्रमेण यथाऽधीता वा गुरुसम्प्रदायागतवमनविरेचकादिरूपा । उत्तः ४७५% जहिं- अद्यम् । उत्त० ४०४ |
जहिच्छं- इच्छाया अनतिक्रमेण यथेच्छं यदवभासत इति । उत्त० ५०१।
जहिच्छियं यथेच्छितम् । आव० २१३ |
जहित्ता हित्वा । उत्त० ३१५१
जहियं यत्र । आव ० ६१८ |
-
जाइ जाति: प्रसूतिः आचा० १५९। जातिः मालती। जम्बू० ४५| जाति: नारकादिप्रसूतिः आक ३२५ पुष्पविशेषः । उत्त० ६५४ दशव- १७४१ तापस्व्यम्, बुद्धिः । दशकै० २३३
जाइ आसोविस- जात्या - जन्मनाऽऽशीविषा
जात्याशीविषा । भग० ३४१ |
जाइउं- यातुम् । बृह० २७ आ । जाइकहा- ब्राह्मणीप्रभृतीनामन्यतमाया या प्रशंसा निन्दा वा सा जात्या जातेर्वा कथेति जातिकथा । स्था० २०९ |
जाइकुसुम- जातिकुसुमम्। दशवै० १००| जाइतए याचितः । आव० ४२६१
आगम - सागर - कोषः ( भाग :- २)
जाइत्तु - गत्वा । आव० २०९ |
जाइन -
एकेन्द्रियादीनामेकेन्द्रियत्वादिरूपसमानपरिणाम
लक्षणमेकेन्द्रियादिशब्दव्यपदेशभा
यत्सामान्यं सा
जाति-स्तज्जनकं नाम जातिनाम प्रज्ञा० ४६९१ जाइनामनिहत्ताउए- जातिः - एकेन्द्रियजात्यादिः पञ्चप्रकारा सैव नाम नामकर्मण उत्तरप्रकृतिविशेषरूपं जातिनाम तेन सह निधत्तं निषिक्तं यदायुस्तज्जातिनामनिधत्तायुः प्रज्ञा० २१७ | जाइपह- जातिपन्थाः दवीन्द्रियादिजातिमार्गः। दशवै०
२४४|
जाइफलं स्वादिमफलविशेषः। निशी० ६० अ जाइमंता जातिमन्तः सुजातयः । आचा• ३९१ जाइमरण- जातिमरणः संसारः। दश० २५८
मुनि दीपरत्नसागरजी रचित
[Type text]
जाइमा - लुणणपायोग्गाओ कीर । दशवै० १११ । जाई - मत्स्यकच्छपविशेषः । जीवा- ३२१। गुल्मविशेषः । प्रज्ञा० ३२ | जातिमदः- यज्जातेर्मानम् आव० ६४६ । जातिः क्षत्रियादया, जननं वा क्षत्रियादिजन्म । उत्त० १८१। ब्राह्मणादिका । पिण्ड० १२९ । जातिभेदः । जीवा० १३६ | मातृसमुत्था आक• ३४१ पिण्ड १२९ उत्त १४५| सूत्र० २३६। जातिकुसुमवर्ण मदयम् । विपा० ४९ । मातृकः पक्षः। प्रश्र्न० ११७। ज्ञातिः-लोकैषणाबुद्धिः।
आचा० १८०
जाईकुलकोडी- जातिप्रधानं कुलं तस्य कोटि जातिकुलकोटिः जीवा० ३७रा
जाउ - क्षीरपेया । पिण्ड० १६८ । जाकण्णियसगोत्ते- पूर्वाभाद्रपदगोत्रम् सूर्य. १५01 जाउकण्णे जातुकर्ण-पूर्वाभाद्रपदगोत्रम्। जम्बू. १००% जाउगा - यातरः- ज्येष्ठदेवरजायाः । बृह० २७०अ जाउयाओ - देवराणां जाया भार्या इत्यर्थः । ज्ञाता० १९९ | जाउलग- गुच्छाविशेषः । प्रज्ञा० ३२
जाए जातं स्तम्बीभूतम् । दशकै 991 जान्नओ- जातोऽभवत्। आव० १८८ जाओ - जातः प्रकारः उत्पन्नश्च । आव० ५२४ |
जागरओ- जागरणम् । आव० २०४ |
जागरा - जाग्रतीति जागराः असुप्ता जागरा इव जागराः ।
स्था० ३२० |
जागरिय जागृतं षष्ठीरात्रिजागरणप्रधानमुत्सवम् । विपा० ५१ | रात्रि जागरिका । औप० १०२ श
जागरूका- | आचा० १५२ |
जागरे - जाग्रत् । प्रज्ञा० ४९१ ।
जाच्चबाहलो- जात्यबाल्हीकः - अश्वजातिविशेषः । आव ०
२६१ |
जाण - यानं - गन्त्रीविशेषः । प्रश्न० ९१, १६१ | गन्त्र्यादि । भग० १३५ जीवा० २८१। रथादिकम् प्रश्न. १५२ शकटादि । औप० ४। शकटम् । भग० १८७, १८८, २३७ रथादि। औप० १४ यानं हास्यादि आक ३४६६ उत्तः १४३ | शिबिकादि। आचा ६० युग्यादि । दश २१८ यानम् । आव० २३४ |
जाणअं - यानकम् । आव० २२१ |
जाणए- ज्ञायकः । आव० ४२८ ।
[182]
"आगम- सागर-कोषः " [२]