________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
३९८१
स षट्पदिकावान्। बृह. २२२ । छत्तसंठिआ- छत्रसंस्थिताः। जीवा० २७९।
छप्पय- षट्पदः-भ्रमरः। जीवा० १२३। छत्तसंठिया-छत्र-आतपत्रं तत्संस्थितमिव संस्थितं छप्पया- षट्पदिका-यूका। आव० २१३।
संस्था-नमस्या इति छत्रसंस्थिताः। उत्त०६८५१ छप्पाए- पुच्छेन। ओघ० १८० छत्ताइछत्ता-छत्रातिच्छत्राणि
छप्पुरिमं-पुव्वं दायव्वं। निशी. १८२ अ। उपर्युपरिस्थितातपत्राणि। सूर्य. २६३।
छप्पुरिमा-तत्र वस्त्रे प्रसारिते सति चक्षुषा निरूप्य छत्राल्लोकप्रसिद्धादेकसंख्याकाद् अतिशायीनि
तदर्वा-ग्भागं तत्परावर्त्य निरूप्य च त्रयः पुरिमाः विसङ्ख्यानि त्रिसङ्ख्यानि वा छत्राणि
कर्तव्याः, प्रस्फो-टका इत्यर्थः। स्था० ३६१| छत्रातिच्छत्राणि। जम्बू०४४।
छब्ब-छब्बकम्। पिण्ड० १५५ छत्रापर्यन्यान्यच्छत्रभावतोऽतिशायि छत्रं छत्रातिछत्रं छब्बए-वंशपिटकं शकुनिगृहकं वा। ओघ०१८४ तदाकारो योगः। सूर्य. २३३।
छब्बगं- छब्बकं-पटलिकादिरूपम्। पिण्ड. ९० छत्तागारसंठिता- छत्राकारसंस्थिताः। सूर्य. ३६। छब्बगवारगमाई-छब्बकवारकादिकमनेकविधं भाजनं छत्तारा- छत्रकाराः, शिल्पार्यभेदः। प्रज्ञा० ५६। पर-स्थानम्, छब्बकं पटलिकादिरूपं वारकः-लघुर्घटः। छत्ति-दोषाच्छादनम्। आव० ७८२
छब्भागे- षड्भागः-षष्ठोभागः। जम्बू०४५६। छत्तीसमट्टिया- षट्त्रिंशच्छोघकाः। मरण
छब्भामरी-वीणाविशेषः। ज्ञाता० २२९। छत्तोए- कुहुणविशेषः। प्रज्ञा० ३३॥
छम-क्ष्मा-भूमिः । दशवै० २७५ छतोह- छत्रोपगः, वृक्षविशेषः। प्रज्ञा० ३२| भग० ८०३। छमासिआ- षण्मासिकी षष्ठिभि, क्षुप्रतिमा। ज्ञाता०७२ छत्रकं-वंशमयमातपत्रम्। बृह. २५३ अ।
सम०२११ छदिसाअरो- षदिशाचरः। आव० २१४।
छम्म-छद्म। आव. १७३। छद्दि- छर्दिः-दोषविशेषः। आव०८६०
छम्मा -भूमि। दशवै० १५७) छद्दोसो- षड् दोषाः। स्था० ३९४१
छम्माणि- षण्माणी ग्रामविशेषः। आव. २२६) छद्मस्थवीतरागः- जिनः। आव. ५०१।
छाया- जलादौ प्रतिबिम्बलक्षणा शोभा वा। ज्ञाता० १७०| छन्नं-माया। सूत्र०६९। स्वदोषाणां परग्णानां
छरु-त्सरुः खड्गादिमुष्टिः। प्रश्न० ८० जीवा० २७०। वाऽऽवरणम्। प्रश्न. २७। प्रतिच्छन्नं
छरुप्पगयं-त्सरुप्रगतं क्षुरिकादिमुष्टिग्रहणोपायजातम्। अतिलज्जालुतयाऽव्यक्तवचनम्। भग० ९१९)
प्रश्न. ९७ दर्भादिभिरुछादितः। आचा० ३६१। छन्नं-व्याप्तः। जीवा. | छरुप्पवायं-त्सरुः खड्गमष्टिस्तदवयवयोगात् १८८1
त्सरुशब्देनात्र खड्गा उच्यते, अवयवे समुदायोपचारः, छन्नपदं- छद्मपदं-कपटजालम्। सूत्र० १०५। गुप्ताभिधानं तस्य प्रवादो यत्र शास्त्रे तत्त्सरुप्रवादं, खड़ वा। सूत्र० १०५
गशिक्षाशास्त्रमित्यर्थः। जम्बू० १३९। ज्ञाता० ३८५ छन्नपदोपजीवी- मातृस्थानोपजीवी। सूत्र० ३९८॥ छरुहा-थासकाः-आदर्शगण्डप्रतिबद्धप्रदेशाः। छन्नपरिछन्ना-अत्यन्तमाच्छादिताः। जम्बू. ३० आदर्शगण्डानां मष्टिग्रहणयोग्याः प्रदेशाः। जम्बू० ५७। छन्ना- व्याप्ताः। जम्बू० ३०
छरुकोमुष्टिग्रहण-स्थानम्। ज्ञाता० २१९। छन्नालयं- षड्नालकम् त्रिकाष्ठिका। भग० ११३। छर्दितं-उज्झितं, त्यक्तम्। पिण्ड. १६९। छपत्रिक-आभरणविशेषः। निशी० २५५ ।
छल-छलं-वचनविघातोऽर्थविकल्पोपपत्त्या, छप्पड़- षट्पदिका-यूका। आव० ५७४।
सूत्रदोषविशेषः। आव० ३७५, ५५७५ छप्पओ- षट्पदः-भ्रमरः। जीवा. १९८५
अनिष्टस्यार्थान्तरस्य सम्भवतो विव-क्षितार्थोपघातः छप्पतिगिल्ले- यस्याः षट्पदिकाः प्राचुर्येण सम्मूच्छन्ति | कर्तुं शक्यते तत्। अनुयो० २६१।
मुनि दीपरत्नसागरजी रचित
[165]
"आगम-सागर-कोषः" [२]