________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
१६७
परिश्वादिभिवृक्षात् पृथक्स्थापितम्। दशवै० १५५, १७६। छिण्णछेदयणवत्तव्वया-छिन्नच्छेदकवक्तव्यता। विभक्तः। ज्ञाता० २३८१ आव.३१६)
छिन्नकडए-छिन्नकटकम्। उत्त०४९६। दशवै. ९९। छिण्णछेयणयं-छिन्नच्छेदनकं-अनुप्रवादपूर्वे
छिन्नकहकहे-छिन्ना अपनीता कथं-कथमपि या वक्तव्यताविशेषः। उत्त. १६३
कथाराग-कथादिका विकथारूपा येन स छिन्नकथंकथः, छिण्णद्धाण-छिन्नाध्वा। आव. २०८1
यदिवा कथ-महमिगितमरणप्रतिज्ञां निर्विहिष्ये छिण्णब्भं- एगं अब्भयं। निशी. १४६ आ।
इत्येवंरूपा या कथा सा छिन्ना येन स छिन्नकथंकथः। छिण्णसम्म-तथाऽधिकमांसादिच्छेदाच्छिन्नसम्यक्। आचा० २८६। आचा. १७६|
छिन्नग्गंथे-मिथ्यात्वादिभावग्रन्थिच्छेदः। ज्ञाता०१०४। छिण्णसोए-छिन्नश्रोताः-छिन्नसंसारप्रवाहः,
छिन्नच्छेयणइयाई-इह यो नयः सूत्रं छिन्नं छेदेनेच्छति छिन्नशोको वा। जम्बू० १४६)
स छिन्नछेदनयः। सम०४१। छिण्णसोय- छिन्नशोकः, छिन्नश्रोता वा। प्रश्न. १५७ । छिन्नमूलो-छिन्नमूलः। उत्त० २७९। छिण्णा- छिन्ना। आव० ३५८१
छिन्नरुहो-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा. छिण्णो-तंदुलघयादि जत्थ परिमाणपरिच्छिण्णा ३४॥ दिज्जंति सो छिण्णो भण्णति। निशी० १०६ आ। छिन्नसोआ-छिन्नशोकाः छिन्नश्रोतसो वा, छिण्णोवसंपय-या आवलिका सा छिन्ना यतस्तस्यां यो | छिन्नसंसारप्रवाहाः। औप. ३५ लाभ आदित आरभ्य परम्परया
छिन्नसोय-छिन्नशोकः-छिन्नानि वा श्रोतांसीव छिदयमानोऽन्तिमेऽभिधार्थेऽन्यमन-भिधारयति श्रोतांसिमि-थ्यादर्शनादीनि येनासौ छिन्नश्रोताः। उत्त. विश्राम्यति सा छिन्नोपसम्पत्। व्यव०३७७।
४८७ छित्त-स्पृष्टः। आव० २७४।
छिन्ना- कन्दलीकृताः। आचा० ३२३। छिन्ना हस्तादिषु। छित्तरा-छित्वराणि वंशादिमयानि
ज्ञाता०२३९। छादनाधारभूतानिकिलि-जानि। भग० ३७६)
छिन्नाले-तथाविधदुष्टजातिः। उत्त० ५५१। छित्ता-छित्वा-विभज्य। सूर्य० २२, २३३।
छिन्नावाय-छिन्नः-अपगतः आपातः-अन्यतोऽन्यत छित्तिकाऊण-थूत्कृत्य। उत्त० ३५६)
आगम-नात्मकः अर्थाज्जनस्य येषु ते छिन्नापाताः। छित्ते-क्षेत्रे। बृह. ९८ आ।
उत्त०८९ छिद्द-छिद्रं-अवसरः। आव०६८२। प्रश्न. ५३। राजपरि- | छिन्नावाय-छिन्ना आपाताः सार्थगोकुलादीनां यस्यां वारविरलत्वम्। विपा० ५३। प्रदेशद्वारम्। प्रश्न. ४२। जं | सा। स्था० ३१४१ पण आभोगओ असामायारिं करेइ तं छिदं भण्णति। छिपाः-नन्तिक्ताः। व्यव. ४१९ आ। निशी० ९३ । छिद्रः-प्रविरलपरिवारत्वादिः, छिप्पतूरं- द्रुततूर्यम्। विपा० ५९| क्षिप्ततूर्यः। ज्ञाता० चौरप्रवेशावकाशः। ज्ञाता०८११
२३९। छिन्न-उर्द्धम्। उत्त० ४६०| छेदनं छिन्नं
| छिया-छिव लक्ष्णलोहकुशा। जम्बू. १४७) वसनदशनदार्वादीनां, तद्विषयशुभाशुभनिरूपिका छिरा-शिरा-धमन्यः। सम० १५०| शिराः-धमनिनाडयः। विद्याऽपि छिन्नम्। उत्त० ४१६। छेदनं-कर्मणो जीवा० ३४। दीर्घकालानां स्थितीनां ह्रस्वताकरणम्। भग०१६) छिरारुहिरं-शिरारुधिरं-नाडीरुधिरम्। आव०४०२१ निर्दवारितः। ब्रह. १०२ अ। छिन्नः-खण्डितः। उत्त. छिरिया-अनन्तकायभेदः। भग० ३००। ४६० छिन्दनम्। ओघ. २०४। छिन्नं-नियमितम्। छिल्लर- पल्वलम्। दशवै. १९| पिण्ड० ७९। निपुष्पकम्। पिण्ड० १०१।
छिवा- लक्ष्णकषः। प्रश्न०५७ लक्ष्ण-कषः। ज्ञाता०
मुनि दीपरत्नसागरजी रचित
[168]
"आगम-सागर-कोषः" [२]