________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अभिज्झियत्ता-अभिध्यितता, भिध्या-लोभः सा अभितोसइज्जा-अभितोषयति, येन वा तेन वा यापयति। सजाता यत्र सो भिध्यितो, न भिध्यितोऽभिध्यितस्तद
TSभाध्यतस्तद् | दशवै. २५३ भावस्तत्ता। भग० २५३। अभिध्यितता,
| अभिदुग्गा-अभिदुर्गा, आभिमुख्येन दुर्गा-दुःखोत्पादिका अभिध्यानमभिध्या-अभिलाषः, सा सजाताऽस्मिन् । सूत्र० १२९। तस्य भावः। प्रज्ञा० ५०४। अभिध्येयता-अहृद्यत्वं, अभिद्दवं-अभिद्रवन्ति। आचा०४२९। अशुभत्वं। भग० २३
अभिय- अभिद्रुतः, सर्वात्मना व्याप्तः। जीवा० १३० अभिणए-अभिनयः,
अभिधानं- वचनपर्यायः। आव. २९। चतुर्भिरागिकवाचिकसात्त्विकाहार्यभेदैः
अभिधारए- अभिधारयेत्-यायात्। दशवै. १८६। किमेते समुदितैरसमुदितैर्वाऽभिनेतव्यवस्तुभावप्रकटनम्। उपसर्गा ममाचलितचेतसः कर्तुमलमिति। चिन्तयेत्। जम्बू०४१४१
उत्त० १०९। अभिधारयेयः-अन्तर्भावितेव। उत्त० १०९। अभिणंदणो- अभिनन्दनः, अभिनन्दयते
अभिधारणा- धारणा, विचारणा, संकल्पः। व्यव० ३७३। देवेन्द्रादिभिरिति, चतुर्थजिनः, गर्भात्प्रभृतिरभीक्ष्णं अभिधारयामो- गर्हणाबुद्ध्योद्घट्टयामः।सूत्र० ३९२। शक्रोऽभिनन्दितवानिति। आव. ५०२।
अभिधारेमाणे-अभिसन्धारयतः-गच्छतः। आचा० २३९। अभिणदिए-अभिनन्दितः-लोकोत्तरप्रथममासनाम। अभिधास्ये-कीर्तयिष्ये। आचा०४। जम्बू. ४९०
अभिनंदिज्जा-अभिनन्देत्, अनुमन्येत। उत्त० १२० अभिणंदियाइओ-अभिनन्दितवान्। आव० ५०२। अभिनयिका-नृत्यकलाभेदः। सम० ८४| अभिणंदे-अभिनन्दः, लोकोत्तरप्रथममासनाम। सूर्य अभिनव-विशिष्टवर्णादिगुणोपेतः। जीवा. १२११ १५३
अभिनवम्- नवम्। सूर्य. १८१ अभिणिक्खंतो-अभिनिष्क्रान्तः। आव० ११७
अभिनिक्खमणं-अभिनिष्क्रमणं-दीक्षा। आचा०४२ अभिणिबोहे- अभिनिबोधः, अर्थाभिमुखो नियतः अभिनिक्खमति-अभिनिष्क्रामति-धर्माभिमुख्येन प्रतिनियतस्वरूपो बोधो-बोधविशेषः,
गृहस्थ-पर्यायान्निर्गच्छति। उत्त० ३०६। अभिबुध्यतेऽस्माद अस्मिन् वेति।
अभिनिचरिका-आभिमुख्येन नियता चरिका सूत्रोपदेशेन तदावरणकर्मक्षयोपशमः। प्रज्ञा०५२६|
बहिजिकादिषु दुर्बलानामाप्यायनिमित्ते पूर्वाह्नकाले अभिणिवट्टमाणे- अभिनिवर्तमानः, पृथग्भवन्। सूत्र० समुत्कृष्टं समुदानं लब्धं गमनं। व्यव० ३९ अ। ३५४
अभिनिदुवारं- अनेकद्वारम्। बृह० १२आ। अभिणिविट्ठ-अभिनिविष्ट,
अभिनिबोधविशिष्टविशिष्टतराध्यवसायभा
अर्थाभिमुखोऽविपर्ययरूपत्वान्नियतोऽसंशयरूप-त्वाद् वतोऽतितीव्रानुभावजनकतया व्यवस्थितम्। प्रज्ञा० बोधः-संवेदनम्। स्था० ३४७। ४०३।
अभिनिपयाए-अभिनिप्रजा-अभि-प्रत्येक अभिणिवेसे-अभिनिवेशः, चित्तवष्टम्भः। औप० १०६ नियताविविक्ता प्रजा चुल्ली। व्यव० ३३९ अ। अभिणिव्वट्टित्ता-अभिनिर्वयं, समाकृष्य। सूत्र. २७९) अभिनिवर्तनम्- क्रिया। उत्त० ५८१। अभिण्णाणं-अभिज्ञानं, चिह्नम्। उत्त० १४९। आव. अभिनिविट्टा-अभिनिवृत्ता। आव. २२७। ३४४)
अभिनिविद्वं- अभिनिविष्टम्। तीव्रानुभावतया अभिण्णाय-अभिज्ञातम्, अभिमतम्। भग० १९७ निविष्टम्। भग. ९० अभितावयंति-अभितापयन्ति, अपनयन्ति। सूत्र. १३३। | अभिनिविद्वाइं-अभि-अभिविधिना निविष्टानिअभितर-अभि-आभिमख्येन त्वरस्व-शीघ्रो भव। उत्त | सर्वाण्यपि जीवे लग्नानि। भग० ५३९। ३४०
| अभिनिवुडच्चे-अभिनिर्वृत्ताच्चः-शरीरसंतापरहितः। | अभिानवुडच्चामा
मुनि दीपरत्नसागरजी रचित
[81]
“आगम-सागर-कोषः" [१]