________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अवमः- लघुः पर्यायेण। स्था० २४२।
अवयासिं-आलिङ्गनम्। बृह. २६ आ। अवमण्णइ-अवमन्यते, अवज्ञाऽऽस्पदं मन्यते। भग० अवयासिज्जमाणे-अपत्रास्यमानः, अप्रयास्यमानो वा। १६६|
औप० १०२ अवमण्णह- उचितप्रतिपत्त्यकरणेन। भग० २१९। अवयासित्ता-अवकाश्य। आव० ३५७। अवमद-अवमद। जम्बू० १०१।
अवयासेउं-निवारयितुं, निरोद्धम। आव०४३८। अवमई-अपमर्दम्, उपमर्दनम्। प्रश्न. ३७)
अवरं- उपरं, पश्चात्कालभावी। आचा० १६७। अवमप्रतिजागरणम्-गुणविशेषः। आव०५३४।
अवरञ्झियाउ-अपराद्धवान्। आव०८३५) अवमा-हीना। आचा० ३३२
अवरकंका-अपरकका, ज्ञातायं षोडशाध्ययनम्। आव० अवमाणणं-अपमाननम्, विनयभंशः। प्रश्न. ९७। ६५३। षष्ठाङ्गे षोडशं ज्ञातम्। उत्त०६१४। सम० ३६) अनभ्य-त्थानादिकरणम्। भग० २२७। मानहरणम्। अवरगज्जभो-अपरगर्जभः। आव० ३८७१ प्रश्न. ४१। अपमानम्, अपूजनम्। औप० ४६। अवरज्झइ-अपराध्यंति, अपराधमाप्नोति। दस० १९६| अवमाणो-अपमानः, दैन्यम्। प्रश्न. १३८५
अवरण्हसंखडी-दिया गहियं रायो भत्तं, राईभोयणस्य अवमानं- हस्तादि। स्था० १९८५
बितियभङ्गो। निशी. १५अ। अवमारियं-अपस्मारः-अपगतः स्मारः स्मरणं यस्मात् अवरत्त-अपरात्रः, अपकृष्टा रात्रिः, पश्चिमस्तद्भागः। सः अपस्मारः, तस्मिन् सति तद रोगिणः सर्वविशेषा भग१२७। रत्तीए पच्छिमजामो। दशवै. १६४। स्मृतिः नश्यति। आचा० २३३।
अवरदक्खिणा-अपरदक्षिणा। आव० ६३० अवमोदरः- अवमं-ऊनमुदरं-जठरं यस्य सः। स्था०१४८१ अवरदारिता-अपरवारिकानि, अपरस्यां दिशि गम्यन्ते अवम्मो-अवाम्यः। आव० १०१|
येष्। स्था०४१४१ अवयक्काओ-अवपाक्यास्तापिकाः। भग. ५४८। अवरदं-अपराद्धम्, दष्टम्। उत्त० १४३। अवयक्खंत-अपेक्षमाणः (भक्त)। पृष्ठतोऽभिमुखं अवरदिगा- लूता फोडिआ, तस्यां लूतास्फोटिकायामुत्थिनिरूपनयन्। ओघ० १२७।
तायां दाहोपशमार्थमचेतनेन पृथिवीकायेन परिषेकः अवयक्खमाणस्स- अवकाङ्क्षतोऽपेक्षमाणस्य वा। भग. क्रियते। ओघ० १३०| सर्पदंशस्तस्मिन् परिषेकादि ४९६|
क्रियते। ओघ० १३० अवयग्गं- अन्तः, अन्तवाचको देशीवचनोऽयं शब्दः। अवरभू-अवरभूः, अधोभूः। सूर्य० ४६। भग. ३५ अवदग्रम्-पर्यन्तम्। स्था०४४।
अवररायं-अपररात्रं-रात्रेः पाश्चात्यः यामः। आचा० २१० अवयणं-अवचनम्। आव० ३४३
अवरविदेहकूडे-अपरविदेहकूटम्, निषधे अष्टमकूटः। अवयव- अवयवाः, प्रतिज्ञादयः। दशवै.७५। अवयवः- जम्बू० ३०८1 अपरविदेहाधिपकूटम्। जम्बू० ३७७। प्रमाणाङ्गलक्षणः। दशवै०७७। अवयवाः
अवरविदेहे-अपरविदेहः, मेरोर्जम्बूद्वीपगतः तथाविधविचित्रपरिणा-मापेक्षया। स्था० १११
पश्चिमविदेहः। जम्बू ३१०| महाविदेहापरभागः। स्था० अवयविद्रव्यता-तथाविधैकपरिणामिता। स्था० १११ ६८ निषधे कूटविशेषः। स्था०७२ नीले कुटविशेषः। अवयवी-अवयवानां तथारूपः सङ्घातपरिणामविशेषः। जीवा०६।
अवरवीयावो-अपरबीजापः। आव० ३८७। अवयाणं-तैलविशेषः। ब्रह. २२१ आ।
अवराइअ-अपराजितः, पद्मबलदेवपूर्वभवनाम। आव. अवयानी- अनश्रोतोगामिनी। व्यव० २५ आ।
१६३ अवयारो-अवतारः, प्रस्तावः। व्यव० २५आ।
अवराइआ-अपराजिता, शखविजये नगरी। जम्ब० अवयासं-आलिङ्गनम्। ओघ. १६४।
३५७ अवयासणं-वृक्षादीनामालिङ्गापनम्। बृह. २१५। | अवराजिआ- अपराजिता, पूर्वदिग्रुचकवास्तव्या
स्था०७२
मुनि दीपरत्नसागरजी रचित
[97]
“आगम-सागर-कोषः" [१]