________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
छलओ- छलितो-व्यंसितोऽनर्थं प्राप्तः। ज्ञाता० १६९।। क्षयिः-व्यवस्थाविशेषः। स्था०४०९। क्षपिः-स्वपरयोराछलणं- छलनं प्रक्षेपणं। आचा० ३७५
यासः। भग. ९२५ छलणा-छलना। आव० ८५५। अशुद्धभक्तादिग्रहणरूपा। छविअइं- यत् स्निग्धत्वग्द्रव्यं पिण्ड०७०
मुक्ताफलरक्ताशोकादिकं तत्। सूत्र० ३८६) छलदोस-दोषषट्कम्। मरण।
छविग्गहिते- षविग्रहिकः। जीवा० २३१| छलायतणं-छलं-नवकम्बलो देवदत्त इत्यादिकं
छविच्छदो-हस्तपादनासिकादिच्छेदः। स्था० ३९९। छलायतनम्, षडायतनं वा-उपादानकारणानि
छविच्छेए- छविच्छेदः-शरीरपाटनम्। आव०८१८। आश्रवद्वाराणि श्रोत्रेन्द्रिया-दीनि यस्य कर्मणस्तत् छविच्छेओ- छविच्छेदः-शरीरच्छेदनम्, छलायतनम्। सूत्र. २१६)
प्राणवधस्यैकविंशतितमः पर्यायः। प्रश्न०६। छलिअकहा-षट्प्रज्ञकगाथाः। ओघ० ५५
छविच्छेद-शरीरच्छेदः। भग० २१८१ छलिए-स्खलितम्। ओघ. २२५१
छवित्ताणं- छविः-त्वक्त्रायते-शीतादिभ्यो रक्ष्यतेऽनेनेति छलिकमार्ग- गीतकलायाः दवितीयो भेदः। सम० ८४| छवित्राणं वस्त्रकम्बलादि। उत्त०८ छलिय- छलितानि शृङ्गारकथाकाव्यानि। ब्रह. ५१ आ। | छविदोसो- छविः-अलङ्कारविशेषस्तेन शून्यं छविदोषः, छलए- द्रव्यगुणकर्मसामान्यविशेषसमवायलक्षणषट | सूत्रस्य त्रयोविंशतितमो दोषः। अनुयो० २६२। पदार्थप्र-रूपकत्वाद गोत्रेण च कौशिकत्वाद् षड्लुकः। छविपत्ता- छविः प्राप्ता जातेत्यर्थः। स्था०६७ स्था०४१३| षड्लूकः। दशवै०५८1
छविपव्वा- छवि-मतुब्लोपाच्छविमन्ति-त्वग्वन्ति छलुग- षट्पदार्थप्रणयनाद् उलूकगौत्रत्वाच्च षडुलूकः। पर्वाणि सन्धिबन्धनानि छविपर्वाणि। स्था०६७। उत्त. १५३ निशी. ९८ आ। षड्लूकः-यस्मात्त्रैराशिका छविमत्यः-औषधिविशेषाः। आचा० ३७१। उत्पन्ना स आचार्यः। आव० ३२१
छवियत्ता- छवियोगाच्छविः स एव छविकः, स चासौ छलुगा– षडुलूकात् त्रिराशिकानामुत्पत्तिस्थानम्। आव० 'अत्त' त्ति आत्मा-शरीर छविकात्मा। स्था०६७ ३१२
छवी- छविमान, उदात्तवर्णया स्कुमारया च त्वचा छलेज्जा -छलेत्। आव०६३३।
युक्तः। जीवा० ७७ कलमादिसेंगा। निशी० २७३ आ। छल्लि-अभ्यन्तरं वल्कम्। स्था० १८६।
छव्विया- छर्विकाः-कटादिकाराः। प्रज्ञा० ५६। छल्ली- ब्राह्या त्वक्। बृह. १६२ अ। छल्लिः -रोहिणी- छाउद्देसे- छायोद्देशः। सूर्य. ९६| प्रभृतिः। विपा०४१। ज्ञाता० १८३। छल्ली-वल्कलरूपा। छाए-सदृशः। भग०७५४। प्रज्ञा०३६।
छाएउ-छदित्वा, ढंकिउं। आव०६६१। छल्ले-निस्त्वचीकृत्य। उत्त० २१९।
छाएल्लय-छायार्थी। उत्त०११९ छल्ल्यः - त्वचः। प्रज्ञा० ३१|
छाओ- बुभुक्षितः। ओघ० १८९। छातः-बुभुक्षितः। पिण्ड. छवडिया-चर्म। ओघ. २१७।
१७६| छवि-अलङ्कारविशेषः। अन्यो० २६२शरीरम्। आव. छाण-छादनं-दर्भादिमयं पटलमिति। भग० ३७६। छाणं८१९। त्वक्। उत्त० २५१। त्वक् छाया वा। जीवा०११४। आच्छादनम्। जीवा० १८०| निशी. ७ अ। शरीरम्। स्था० ३३७। छविः-शरीरम्। भग० २१८ छाणपिंडो- छगण (गोमय) पिण्डः। आव० ४२२१ शरीरत्वम्। भग० ३०८छविदोषः-छवि:
छाणविच्छय- छगणवृश्चिकः, चरिन्द्रियजन्तुविशेषः। अलङ्कारविशेषस्तेन शून्यं, सूत्रस्य त्रयोविंशतितमो जीवा० ३२॥ दोषः। आव० ३७४। छवी-शरीर-त्वक्। प्रश्न०६० | छाणविच्छुया- चतुरिन्द्रियविशेषः। प्रज्ञा० ४२॥ त्वक्तदयोगादौदारिकशरीरं तदवती नारी तिरश्ची वा छाणिय-क्षालितो-गालितः। ब्रह. ८१ अ। तदवान्नरस्तिर्यग्वा छविरिति उच्यते। स्था० १९३। छातो-क्षुधितः। निशी० ३५४ अ।
मुनि दीपरत्नसागरजी रचित
[166]
"आगम-सागर-कोषः" [२]