________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
सूर्य
आचा० २८४१
इन्द्रसम्बन्धिनी यस्य स तथा। स्था० १०३। अभिनिवेशिकः-मिथ्यात्वविशेषः। स्था० २७।
अभिमुह-पव्वज्जाभिमुहो, संपद्वितो। निशी. १०४। अभिनिवेसए-अभिनिवेशयेत्, कर्यात्। दशवै. २३२१ अभिमुहो- अभिमुखः,
उद्युक्तः। दशवै. २४५ अभिअभिनिवेसं-अभिनिवेशः। आव. ३११| आग्रहः। भग. भगवन्तं प्रति मुखमस्य। सूर्य०६| ४८९
अभियोग-आज्ञा। स्था० ५२१। कार्मणं कुर्यात्। बृह. ९९ अभिनिव्वट्टित्ता-अभिनिर्वयं, विधाय। भग० २२४। आ। अभिनिव्विगड-विष्यक् अपवरकः। व्यव० १९०आ। अभियोग-आभियोग्यः, अभियोगार्ह आदेशकारी देवः। अभिनिव्वगडा-अभिनिर्व्याकृत-पृथग्विभिन्नद्वारायां प्रश्न १२११ वसतौ। व्यव०४० आ।
अभियोगो- वशीकरण। व्यव० ३१५६ आ। अभिनिव्वगडाए-अभि-प्रत्येकं नियतो वगडः-परिक्षेपो | अभियोजनम-विदयामन्त्रादिभिः परेषां वशीकरणादि। यस्यां सा अभिनिव्वगडा। व्यव. १८१ अ।
प्रज्ञा०४०६। अभिनिसिज्जा-अभिनिषद्या-रात्रिस्वाध्यायभूमिः, अभिरई-अभिरतिः, आभिमख्येन रतिः। आव०४५१। अभिनैषधिकी सामान्यस्वाध्यायभूमिः। व्यव० १२७ अभिरामयंति-अभिरमयन्ति, आभिमुख्येन विनयादिष् ।
युञ्जते। दशवै० २५६। अभिनिसिहो- अभिनिसृष्टः, अभिमुखं बहिर्भागाभिमुखं अभिरू-मध्यमग्रामस्य सप्तममुर्छनानाम। स्था० ३९३। निसृष्टः। जीवा० ३६१, २०६।
अभिरूप-स्वाभावमिवोपगतः। भग० ४६७। अभिनिस्सवति-अभिनिःश्रवति, जिघ्रतामभिमुखं अभिरूप- अभिमुखमतीवोक्तरूपं आकारो यस्य सः। निस्सरति। जीवा. १९२० अभिन्नं-अव्यपगतजीवं। बृह. ३५ आ।
अभिरुवं-अभिरूपं, अभि-सर्वेषां द्रष्ट्रणां मनःप्रसादाअभिन्नाय-अभिधाय-ज्ञात्वा। आचा० ३०४।
नुकूलतयाभिमुखं रूपं यस्य तत्, अभिप्पाओ-अभिप्रायः, बुद्धिः। आव० ४१४१
अत्यन्तकमनीयमिति। जीवा. १६१। प्रज्ञा०८७) अभिप्पेय-अभिप्रेतः। कामयन्। दशवै. १९५। अभिप्रेते- अभिरुवा-अभिरूपाणि, कमनीयानि। सम० १३८ अभिअभिरुचिते। उत्त० २५४।
सर्वेषां द्रष्ट्रणां मनःप्रसादानकूलतया अभिमुखं रूपं । अभिभवे-अभिभवकायोत्सर्गः-उपसर्गाभियोजने यस्यः सा, अत्यन्तकमनीया। जम्ब० २११ अभिरूपाःद्वितीयः। आव० ७७१।
कमनीयाः। स्था० २३२। अभिभूतः-आकलः। आव०५८९। प्रारब्धः, अपराद्धो वा। । अभिलंघमाण-अनिलङ्घयत्, अनुलिखत्। जम्बू. २९७। प्रश्न०६०
अभिलसंति-अभिलषन्ति। औप० २४१ अभिभूय-तिरस्कृत्य। आचा० ३०८सर्वथा तत्सामर्थ्य- अभिलसइ-अभिलषति, अभिलषणं-तल्लालसतया मुपहत्य। उत्त० ८१। पराजित्य। सूत्र. १४५
वाञ्छनम्। उत्त० ५८७ अभिव्याप्य। सूत्र. २८५४
अभिलावपुरिसे-अभिलापपुरुषः। अभिमरए-अभिमरकः। आव० ८१९|
पॅल्लिङ्गाभिधानमात्रम्। आव० २७७। स्था० ११३। अभिमरा-अभिमरा। उत्त० १६२ आव० ३१६)
अभिलाषः-तीव्रलोभोदयप्रभव आत्मपरिणामः। आव. अभिमुखं-अभिमुखं। व्यव० ९९ अ।
५८० अभिमुहनामगोत्तं- अभिमुखनामगोत्र-नोआगमतो अभिलोयणं-अभिलोकनम, अभिलोक्यते यत्रस्थैस्तत, द्रव्यद्रुमस्य तृतीयः प्रकारः। दशवै० १७। अभिमुखे- उन्नतस्थानम्। प्रश्न. १३८१ संमुखे जघन्योत्कर्षाभ्यां
अभिवंदओ-अभिवन्दकः, अभिवन्दिष्यत इति। आव. समयान्तर्मुहूर्तानन्तरभावितया नामगोत्रे ____ १६७
मुनि दीपरत्नसागरजी रचित
[82]
“आगम-सागर-कोषः” [१]