________________
(Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
जसकर- यशस्करः-पराक्रमकृतं यशस्तत्करणशीलः। जम्ब्वाः सुदर्शनायाश्चतुर्थं नाम। जीवा० २९९। आव० ४९९।
सकलभुवनव्यापकं यशो धरतीति यशोधरा। जम्बू. जसकारी- यशःकारी। आव० ५३९।
३३६। जसघाई-यशोघातिनः-यशोऽभिनाशकाः। आव० ५३९। जस्स- यस्य-मुमुक्षोः। आचा० १८० जसधरे- यशोधरः। जम्बू०४९०
जस्समम्हि- यस्य प्रभावेण इहागतोऽस्मिजसभद्द-यशोभद्रः-शय्यम्भवप्रधानशिष्यः। दशवै०२८४) भवामीतियोगः। भग० १८० यशोभद्रः-चतुर्थदिवसनाम। जम्बू०४९०| सूर्य. १४७।। जहक्खाय-यथा सर्वस्मिन् लोके ख्यातं-प्रसिद्ध अकषायं अलोभोदाहरणे युवराजः। आव०७०१।
भवति चारित्रमिति तथैव यद् तद् यथाख्यातम्। प्रज्ञा० जसभद्दा-यशोभद्रा-अलोभोदाहरणे
૬૮૫ कण्डरीकयवराजपत्नी। आव०७०११
जहणवरं-जघनवरं-वरजघनम्। जीवा० २७५। जसम- यशस्वी नवमः कुलकरनाम। जम्बू० १३२। जहण्णकसिणं-जस्सद्वारसरूवया मुल्लं तं तृतीयः -कुलकरनाम। सम० १५०| आव० १११। स्था. जहण्णकसिणं। निशी० १३९ आ। ३९८१
जहण्णेणं-जघन्यतः। अनुयो० १६३। जसमती-यशोमती-अमोघरथरथिकभार्या। उत्त० ३१३ जहन्न-हानं-त्यागः। भग. ९०४ जघन्यं सर्वस्तोकम्। जसवइ-यशोमती-यक्षहरिलस्य दवितीया सूता,
आव. २९। ब्रह्मदत्तराज्ञी। उत्त० ३७९।
जहन्नए कुंभे-जघन्यकः कुम्भः-आढकषष्टिनिष्पन्नः। जसवई-यशोमती-तृतीया रात्रितिथिनाम। जम्बू०४९१। | अनुयो० १५१ सगरमाता। आव० १६१ आचा० ४२२
जहन्नजोगी-जघन्ययोगी-सर्वाल्पवीर्यः। प्रज्ञा०६०८। जसवती- यशोमती-शालमहाशालभगिनी। उत्त० ३२३।। जहन्नपएसिया-जघन्याः-सर्वाल्पाः प्रदेशाः परमाणवस्ते शालमहाशालयो राजयुवराजयोर्भगिनी। आव० २८६।। सन्ति येषां ते जघन्यप्रदेशिकाः। स्था० ३५। तृतीया रात्रि-तिथिनाम। सूर्य. १४८। सगरचक्रवर्तिनो जहा-यथा दृष्टान्तार्थोऽयं शब्दः। भग०८२ माता। सम० १५२
जहागयपहिय-यथागतपथिकः। उत्त. ११७ जससा-यशसा-प्रसिद्ध्या। सम० ४३।
जहाजायं- रजोहरणं चोलपट्टकश्च। ओघ०७५ जसहर-अचलपुरकुटुंबीगुरुः। मरण।
जहाजायपसुभूय- यथाजातपशुभूतःजसा-यशा-काश्यपभार्या। उत्त. २८६। वसिष्ठगोत्रभृग- | शिक्षारक्षणादिवर्जित-पशुसदृशः। प्रश्न० ५५ पुरोहितभार्या। उत्त. ३९५
जहाणुपुव्वी- यथानुपूर्वी-यथाऽनुक्रमम्। भग० २०२। जसोआ-यशोदा-राजकन्यानाम। आव. १८२
जहातच्चं-यथातथ्यं-यथावस्थितम्। सूत्र. १७७। जसोकामी-यशस्कामी-यो यशः कामयते अहो अयमिति | जहाथाम- यथास्थाम-यथासामर्थ्यम्। दशवै० १०६| प्रवादार्थं वा। दशवै. १८७
जहानामए- यथानामकः-यत्प्रकारनामा जलोधर- यशोधरः-पञ्चमदिवसनाम। सूर्य. १४७। स्था० देवदत्तादिनामेत्यर्थः अथवा 'यथा' इति-दृष्टान्तार्थः ६०२,४५३
'नाम' इति-संभावनायां 'ए' इति वाक्यालंकारे। भग०८२॥ जसोधरा- यशोधरा-चतुर्थी रात्रिनाम। सूर्य. १४७। यथानामकः-अनिर्दिष्टनामकः कश्चित्। जीवा० १२११ जसोया-वर्द्धमानस्वामिनो भार्या। आचा०४२२१
जहाभागं- यथाभाग-यथाविषयम्। दशवै० १६६। जसोहरा- यशोधरा-चतुर्थी रात्रिनाम। जम्बू० ४९१। जहाभावो- यथाभावः। आव० ९६| दक्षिणरुचकवास्तव्या दिक्कुमारी। आव० १२२। दक्षिण- | जहाभूतं- यथाभूतं-यथावृत्तं अवितथं नत्वन्यथाभूतम्। रुचकवास्तव्या चतुर्थी दिक्कुमारी महत्तरिका। जम्बू० | ज्ञाता० ३४। ३९१। यशः-सकलभुवनव्यापि धरतीति यशोधरा, जहाभूयं- यथाभूतम्। आव० ४२३॥
मुनि दीपरत्नसागरजी रचित
[181]
"आगम-सागर-कोषः" [२]