________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
द्वितीयो भेदः दशवै० ५५
अन्निआपुत्तो- गङ्गाप्राप्तकेवल आचार्यः। (संस्ता०) अन्नवालए- अन्यपालः-अन्ययूथिकः। भग. ३२३। अन्निकापुत्रिक- आचार्यविशेषनाम। व्यव० १९२ आ। अन्नवेल-तत्रान्यस्यां
अन्नितो- अन्वितः-युक्तः। उत्त०४४८।। भोजनकालापेक्षयाऽऽदयावसानरूपायां वेलायां-समये अन्नियपुत्ता-अर्णिकापुत्राः, वैनयिक्यामाचार्याः। आव. चरतीति। स्था० २९८१
४२९। अन्नहाभावो-अन्यथाभावः। बृह. २८९ अ।
अन्नियपुत्तो-अन्निकापत्रः, आर्यिकालाभद्वारे उन्निष्क्रमणाभिप्रायः। ओघ० ८१।
आर्यिकाऽऽनीताहारभोक्ता आचार्यः। आव० ५३७। अन्नाइटे-अन्याविष्टः-अभिव्याप्तः। भग०६८३। अन्ने-नानादेशापेक्षया अन्नाओ-अन्यस्मात्, अन्नेन दवारेण। उत्त. २१९। गौरवकुत्सादिगर्भमामन्त्रणवेचनमिदम्। दशवै. २१६) अन्नाणं-अज्ञानम्, मिथ्याज्ञानम्। उत्त० १५१| अन्नेसमाण-अन्वेषमाण भगवदाज्ञामनपालयन। दशवै. द्रव्यपर्यायविषयबोधाभावः। स्था० १५४। लौकिकश्रुतम्।
त्रुतम्। । १८७ स्था०४५११
अन्नेसिं- अन्वेषयेत् गवषयेत्। आचा० ७७। अन्नाणतावादा-अज्ञानमेव श्रेय इत्येवं प्रतिज्ञाः। स्था० अन्नो-अन्यदीयम्। सूत्र० ३०८ ર૬૮
अन्नोन्नं- अन्यदन्यद। ओघ. १४३। अन्नाणकिरिया-अज्ञानात् वा चेष्टा कर्म वा सा। स्था० अन्नोन्नकारणं- परस्परवैयावृत्यकरणम्। बृह. २९२ अ। १५३
अन्नोन्नघडत्ता-अन्योऽन्यघटता, परस्परसम्बद्धता। अन्नाणदोसे-अज्ञानदोषः-अज्ञानात्-कशास्त्रसंस्कारात्
| जीवा. ९३॥ हिंसादिष्वधर्मस्वरूपेषु नरकादिकारणेषु धर्मबुद्ध अन्यत्वम्-अनगारद्वयसम्बन्धिनो ये पुद्गलास्तेषां याऽभ्यु-दयार्थं वा प्रवृत्तिस्तल्लक्षणो दोषः, अज्ञानमेव भेदः। भग०७४१ दोषः। स्था० १९०
अन्यत्वद्रव्यशुद्धि-अन्यद्रव्यशुद्धिः, आदेशतो अन्नाणियवाइ-कुत्सितं ज्ञानमज्ञानं तदयेषामस्ति द्रव्यशुद्धर्भेदः, यथा शुद्धवासा। दशवै २११। तेऽज्ञानि-कास्ते च तै वादिनश्चेत्यज्ञानिकवादिनः। | अन्यद्रव्यनानाता- परमाणोद्धर्य पुद्गलादिभेदभिन्नता। भग. ९४४
आव० २८१। अन्नाणी-अज्ञानी, मिथ्याज्ञानः। जीवा० ४३९। अण्णपुट्ठ- अन्यपुष्टः-कोकिलः। उत्त० ६५३ ज्ञाननिह्नववादी। सूत्र० २०८५
| अन्योऽन्यक्रियासप्तैकक-सप्तमसप्तकम्। स्था० ३८७) अन्नाणमूढा-जे सक्कादिमता अन्नाणा नाणबुद्धीए अन्योऽन्यप्रगृहीतम्- वाण्यतिशयविशेषः। सम०६३। गेणंति। णे जतिणं हेउसएहिं दंसियं घडमाण मत्थंपि | अन्योऽन्याविभागसम्बद्ध-क्षीरनीरादिकसम्बद्धम्। आव. गिणंति। निशी०४३ अ।
३२१ अन्नातचरते-अज्ञातः-अनपदर्शितस्वाजन्यर्द्धि
अन्वीक्षिष्यामि-अन्वेषयिष्यामि। आचा० २८२ मत्प्रव्रजिता-दिभावः सन् चरति
अन्वेषयेत्-प्रार्थयेत्। आचा. २९० भिक्षार्थमटतीत्यज्ञातचरकः। स्था० २९८१
अन्यतीर्थिकः-सरजस्कादयः। आचा० ३२४। अन्यानि च अन्नायउंछ-अज्ञातोञ्छम्, विशुद्धोपकरणग्रहणविषयम्। | तान्यर्हत्प्रणीततीर्थादन्यत्वेन तीर्थानि चदशवै.२८०
निजनिजाभिप्रायेण भवजलधेस्तरणं प्रति करणतया अन्नायएसी-अज्ञातैषी-अज्ञातः
विकल्पितत्वेनान्यतीर्थानि तेषु भवाः, ते च तपस्वितादिभिर्गुणैरनवगतः एषयते-ग्रासादिकं शाक्यसरजस्कादयः। उत्त० २९९। गवेषयति। उत्त० ४१४१
अपइहाणे-अप्रतिष्ठानः, सप्तम्यां नरकावासविशेषः। अन्निं-अन्यदीयम्। सूत्र० ३०८१
प्रज्ञा०८३
मुनि दीपरत्नसागरजी रचित
[67]
“आगम-सागर-कोषः” [१]