________________
(Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
कंसवण्णे-अष्टाशीतिमहाग्रहेषु त्रयोविंशतितमः स्था० | कओगो- छत्तो। निशी० २८४ अ। ७९|
ककाणओ-मर्माणि। सूत्र० १३९। कंसवन्नाभे- अष्टाशीतिमहाग्रहेषु चतुर्विंशतितमः। स्था० | ककार-खकार-गकार-घकार-कार-प्रविभक्तिनामा७९|
पञ्चदशो नाट्यविधिः। जीवा० २४७ कंसालिया-कांस्यतालाः। जीवा० ३६६।
ककुयं- ककुदम्-अंसकूटम्। जम्बू० ५२९। कंसिकाः-लत्तिया-वादयविशेषः। स्था०६३।
ककुष्ठा-तृतीयं क्षुद्रकुष्ठम्। प्रश्न० १६१| आचा० २३५। क-कः-आत्मा । भग० २६९।
ककुहं- ककुदम्-स्कन्धशिखरम्। विपा० ४९। कइ-कति–कतिविधम्। भग० १४२ कियन्तः। अन्यो० | ककुहा- ककुदानि-निह्नानि। स्था० ३०४॥ २५९। क्वचित्-संयमस्थानावसरे
कक्कं-कल्कम्-पापं माया वा। प्रश्न. २७। लोध्रादिद्रधर्मोपधिप्रत्युपेक्षणादौ। दशवै. २८३।
व्यसमुदायेन शरीरेद्वर्तनकम्। सूत्र. १८१। उव्वलणयं कइए-क्रयिकः-ग्राहकः। भग० २२९।
द्रव्य-संयोगेन वा कक्कं। निशी. ११६आ। कल्कः-प्रसूकइखुत्तो-कतिकृत्वः-कियतो वारान्। उत्त. २३०| त्यादिषु रोगेषु क्षारपातनम्, अथवा आत्मनः शरीरस्य कइतवियं- कृत्रिमम्। आचा० १७८।
देशतः सर्वतो वा लोध्रादिभिरुद्वर्तनम्। व्यव० १६३ अ। कइत्थो-कतिथः। आव. ५५९।
कल्कः-चन्दकल्कादिः। दशवै० २०६। कल्कम्-मायाककइभाग-कतिभागः-कतिथो भागः। प्रज्ञा० ५०३। पटम्। सम०७१। हिंसादिरूपं पापम्। भग० ५७३। कर्कःकइया-क्रयिकाः। दशवै०६१|
ब्रह्मदत्तस्य तृतीयः प्रासादः। उत्त० ३८५) कइयवं-कैतवम्। आव० ६३२।
कक्कगुरुग-कल्कगुरुकम्-माया। प्रश्न. ३०| कइरसारए-करीरसारः। प्रज्ञा० ३६०
कक्कणा-कल्कं-पापं माया वा तत्करणं कल्कना। प्रश्न. कइल्लए- कृते। बृह० ६२ अ।
३६ कइल्लिया- कृता। उत्त० ८६|
कक्करणता-कर्करणता-शय्योपध्यादिदोषोद्भवनगर्भ कइवयं-कतिपयम्। आव. २९२
प्रलप-नम्। स्था० १४९। कइसिरं- कतिशिरः-कति शिरांसि तत्र भवन्ति। आव. कक्करणया-जो घडीजंतगं व वाहिज्जमाणं करगरेइ सा ५११।
कक्करणया। दशवै० १५१ कउ- क्रतुशब्देनेह प्रतिमा-अभिग्रहविशेषः। उपा० २६। कक्कराइयं-कर्करायितम्-विषमा धर्मवती' इत्यादिकउओ-कायाको वेषपरावर्तकारी नटः। बृह. १२७ आ। शय्या-दोषोच्चारणम्। आव० ५७४। ककुदम्-स्कन्धदेशविशेषः। ज्ञाता०१६१|
कक्करि-कर्करी-कलशो महाघटः, करकः, प्रतीतः, कउह- ककुदम्-स्कन्धासन्नोन्नतदेहावयवलक्षणम्। कर्करी-स एव विशेषः। जम्बू०१०१ अनुयो० १४३ प्रधानः। ज्ञाता० २३३।
कक्करी-कर्करी-भाजनविधिविशेषः। जीवा० ३६६। कउही- ककुदम्
कक्करे-कर्करः-कर्करायितकारी। उत्त०४८६| स्कन्धासन्नोन्नतदेहावयवलक्षणमस्यास्तीति कल्दी- कक्कस-कर्कशाम्-चर्विताक्षराम्। आचा० ३८८। जो वृषभः। अनुयो० १४३
सीउण्हकोसादिफासो सो सरीरं किसं कव्वई ति कए- कृतानि-भावितानि। बृह. १३३। कृते-अर्थाय। कक्कसो। दशवै० १२३। कर्कशाम्-कर्कशद्रव्योपमाम्दशवै०६५
अनिष्टा-मित्यर्थः। भग० २३१। रौद्रद्ःखम्। भग० ३०५१ कएण- कृते हेतोः। प्रश्न. १२०
कर्कश-द्रव्यमिव कर्कशोऽनिष्ठ इत्यर्थः। भग० ४८४| कएणुय- वनस्पतिविशेषः। भग० ८०४।
कर्कशः-अतिदुस्सहः। जीवा० १०३। कर्कशाकएल्लओ-कृतः। आव० ३५९, ६६९।
अतिशयोक्त्या मत्सर पूर्वा भाषा। दशवै० २१३। कओ- कृतः। विहितः। ज्ञाता०७०, १९२
कक्कावंस-वंशवृक्षविशेषः। भग०८०२
मुनि दीपरत्नसागरजी रचित
[10]
"आगम-सागर-कोषः" [२]