________________
[Type text]
आचा० ३८७ |
अवणीयोवणीयवयणं अपनीतोपनीतवचनम्, यत्रैकं गुणम-पनीय गुणान्तरमुपनीयते। प्रश्न० ११८| अरूपवती स्त्री किन्तु सद्वृत्ता आचा• ३८७ अवणेति- महामणि प्रकाशयति । निशी० ११६ आ । अवणेज्जा - अपनयेत्, परित्यजेत् । दशवै० १५६ । अवण्ण- अवर्णः, अवजा वा अनादरः, वर्णनाया
आगम-सागर- कोषः ( भाग :- १)
अकरणम् । औप० १०५ । अलाधात्मकः । उत्त० ७१० निन्दा | आव० १०३ |
अवण्हाणं- अपस्नानम्, तथाविधद्रव्यसंस्कृतजलेन स्नानम् । विपा० ४१
अवतंसो- पुरुषव्याधिनामको रोगः बृह• २४९ अ अवतासण- बाहाहिं अवतासिता । निशी० ११३ अ अवत्त- अप्राप्तम्-अस्पृष्टम् । भग० १२७ | अव्यक्तः, अष्टानां वर्षामधो बालः ओघ० १६२२
अवत्तदंसणे - अव्यक्तदर्शनः - अव्यक्तं - अस्पष्टं दर्शनं
अनुभवः । भग० ७०९ |
अवत्तव्यं अवक्तव्यम्। प्रज्ञा० २३४|
यच्चरमशब्देनाचरमशब्देन वा
स्वस्वनिमित्तशून्यतया वक्तुमशक्यं तत् । प्रज्ञा० २३५|
मुनि दीपरत्नसागरजी रचित
विनाशयतीत्येवंशीलः । उत्तः ५४८१
[96]
[Type text )
अवदाले
अवदालयति, उत्पाटयति। प्रज्ञा- ६००|
अवटू- कृकाटिका । विपा० ७२ अवद्दहणा- दम्भनम्। विपा० ४१॥ अवहार अपदद्वारम् आव० ३०६। अवद्धगाढलगोलछाया— अपार्द्धगाढलगोलच्छाया । सूर्य
९५|
अवद्धगोलच्छाया- अपार्द्धगोलच्छाया । सूर्य० ९५| अवद्धगोलपुंजछाया अपार्द्धगोलपुञ्जच्छाया सूर्य० ९५ अवद्धचंद- अपकृष्टमर्द्धं चन्द्रस्यापार्द्धचन्द्रः । स्था० ७१ | अवद्धजवरासिसंठासंठिए
अपार्द्धयवराशिसंस्थानसंस्थितः अपगतमई यस्य सः, स चासौ यवश्च राशिश्रच अपार्द्धयवराशी तयोरिव यत्संस्थानं यस्य तेन संस्थितः । जीवा० ३४३ | अवद्धपोरिसी- अपार्द्धपौरुषी, अपतमर्द्धं यस्याः सा अपार्द्धा सा चासौ पौरुषी । सूर्य ० ९५|
अवद्राय - मृत्वा । जीवा० २६२ ॥ अवधारियं - तात्पर्यग्रहणतो हृदये विश्रामितं । व्यव० २५७।
अनन्तगुणं दशकै २२९|
अवत्तव्वगसंचिता - अव्यक्तव्यक्तसंचिता - समये समये अवधिज्ञानम् - ज्ञानस्य तृतीयभेदः । स्था० ३३२
एक तयोत्पन्नाः । स्था० १०५ |
अवधिज्ञानजिना:- विशुद्धावधिज्ञानाः । व्यव ८५अ अवधीरयेत् - उपेक्षेत । उत्त० ११२ ॥ अवधीरित- परिभूतः । आचा० १०६ ।
अवधूतम् - अवज्ञातम् । ओघ० १५ । अवन्नं - अवर्णम, निन्दा आव० ६६२ अश्लाघामवजां ।
स्था० २६० |
अवत्ता- छगणमट्टियाए पाणिएण य। निशी० २३२अ | अवत्तिता- अव्यक्तिकाः, अव्यक्तं-अस्फुटं वस्तु अभ्युपगमतो विद्यते येषां ते स्था० ४१०| अवत्तो- सोलसवरिसारेण वयसा निशी० २९० आ अवत्थयं- अपार्थकम्, पौर्वापर्यायोगादप्रतिसम्बद्धार्थ, चतुर्थ सूत्रदोषः । आव० ३७४१ अनुयो० २६११ अवदारं- अपद्वार। आव० ३०६ | अवदारिगं अवदारितम्, उद्घाटम् आव० ६८७ अवदाल- पादादिन्यासेऽधोगमनम्। भग० ५४० | अवदालिओ - अवदारितः । आव० १७५ अवदालियं - अवदालितम्, रविकरैर्विकाशितम् । औप० १७| रविकिरणैर्विकासितम्। जीवा० २७३ | सञ्जातावदलनंविक सितम्। प्रश्र्न० ८२| अवदाली- अवदारयति - शकटं स्वस्वामिनं
अवन्ना अवज्ञा, परिभवः । ओघ० १८६ | अवपंगुरे अपवृणुयात् उद्घाटयेत्। दश. १६७ अवपात- पर्वतविशेषाः, येषु वैमानिका देवा अवपतन्ति अवपत्य च मनुष्यक्षेत्रादावागच्छति। प्रश्र्न० ९६। अवपीलाई अवपीडयति, जलेन प्लावयति । जीवा० ३२६ ॥ अवबोह-अवबोधः, मतिः । आचा० १२ | अवभासियं अपभासितं दुष्टभाषणं, विरूपं भाषते ।
अवधिकेवली - केवलिद्वितीयभेदः। निशी. १३९ आ । अवधिजिन:- विशिष्टावधिधरः आव० ५०१ ।
व्यव० २० अ ।
अवमंधित अवाङ्मुखीकृतः । बृह० ८०आ।
“आगम-सागर-कोषः” [१]