________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
कक्केय-म्लेच्छविशेषः। प्रज्ञा० ५५।
भुविभागरूपो विजयः। जम्बू. ३४०| कक्को-सो दव्वसंजोगेण वा असंजोगेण वा भवति। दक्षिणकच्छार्धकूटम्। उत्तरकच्छार्धकूटम्। जम्बू० निशी. ११८आ। उव्वलयं अट्टगमादी। दशवै० १०१| ३४१। कच्छ-इहलोकगुणे देशविदेशः। आव० ८२४१ कक्कोडई-वल्लीविशेषः। प्रज्ञा० ३२
ऋषभदेवस्य पौत्रः। आव. १४३। क्षेमायां राजधान्यां कक्कोडए- चतुर्थोऽनुवेलन्धरनागराजः
कच्छो नाम राजा चक्रवर्ती। जम्बू० ३४४। तस्यैवाऽऽवासपर्वतः। स्था० २२६। कर्कोटकः
कच्छउडियो- गृहीतोभयमोट्टाकः। ब्रह. १९०आ। अनुवेलन्धरनागराजाऽऽवासभूतः। पर्वतः लवणसमुद्रे कच्छकरा-अष्टादशश्रेणिषु अष्टमी श्रेणिः। जम्बू. १९३। ऐशान्यां दिश्यस्ति, तन्निवासी नागराजः, वरुणस्य कच्छकूडे- कच्छकूटम्। जम्बू. ३४४। कच्छविजयाऽधिपुत्रस्थानीयदेवः। भग० १९९। प्रथमोऽनुवेलन्धर- पकूटम्। जम्बू. ३३७ नागराजः, तस्यैवाऽऽवासपर्वतश्च। जीवा० ३१३। कच्छकोह-कक्षाकोथः कक्षकोथो वा-कक्षाणांकक्कोलं-औषधिविशेषः। आव०८१११
शरीरावयव-विशेषाणां वनगहनानां वा कोथः-कुथितत्वं कक्कोलयं-स्वादिमे दृष्टान्तः। निशी० ६०अ।
शटितं वा कक्षा-कोथः कक्षकोथो वा। भग० १९८१ कक्ख- कक्षा। जीवा० २७५। भुजमूलम्। प्रश्न० ८४ कच्छगावती-कच्छा एव कच्छकाः मालकाकच्छकादयः कक्खड-कर्कशम-कर्कशद्रव्यमिवाऽनिष्टम्। प्रश्न सन्त्यस्यामतिशायिन इति कच्छकावती, विजयनाम। १५६। रुक्षादिगुणसमन्वितम्। ओघ० ५०
महा-विदेहे कच्छगावती नाम विजयः। जम्बू० ३४६। कर्कशद्रव्यमिवाऽनिष्टे-त्थर्यः। ज्ञाता०६८ निष्ठो स्था०८० बलवत्वात्। ज्ञाता०१६२। अवमौदर्यम्। बृह. १२७ आ। कच्छट-अन्ध्रदेशीयस्त्रीनेपथ्यविशेषः। आव० ५८११ पासहितेहिं विओसविज्ज-तिमाणा वि नोवसमंति। कच्छपुड-कच्छपुटः। व्यव० २०७आ। निशी० २१६ आ।
कच्छपुडओ-कक्खपदेसे पुडा जस्स स कच्छपुडओ। कक्खडिया-करकडिया-करकटिका-निन्दयचीवरिका। निशी. १५८ अ। विपा०४७
कच्छभरिंगियं-कच्छपरिगितम्। येन कच्छपवद कक्खडो-तिव्वकम्मोदए वट्टमाणो। निशी० २७६ अ। रिङ्गन् वन्दते तत्। कृतिकर्मणि सप्तमदोषः। आव. कङ्कट-कवचः। भग० ३१८
१४३ कङ्कटुकरूपम्- कङ्कटकतुल्यम्। उत्त० ३४७। कच्छभा-कच्छपाः-कूर्माः। उत्त०६९९| आव. ५४३। कच्चगे- चडुगे। व्यव० ३०२ आ।
कच्छपाः। प्रज्ञा०४३। राहो अष्टमं नाम। भग० ५७५ कच्चातणा- कात्यायनः-कौशिकगोत्रविशेषभूते पुरुषे, कच्छपः। सूर्य २८७। तदपत्यसंतानेषु च। स्था० ३९०|
मांसकच्छपाऽस्थिकच्छपभेदभिन्नो जलजन्तुविशेषः। कच्चायण- कात्यायनम्-मूलगोत्रम्। जम्बू० ५००। प्रश्न कच्चायणसगोत्ते- कात्यायनसगोत्रम्-मूलनक्षत्रस्य कच्छभाणी-कच्छभानी-साधारणवनस्पतिविशेषः। गोत्रम्। सूर्य. १५०
प्रज्ञा०४०। जलरुहविशेषः। प्रज्ञा० ३३। कच्छ-कच्छः। नदीजलपरिवेष्टितो वृक्षादिमान् प्रदेशः। | कच्छभी-कच्छपी। भारती वीणा। जम्बू. १०१। कच्छभी। भग. ९२। सूत्र. ३०७। कच्छदेशः। जम्बू० २२०
वाद्यविशेषः। प्रश्न. १५९। पुस्तकपञ्चके द्वितीयम्। कक्षाउरो-बन्धनम्। भग० ३१८ हृदयरज्जुः। भग० २१७ | निशी० १८१ । वादिन्त्रविशेषः। जीवा० २६६। चतुरंगुलो शरीराऽव-यवविशेषो वनगहनं वा। भग. १९८१ समूहः। | दीहो वा वृत्ताकृती। निशी०६१ ।। स्था०४०७| विजयविशेषः। प्रज्ञा०७३। श्रीऋषभस्वामिनो | कच्छभीए-कच्छपिका। उपकरणविशेषः। ज्ञाता० २२० महासामन्त-नाम। जम्ब० २५२ हृदयरज्जः। औप०६२ | कच्छवि-कच्छपी। पुस्तकपञ्चके द्वितीयम्, यद् अन्ते जम्बू. ५२८ कच्छो नाम चक्रवर्तिविजेतव्य
तनक मध्य ०२३३। आव०६५२
मुनि दीपरत्नसागरजी रचित
[11]
"आगम-सागर-कोषः" [२]